TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 61
Hymn: 61
Verse: 1
Halfverse: a
अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोम॒म्माहि॑नाय ।
अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय
अ॒स्मै
इत्
उ
प्र
त॒वसे
तु॒राय
अ॒स्मा
इद्
उ
प्र
त॒वसे
तु॒राय
Halfverse: b
प्रयो॒ न ह॑र्मि॒ स्तोम॒म्माहि॑नाय ।
प्रयः
न
ह॑र्मि
स्तोम॑म्
माहि॑नाय
।
प्रयो
न
ह॑र्मि
स्तोम॑म्
माहि॑नाय
।
Halfverse: c
ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ।।
ऋची॑षमा॒याध्रि॑गव॒ ओह॑म्
ऋची॑षमाय
अध्रि॑गवे
ओह॑म्
ऋची॑षमाय
अध्रि॑गव
ओह॑म्
Halfverse: d
इन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ।।
इन्द्रा॑य
ब्रह्मा॑णि
रा॒तत॑मा
।।
इन्द्रा॑य
.
ब्रह्मा॑णि
रा॒तत॑मा
।।
Verse: 2
Halfverse: a
अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षम्बाधे॑ सुवृ॒क्ति ।
अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि
अ॒स्मै
इत्
उ
प्रयः
इव
प्र
यं॑सि
अ॒स्मा
इद्
उ
प्रय
इव
प्र
यं॑सि
Halfverse: b
भरा॑म्याङ्गू॒षम्बाधे॑ सुवृ॒क्ति ।
भरा॑मि
आङ्गू॒षम्
बाधे
सुवृ॒क्ति
।
भरा॑मि
आङ्गू॒षम्
बाधे
सुवृ॒क्ति
।
Halfverse: c
इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ।।
इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा
इन्द्रा॑य
हृ॒दा
मन॑सा
मनी॒षा
इन्द्रा॑य
हृ॒दा
मन॑सा
मनी॒षा
Halfverse: d
प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ।।
प्र॒त्नाय
पत्ये
धियः
मर्जयन्त
।।
प्र॒त्नाय
पत्ये
धियो
मर्जयन्त
।।
Verse: 3
Halfverse: a
अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षाम्भरा॑म्याङ्गू॒षमा॒स्ये॑न ।
अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षाम्
अ॒स्मै
इत्
उ
त्यम्
उप॒मम्
स्व॒र्षाम्
अ॒स्मा
इद्
उ
त्यम्
उप॒मं
सु॑व॒र्षाम्
Halfverse: b
भरा॑म्याङ्गू॒षमा॒स्ये॑न ।
भरा॑मि
आङ्गू॒षम्
आ॒स्ये॑न
।
भरा॑मि
.
आङ्गू॒षम्
आ॒सिये॑न
।
Halfverse: c
मंहि॑ष्ठ॒मछो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ।।
मंहि॑ष्ठ॒मछो॑क्तिभिर्मती॒नां
मंहि॑ष्ठम्
अछो॑क्तिभिः
मती॒नाम्
मंहि॑ष्ठम्
.
अछो॑क्तिभिर्
मती॒नां
Halfverse: d
सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ।।
सु॑वृ॒क्तिभिः
सू॒रिम्
वावृ॒धध्यै
।।
सु॑वृ॒क्तिभिः
.
सू॒रिं
वा॑वृ॒धध्यै
।।
Verse: 4
Halfverse: a
अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय ।
अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि
अ॒स्मै
इत्
उ
स्तोम॑म्
सम्
हिनोमि
अ॒स्मा
इद्
उ
.
स्तोमं
सं
हि॑नोमि
Halfverse: b
रथं॒ न तष्टे॑व॒ तत्सि॑नाय ।
रथ॑म्
न
तष्टा
इव
तत्सि॑नाय
।
रथं
न
.
तष्टे॑व
तत्सि॑नाय
।
Halfverse: c
गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वम्मेधि॑राय ।।
गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्ति
गिरः
च
गिर्वा॑हसे
सुवृ॒क्ति
गिर॑श्
च
.
