TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 62
Hymn: 62
Verse: 1
Halfverse: a
प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
प्र म॑न्महे शवसा॒नाय॑ शू॒षम्
प्र
म॑न्महे
शवसा॒नाय
शू॒षम्
प्र
म॑न्महे
शवसा॒नाय
शू॒षम्
Halfverse: b
आङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
आ॑ङ्गू॒षम्
गिर्व॑णसे
अङ्गिर॒स्वत्
।
आ॑ङ्गू॒षं
गिर्व॑णसे
अङ्गिर॒स्वत्
।
Halfverse: c
सु॑वृ॒क्तिभि॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ।।
सु॑वृ॒क्तिभि॑ स्तुव॒त ऋ॑ग्मि॒याय
सुवृ॒क्तिभिः
स्तुव॒ते
ऋ॑ग्मि॒याय
सुवृ॒क्तिभि
स्तुव॒त
ऋ॑ग्मि॒याय
Halfverse: d
अर्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ।।
अर्चा॑म
अ॒र्कम्
नरे
विश्रु॑ताय
।।
अर्चा॑म
अ॒र्कं
नरे
विश्रु॑ताय
।।
Verse: 2
Halfverse: a
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑ ।
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वम्
प्र
वः
म॒हे
महि
नमः
भरध्वम्
प्र
वो
म॒हे
महि
नमो
भरध्वम्
Halfverse: b
आङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑ ।
आ॑ङ्गू॒ष्य॑म्
शवसा॒नाय
साम
।
आ॑ङ्गू॒षियं
शवसा॒नाय
साम
।
Halfverse: c
येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ।।
येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा
येन+
नः
पूर्वे
पि॒तरः
पद॒ज्ञाः
येना
नः
पूर्वे
पि॒तरः
पद॒ज्ञा
Halfverse: d
अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ।।
अर्च॑न्तः
अङ्गि॑रसः
गाः
अवि॑न्दन्
।।
अर्च॑न्तो
अङ्गि॑रसो
गा
अवि॑न्दन्
।।
Verse: 3
Halfverse: a
इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् ।
इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ
इन्द्र॑स्य
अङ्गि॑रसाम्
च
इ॒ष्टौ
इन्द्र॑स्य
.
अङ्गि॑रसां
च
इ॒ष्टौ
Halfverse: b
वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् ।
वि॒दत्
स॒रमा
तन॑याय
धा॒सिम्
।
वि॒दत्
स॒रमा
तन॑याय
धा॒सिम्
।
Halfverse: c
बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशन्त॒ नरः॑ ।।
बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः
बृह॒स्पतिः
भि॒नत्
अद्रि॑म्
वि॒दत्
गाः
बृह॒स्पति॑र्
भि॒नद्
अद्रिं
वि॒दद्
गाः
Halfverse: d
समु॒स्रिया॑भिर्वावशन्त॒ नरः॑ ।।
सम्
उ॒स्रिया॑भिः
वावशन्त
नरः
।।
सम्
उ॒स्रिया॑भिर्
वावशन्त
नरः
।।
Verse: 4
Halfverse: a
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः॑ स्व॒रेणाद्रिं॑ स्व॒र्यो॒ नव॑ग्वैः ।
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः
स
सु॒ष्टुभा
स
स्तु॒भा
स॒प्त
विप्रैः
स
सु॒ष्टुभा
