TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 60
Previous part

Hymn: 60 
Verse: 1 
Halfverse: a    वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं सद्योअर्थम् ।
   
वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं
   
वह्नि॑म् य॒शस॑म् वि॒दथ॑स्य के॒तुम्
   
वह्निं य॒शसं वि॒दथ॑स्य के॒तुं

Halfverse: b    
सु॑प्रा॒व्यं॑ दू॒तं सद्योअर्थम् ।
   
सु॑प्रा॒व्य॑म् दू॒तम् सद्योअर्थम्
   
सु॑प्रा॒वियं . दू॒तं सद्योअर्थम्

Halfverse: c    
द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिम्भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ।।
   
द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं
   
द्वि॒जन्मा॑नम् र॒यिम् इव प्रश॒स्तम्
   
द्वि॒जन्मा॑नं र॒यिम् इव प्रश॒स्तं

Halfverse: d    
रा॒तिम्भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ।।
   
रा॒तिम् भरत् भृग॑वे मात॒रिश्वा ।।
   
रा॒तिम् भरद् भृग॑वे मात॒रिश्वा ।।


Verse: 2 
Halfverse: a    
अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ताः॑ ।
   
अ॒स्य शासु॑रु॒भया॑सः सचन्ते
   
अ॒स्य शासुः उ॒भया॑सः सचन्ते
   
अ॒स्य शासु॑र् उ॒भया॑सः सचन्ते

Halfverse: b    
ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ताः॑ ।
   
ह॒विष्म॑न्तः उ॒शिजः ये मर्ताः
   
ह॒विष्म॑न्त उ॒शिजो ये मर्ताः

Halfverse: c    
दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृछ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ।।
   
दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता
   
दि॒वः चि॑त् पूर्वः नि अ॑सादि होता
   
दि॒वश् चित् पूर्वो नि अ॑सादि होता

Halfverse: d    
॑आ॒पृछ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ।।
   
आ॒पृछ्यः वि॒श्पतिः वि॒क्षु वे॒धाः ।।
   
आ॒पृछि॑यो वि॒श्पति॑र् वि॒क्षु वे॒धाः ।।


Verse: 3 
Halfverse: a    
तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
   
तं नव्य॑सी हृ॒द आ जाय॑मानम्
   
तम् नव्य॑सी हृ॒दः जाय॑मानम्
   
तं नव्य॑सी हृ॒द जाय॑मानम्

Halfverse: b    
अ॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
   
अ॒स्मत् सुकी॒र्तिः मधु॑जिह्वम् अश्याः
   
अ॒स्मत् सुकी॒र्तिर् मधु॑जिह्वम् अश्याः

Halfverse: c    
यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ।।
   
यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षासः
   
यम् ऋ॒त्विजः वृ॒जने मानु॑षासः
   
यम् ऋ॒त्विजो वृ॒जने मानु॑षासः

Halfverse: d    
प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ।।
   
प्रय॑स्वन्तः आ॒यवः जीज॑नन्त ।।
   
प्रय॑स्वन्त आ॒यवो जीज॑नन्त ।।


Verse: 4 
Halfverse: a    
उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।
   
उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु
   
उ॒शिक् पाव॒कः वसुः मानु॑षेषु
   
उ॒शिक् पवा॒को वसु॑र् मानु॑षेषु

Halfverse: b    
वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।
   
वरे॑ण्यः होता अधायि वि॒क्षु
   
वरे॑णियो होता अधायि वि॒क्षु

Halfverse: c    
दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम् ।।
   
दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ
   
दमू॑नाः गृ॒हप॑तिः दमे
   
दमू॑ना . गृ॒हप॑तिर् दम आँ

Halfverse: d    
अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम् ।।
   
अ॒ग्निः भु॑वत् रयि॒पतिः रयी॒णाम् ।।
   
अ॒ग्निर् भुवद् रयि॒पती रयी॒णाम् ।।


Verse: 5 
Halfverse: a    
तं त्वा॑ व॒यम्पति॑मग्ने रयी॒णाम्प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।
   
तं त्वा॑ व॒यम्पति॑मग्ने रयी॒णाम्
   
तम् त्वा व॒यम् पति॑म् अग्ने रयी॒णाम्
   
तं त्वा व॒यम् पति॑म् अग्ने रयी॒णाम्

Halfverse: b    
प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।
   
प्र शं॑सामः म॒तिभिः गोत॑मासः
   
प्र शं॑सामो म॒तिभि॑र् गोत॑मासः

Halfverse: c    
आ॒शुं न वा॑जम्भ॒रम्म॒र्जय॑न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
   
आ॒शुं न वा॑जम्भ॒रम्म॒र्जय॑न्तः
   
आ॒शुम् वा॑जम्भ॒रम् म॒र्जय॑न्तः
   
आ॒शुं वा॑जम्भ॒रम् म॒र्जय॑न्तः

Halfverse: d    
प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
   
प्रा॒तर् म॒क्षु+ धि॒याव॑सुः जगम्यात् ।।
   
प्रा॒तर् म॒क्षू धि॒याव॑सुर् जगम्यात् ।।


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.