गिर्वा॑हसे
सुवृ॒क्ति
Halfverse: d
इन्द्रा॑य विश्वमि॒न्वम्मेधि॑राय ।।
इन्द्रा॑य
विश्वमि॒न्वम्
मेधि॑राय
।।
इन्द्रा॑य
विश्वमि॒न्वम्
मेधि॑राय
।।
Verse: 5
Halfverse: a
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒ सम॑ञ्जे ।
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्या
अ॒स्मै
इत्
उ
सप्ति॑म्
इव
श्रव॒स्या
अ॒स्मा
इद्
उ
सप्ति॑म्
इव
श्रव॒स्या
Halfverse: b
इन्द्रा॑या॒र्कं जु॒ह्वा॒ सम॑ञ्जे ।
इन्द्रा॑य
अ॒र्कम्
जु॒ह्वा
सम्
अञ्जे
।
इन्द्रा॑य
अ॒र्कं
जु॒हुवा
सम्
अञ्जे
।
Halfverse: c
वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ।।
वी॒रं दा॒नौक॑सं व॒न्दध्यै
वी॒रम्
दा॒नौक॑सम्
व॒न्दध्यै
वी॒रं
दानओकसं
व॒न्दध्यै
Halfverse: d
पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ।।
पु॒राम्
गू॒र्तश्र॑वसम्
द॒र्माण॑म्
।।
पु॒रां
गू॒र्तश्र॑वसं
द॒र्माण॑म्
।।
Verse: 6
Halfverse: a
अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं॒ रणा॑य ।
अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं
अ॒स्मै
इत्
उ
त्वष्टा
तक्षत्
वज्र॑म्
अ॒स्मा
इद्
उ
त्वष्टा
तक्षद्
वज्रं
Halfverse: b
स्वप॑स्तमं स्व॒र्यं॒ रणा॑य ।
स्वप॑स्तमम्
स्व॒र्य॑म्
रणा॑य
।
सुअप॑स्तमं
स्व॒रियं
रणा॑य
।
Halfverse: c
वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ।।
वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म
वृ॒त्रस्य
चित्
वि॒दत्
येन
मर्म
वृ॒त्रस्य
चिद्
.
वि॒दद्
येन
मर्म
Halfverse: d
तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ।।
तु॒जन्
ईशा॑नः
तुज॒ता
कि॑ये॒धाः
।।
तु॒जन्न्
ईशा॑नस्
तुज॒ता
कि॑ये॒धाः
।।
Verse: 7
Halfverse: a
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुम्प॑पि॒वाञ्चार्वन्ना॑ ।
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो
अ॒स्य
इत्
उ
मा॒तुः
सव॑नेषु
स॒द्यः
अ॒स्येद्
उ
मा॒तुः
सव॑नेषु
स॒द्यो
Halfverse: b
म॒हः पि॒तुम्प॑पि॒वाञ्चार्वन्ना॑ ।
म॒हः
पि॒तुम्
पपि॒वान्
चारु
अन्ना
।
म॒हः
पि॒तुम्
पपि॒वाञ्
चारु
अन्ना
।
Halfverse: c
मु॑षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ।।
मु॑षा॒यद्विष्णुः॑ पच॒तं सही॑यान्
मुषा॒यत्
विष्णुः
पच॒तम्
सही॑यान्
मुषा॒यद्
विष्णुः
पच॒तं
सही॑यान्
Halfverse: d
विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ।।
विध्य॑त्
वरा॒हम्
ति॒रः
अद्रि॑म्
अस्ता
।।
विध्य॑द्
वरा॒हं
ति॒रो
अद्रि॑म्
अस्ता
।।
Verse: 8
Halfverse: a
अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः ।
अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नीर्
अ॒स्मै
इत्
उ
ग्नाः
चि॑त्
दे॒वप॑त्नीः
अ॒स्मा
इद्
उ
.