स
स्तु॒भा
स॒प्त
विप्रैः
Halfverse: b
स्व॒रेणाद्रिं॑ स्व॒र्यो॒ नव॑ग्वैः ।
स्व॒रेण
अद्रि॑म्
स्व॒र्यः
नव॑ग्वैः
।
स्व॒रेण
अद्रिं
स्व॒रियो
नव॑ग्वैः
।
Halfverse: c
स॑र॒ण्युभिः॑ पलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ।।
स॑र॒ण्युभिः॑ पलि॒गमि॑न्द्र शक्र
सर॒ण्युभिः
पलि॒गम्
इन्द्र
शक्र
सर॒ण्युभिः
पलि॒गम्
इन्द्र
शक्र
Halfverse: d
व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ।।
व॒लम्
रवे॑ण
दरयः
दश॑ग्वैः
।।
व॒लं
रवे॑ण
दरयो
दश॑ग्वैः
।।
Verse: 5
Halfverse: a
गृ॑णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्धः॑ ।
गृ॑णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑र्
गृणा॒नः
अङ्गि॑रोभिः
दस्म
वि
व॑र्
गृणा॒नो
अङ्गि॑रोभिर्
दस्म
वि
व॑र्
Halfverse: b
उ॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्धः॑ ।
उ॒षसा
सूर्ये॑ण
गोभिः
अन्धः
।
उ॒षसा
सूरि॑येण
गोभि॑र्
अन्धः
।
Halfverse: c
वि भूम्या॑ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ।।
वि भूम्या॑ अप्रथय इन्द्र॒ सानु
वि
भूम्याः
अप्रथयः
इन्द्र
सानु
वि
भूम्या
अप्रथय
इन्द्र
सानु
Halfverse: d
दि॒वो रज॒ उप॑रमस्तभायः ।।
दि॒वः
रजः
उप॑रम्
अस्तभायः
।।
दि॒वो
रज
उप॑रम्
अस्तभायः
।।
Verse: 6
Halfverse: a
तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ ।
तदु॒ प्रय॑क्षतममस्य॒ कर्म
तत्
उ
प्रय॑क्षतमम्
अस्य
कर्म
तद्
उ
प्रय॑क्षतमम्
अस्य
कर्म
Halfverse: b
द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ ।
द॒स्मस्य
चारु॑तमम्
अस्ति
दंसः
।
द॒स्मस्य
चारु॑तमम्
अस्ति
दंसः
।
Halfverse: c
उ॑पह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य॒श्चत॑स्रः ।।
उ॑पह्व॒रे यदुप॑रा॒ अपि॑न्वन्
उपह्व॒रे
यत्
उप॑राः
अपि॑न्वत्
उपह्व॒रे
यद्
उप॑रा
अपि॑न्वन्
Halfverse: d
मध्व॑र्णसो न॒द्य॒श्चत॑स्रः ।।
मध्व॑र्णसः
न॒द्यः
चत॑स्रः
।।
मधुअ॑र्णसो
न॒दिय॑श्
चत॑स्रः
।।
Verse: 7
Halfverse: a
द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्य॒ स्तव॑मानेभिर॒र्कैः ।
द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे
द्वि॒ता
वि
व॑व्रे
स॒नजा
सनी॑ळे
द्वि॒ता
वि
व॑व्रे
स॒नजा
सनी॑ळे
Halfverse: b
अ॒यास्य॒ स्तव॑मानेभिर॒र्कैः ।
अ॒यास्यः
स्तव॑मानेभिः
अ॒र्कैः
।
अ॒यासि॑य
स्तव॑मानेभिर्
अ॒र्कैः
।
Halfverse: c
भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसाः॑ ।।
भगो॒ न मेने॑ पर॒मे व्यो॑मन्न्
भगः
न
मेने
पर॒मे
व्यो॑मन्
भगो
न
मेने
पर॒मे
विओ॑मन्न्
Halfverse: d
अधा॑रय॒द्रोद॑सी सु॒दंसाः॑ ।।
अधा॑रयत्
रोद॑सी
सु॒दंसाः
।।
अधा॑रयद्
.
