TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 60
Hymn: 60
Verse: 1
Halfverse: a
वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं सद्योअर्थम् ।
वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं
वह्नि॑म्
य॒शस॑म्
वि॒दथ॑स्य
के॒तुम्
वह्निं
य॒शसं
वि॒दथ॑स्य
के॒तुं
Halfverse: b
सु॑प्रा॒व्यं॑ दू॒तं सद्योअर्थम् ।
सु॑प्रा॒व्य॑म्
दू॒तम्
सद्योअर्थम्
।
सु॑प्रा॒वियं
.
दू॒तं
सद्योअर्थम्
।
Halfverse: c
द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिम्भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ।।
द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं
द्वि॒जन्मा॑नम्
र॒यिम्
इव
प्रश॒स्तम्
द्वि॒जन्मा॑नं
र॒यिम्
इव
प्रश॒स्तं
Halfverse: d
रा॒तिम्भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ।।
रा॒तिम्
भरत्
भृग॑वे
मात॒रिश्वा
।।
रा॒तिम्
भरद्
भृग॑वे
मात॒रिश्वा
।।
Verse: 2
Halfverse: a
अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ताः॑ ।
अ॒स्य शासु॑रु॒भया॑सः सचन्ते
अ॒स्य
शासुः
उ॒भया॑सः
सचन्ते
अ॒स्य
शासु॑र्
उ॒भया॑सः
सचन्ते
Halfverse: b
ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ताः॑ ।
ह॒विष्म॑न्तः
उ॒शिजः
ये
च
मर्ताः
।
ह॒विष्म॑न्त
उ॒शिजो
ये
च
मर्ताः
।
Halfverse: c
दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृछ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ।।
दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता
दि॒वः
चि॑त्
पूर्वः
नि
अ॑सादि
होता
दि॒वश्
चित्
पूर्वो
नि
अ॑सादि
होता
Halfverse: d
॑आ॒पृछ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ।।
आ॒पृछ्यः
वि॒श्पतिः
वि॒क्षु
वे॒धाः
।।
आ॒पृछि॑यो
वि॒श्पति॑र्
वि॒क्षु
वे॒धाः
।।
Verse: 3
Halfverse: a
तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
तं नव्य॑सी हृ॒द आ जाय॑मानम्
तम्
नव्य॑सी
हृ॒दः
आ
जाय॑मानम्
तं
नव्य॑सी
हृ॒द
आ
जाय॑मानम्
Halfverse: b
अ॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
अ॒स्मत्
सुकी॒र्तिः
मधु॑जिह्वम्
अश्याः
।
अ॒स्मत्
सुकी॒र्तिर्
मधु॑जिह्वम्
अश्याः
।
Halfverse: c
यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ।।
यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षासः
यम्
ऋ॒त्विजः
वृ॒जने
मानु॑षासः
यम्
ऋ॒त्विजो
वृ॒जने
मानु॑षासः
Halfverse: d
प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ।।
प्रय॑स्वन्तः
आ॒यवः
जीज॑नन्त
।।
प्रय॑स्वन्त
आ॒यवो
जीज॑नन्त
।।
Verse: 4
Halfverse: a
उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।
उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु
उ॒शिक्
पाव॒कः
वसुः
मानु॑षेषु
उ॒शिक्
पवा॒को
वसु॑र्
मानु॑षेषु
Halfverse: b
वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।
वरे॑ण्यः
होता
अधायि
वि॒क्षु
।
वरे॑णियो
होता
अधायि
वि॒क्षु
।
Halfverse: c
दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम् ।।
दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ
दमू॑नाः
गृ॒हप॑तिः
दमे
आ
दमू॑ना
.
गृ॒हप॑तिर्
दम
आँ
Halfverse: d
अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम् ।।
अ॒ग्निः
भु॑वत्
रयि॒पतिः
रयी॒णाम्
।।
अ॒ग्निर्
भुवद्
रयि॒पती
रयी॒णाम्
।।
Verse: 5
Halfverse: a
तं त्वा॑ व॒यम्पति॑मग्ने रयी॒णाम्प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।
तं त्वा॑ व॒यम्पति॑मग्ने रयी॒णाम्
तम्
त्वा
व॒यम्
पति॑म्
अग्ने
रयी॒णाम्
तं
त्वा
व॒यम्
पति॑म्
अग्ने
रयी॒णाम्
Halfverse: b
प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।
प्र
शं॑सामः
म॒तिभिः
गोत॑मासः
।
प्र
शं॑सामो
म॒तिभि॑र्
गोत॑मासः
।
Halfverse: c
आ॒शुं न वा॑जम्भ॒रम्म॒र्जय॑न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
आ॒शुं न वा॑जम्भ॒रम्म॒र्जय॑न्तः
आ॒शुम्
न
वा॑जम्भ॒रम्
म॒र्जय॑न्तः
आ॒शुं
न
वा॑जम्भ॒रम्
म॒र्जय॑न्तः
Halfverse: d
प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
प्रा॒तर्
म॒क्षु+
धि॒याव॑सुः
जगम्यात्
।।
प्रा॒तर्
म॒क्षू
धि॒याव॑सुर्
जगम्यात्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.