ग्नाश्
चिद्
दे॒वप॑त्नीर्
Halfverse: b
इन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः ।
इन्द्रा॑य
अ॒र्कम्
अहि॒हत्ये
ऊवुः
।
इन्द्रा॑य
अ॒र्कम्
अहि॒हत्य
ऊवुः
।
Halfverse: c
परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मान॒म्परि॑ ष्टः ।।
परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी
परि
द्यावा॑पृथि॒वी
ज॑भ्रे
उ॒र्वी
परि
द्यावा॑पृथि॒वी
ज॑भ्र
उ॒र्वी
Halfverse: d
नास्य॒ ते म॑हि॒मान॒म्परि॑ ष्टः ।।
न
अ॑स्य
ते
म॑हि॒मान॑म्
परि
स्तः
।।
न
अ॑स्य
ते
म॑हि॒मान॑म्
परि
ष्टः
।।
Verse: 9
Halfverse: a
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् ।
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं
अ॒स्य
इत्
ए॒व
प्र
रि॑रिचे
महि॒त्वम्
अ॒स्येद्
ए॒व
प्र
रि॑रिचे
महि॒त्वं
Halfverse: b
दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् ।
दि॒वः
पृ॑थि॒व्याः
परि
अ॒न्तरि॑क्षात्
।
दि॒वस्
पृथि॒व्याः
परि
अ॒न्तरि॑क्षात्
।
Halfverse: c
स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ।।
स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः
स्व॒राट्
इन्द्रः
दमे
आ
वि॒श्वगू॑र्तः
स्व॒राळ्
इन्द्रो
दम
आ
वि॒श्वगू॑र्तः
Halfverse: d
स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ।।
स्व॒रिः
अम॑त्रः
ववक्षे
रणा॑य
।।
स्व॒रिर्
अम॑त्रो
ववक्षे
रणा॑य
।।
Verse: 10
Halfverse: a
अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्रः॑ ।
अ॒स्येदे॒व शव॑सा शु॒षन्तं
अ॒स्य
इत्
ए॒व
शव॑सा
शु॒षन्त॑म्
अ॒स्येद्
ए॒व
.
शव॑सा
शु॒षन्तं
Halfverse: b
वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्रः॑ ।
वि
वृ॑श्चत्
वज्रे॑ण
वृ॒त्रम्
इन्द्रः
।
वि
वृ॑श्चद्
.
वज्रे॑ण
वृ॒त्रम्
इन्द्रः
।
Halfverse: c
गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ।।
गा न व्रा॒णा अ॒वनी॑रमुञ्चद्
गाः
न
व्रा॒णाः
अ॒वनीः
अमुञ्चत्
गा
न
व्रा॒णा
.
अ॒वनी॑र्
अमुञ्चद्
Halfverse: d
अ॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ।।
अ॒भि
श्रवः
दा॒वने
सचे॑ताः
।।
अ॒भि
श्रवो
.
दा॒वने
सचे॑ताः
।।
Verse: 11
Halfverse: a
अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑वः॒ परि॒ यद्वज्रे॑ण सी॒मय॑छत् ।
अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑वः
अ॒स्य
इत्
उ
त्वे॒षसा
रन्त
सिन्ध॑वः
अ॒स्येद्
उ
त्वे॒षसा
रन्त
सिन्ध॑वः
Halfverse: b
परि॒ यद्वज्रे॑ण सी॒मय॑छत् ।
परि
यत्
वज्रे॑ण
सीम्
अय॑छत्
।
परि
यद्
.
वज्रे॑ण
सीम्
अय॑छत्
।
Halfverse: c
ई॑शान॒कृद्दा॒शुषे॑ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ।।
ई॑शान॒कृद्दा॒शुषे॑ दश॒स्यन्
ईशान॒कृत्
दा॒शुषे
दश॒स्यन्
ईशान॒कृद्
.
दा॒शुषे
दश॒स्यन्
Halfverse: d
तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ।।
तु॒र्वीत॑ये
गा॒धम्
तु॒र्वणिः
कर्
।।
तु॒र्वीत॑ये
.
गा॒धं
तु॒र्वणिः
कः
।।
Verse: 12
Halfverse: a
अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः ।
अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो
अ॒स्मै
इत्
उ
प्र
भ॑र+
तूतु॑जानः
अ॒स्मा
इद्
उ
प्र
भ॑रा
तूतु॑जानो
Halfverse: b
वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः ।
वृ॒त्राय
वज्र॑म्
ईशा॑नः
किये॒धाः
।
वृ॒त्राय
वज्र॑म्
ईशा॑नः
किये॒धाः
।
Halfverse: c
गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ।।
गोर्न पर्व॒ वि र॑दा तिर॒श्चा
गोः
न
पर्व
वि
र॑द+
तिर॒श्चा
गोर्
न
पर्व
.
वि
र॑दा
तिर॒श्चा
Halfverse: d
इष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ।।
इष्य॑न्
अर्णां॑सि
अ॒पाम्
च॒रध्यै
।।
इष्य॑न्न्
अर्णां॑सि
अ॒पां
च॒रध्यै
।।
Verse: 13
Halfverse: a
अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः ।
अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि
अ॒स्य
इत्
उ
प्र
ब्रू॑हि
पू॒र्व्याणि
अ॒स्येद्
उ
.
प्र
ब्रू॑हि
पूर्वि॒याणि
Halfverse: b
तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः ।
तु॒रस्य
कर्मा॑णि
नव्यः
उ॒क्थैः
।
तु॒रस्य
.
कर्मा॑णि
नव्य
उ॒क्थैः
।
Halfverse: c
यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ।।
यु॒धे यदि॑ष्णा॒न आयु॑धान्य्
यु॒धे
यत्
इष्णा॒नः
आयु॑धानि
यु॒धे
यद्
.
इष्णा॒न
आयु॑धानि
Halfverse: d
ऋघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ।।
ऋ॑घा॒यमा॑णः
निरि॒णाति
शत्रू॑न्
।।
ऋ॑घा॒यमा॑णो
निरि॒णाति
शत्रू॑न्
।।
Verse: 14
Halfverse: a
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ऴा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते ।
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ऴा
अ॒स्य
इत्
उ
भि॒या
गि॒रयः
च
दृ॒ऴाः
अ॒स्येद्
उ
भि॒या
गि॒रय॑श्
च
दृ॒ऴा
Halfverse: b
द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते ।
द्यावा
च
भूम+
ज॒नुषः
तुजेते
।
द्यावा
च
भूमा
ज॒नुष॑स्
तुजेते
।
Halfverse: c
उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ।।
उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं
उप
उ
वे॒नस्य
जोगु॑वानः
ओ॒णिम्
उपो
वे॒नस्य
जोगु॑वान
ओ॒णिं
Halfverse: d
स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ।।
स॒द्यः
भु॑वत्
वी॒र्या॑य
नो॒धाः
।।
स॒द्यो
भु॑वद्
.
वी॒रिया॑य
नो॒धाः
।।
Verse: 15
Halfverse: a
अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः ।
अ॒स्मा इदु॒ त्यदनु॑ दाय्येषाम्
अ॒स्मै
इत्
उ
त्यत्
अनु
दायि
एषाम्
अ॒स्मा
इद्
उ
त्यद्
अनु
दायि
एषाम्
Halfverse: b
एको॒ यद्व॒व्ने भूरे॒रीशा॑नः ।
एकः
यत्
व॒व्ने
भूरेः
ईशा॑नः
।
एको
यद्
व॒व्ने
भूरे॑र्
ईशा॑नः
।
Halfverse: c
प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ।।
प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं
प्र
एत॑शम्
सूर्ये
पस्पृधा॒नम्
प्र
एत॑शं
सूरि॑ये
पस्पृधा॒नं
Halfverse: d
सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ।।
सौव॑श्व्ये
सुष्वि॑म्
आवत्
इन्द्रः
।।
सौव॑श्विये
.
सुष्वि॑म्
आवद्
इन्द्रः
।।
Verse: 16
Halfverse: a
ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् ।
ए॒वा ते॑ हारियोजना सुवृ॒क्ति
ए॒व+
ते
हारियोजन+
सुवृ॒क्ति
ए॒वा
ते
हारियोजना
सुवृ॒क्ति
Halfverse: b
इन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् ।
इन्द्र
ब्रह्मा॑णि
गोत॑मासः
अक्रन्
।
इन्द्र
ब्रह्मा॑णि
गोत॑मासो
अक्रन्
।
Halfverse: c
अैषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
अैषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः
आ
ए॑षु
वि॒श्वपे॑शसम्
धिय॑म्
धाः
आ
ए॑षु
वि॒श्वपे॑शसं
धियं
धाः
Halfverse: d
प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
प्रा॒तर्
म॒क्षु+
धि॒याव॑सुः
जगम्यात्
।।
प्रा॒तर्
म॒क्षू
धि॒याव॑सुर्
जगम्यात्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.