रोद॑सी
सु॒दंसाः
।।
Verse: 8
Halfverse: a
स॒नाद्दिव॒म्परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवैः॑ ।
स॒नाद्दिव॒म्परि॒ भूमा॒ विरू॑पे
स॒नात्
दिव॑म्
परि
भूम+
विरू॑पे
स॒नाद्
दिव॑म्
परि
भूमा
विरू॑पे
Halfverse: b
पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवैः॑ ।
पु॑न॒र्भुवा
युव॒ती
स्वेभिः
एवैः
।
पु॑न॒र्भुवा
युव॒ती
स्वेभि॑र्
एवैः
।
Halfverse: c
कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ।।
कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भिर्
कृ॒ष्णेभिः
अ॒क्ता
उ॒षाः
रुश॑द्भिः
कृ॒ष्णेभि॑र्
अ॒क्ता
उ॒षा
रुश॑द्भिर्
Halfverse: d
वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ।।
वपु॑र्भिः
आ
च॑रतः
अ॒न्यान्या
।।
वपु॑र्भिर्
आ
च॑रतो
अ॒न्याअन्या
।।
Verse: 9
Halfverse: a
सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसाः॑ ।
सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः
सने॑मि
स॒ख्यम्
स्वप॒स्यमा॑नः
सने॑मि
स॒ख्यं
सुअ॑प॒स्यमा॑नः
Halfverse: b
सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसाः॑ ।
सू॒नुः
दा॑धार
शव॑सा
सु॒दंसाः
।
सू॒नुर्
दाधार
शव॑सा
सु॒दंसाः
।
Halfverse: c
आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पयः॑ कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ।।
आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः
आ॒मासु
चित्
दधिषे
प॒क्वम्
अ॒न्तर्
आ॒मासु
चिद्
दधिषे
प॒क्वम्
अ॒न्तः
Halfverse: d
पयः॑ कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ।।
पयः
कृ॒ष्णासु
रुश॑त्
रोहि॑णीषु
।।
पयः
कृ॒ष्णासु
रुश॑द्
रोहि॑णीषु
।।
Verse: 10
Halfverse: a
स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्ष न्तेअ॒मृताः॒ सहो॑भिः ।
स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता
स॒नात्
सनी॑ळाः
अ॒वनीः
अवा॒ताः
स॒नात्
सनी॑ळा
अ॒वनी॑र्
अवा॒ता
Halfverse: b
व्र॒ता र॑क्षन्ते अ॒मृताः॒ सहो॑भिः ।
व्र॒ता
र॑क्षन्ते
अ॒मृताः
सहो॑भिः
।
व्र॒ता
र॑क्षन्ते
अ॒मृताः
सहो॑भिः
।
Halfverse: c
पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ।।
पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्
पु॒रु+
स॒हस्रा
जन॑यः
न
पत्नीः
पु॒रू
स॒हस्रा
जन॑यो
न
पत्नी॑र्
Halfverse: d
दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ।।
दु॑व॒स्यन्ति
स्वसा॑रः
अह्र॑याणम्
।।
दु॑व॒स्यन्ति
स्वसा॑रो
अह्र॑याणम्
।।
Verse: 11
Halfverse: a
स॑ना॒युवो॒ नम॑सा॒ न व्योअ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः ।
स॑ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्
सना॒युवः
नम॑सा
नव्यः
अ॒र्कैः
स॑ना॒युवो
नम॑सा
नव्यो
अ॒र्कैर्
Halfverse: b
वसू॒यवो॑ म॒तयो॑ दस्म दद्रुः ।
व॑सू॒यवः
म॒तयः
दस्म
दद्रुः
।
व॑सू॒यवो
म॒तयो
दस्म
दद्रुः
।
Halfverse: c
पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ।।
पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं
पति॑म्
न
पत्नीः
उश॒तीः
उ॒शन्त॑म्
पतिं
न
पत्नी॑र्
उश॒तीर्
उ॒शन्तं
Halfverse: d
स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ।।
स्पृ॒शन्ति
त्वा
शवसावन्
मनी॒षाः
।।
स्पृ॒शन्ति
त्वा
शवसावन्
मनी॒षाः
।।
Verse: 12
Halfverse: a
स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय॑न्ते॒ नोप॑ दस्यन्ति दस्म ।
स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ
स॒नात्
ए॒व
तव
रायः
गभ॑स्तौ
स॒नाद्
ए॒व
तव
रायो
गभ॑स्तौ
Halfverse: b
न क्षीय॑न्ते॒ नोप॑ दस्यन्ति दस्म ।
न
क्षीय॑न्ते
न
उप
दस्यन्ति
दस्म
।
न
क्षीय॑न्ते
नोप
दस्यन्ति
दस्म
।
Halfverse: c
द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीरः॒ शिक्षा॑ शचीव॒स्तव॑ नः॒ शची॑भिः ।।
द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीरः
द्यु॒मान्
असि
क्रतु॑मान्
इन्द्र
धीरः
द्यु॒माँ
अ॑सि
क्रतु॑माँ
इन्द्र
धीरः
Halfverse: d
शिक्षा॑ शचीव॒स्तव॑ नः॒ शची॑भिः ।।
शिक्ष+
शचीवः
तव
नः
शची॑भिः
।।
शिक्षा
शचीवस्
तव
नः
शची॑भिः
।।
Verse: 13
Halfverse: a
स॑नाय॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय ।
स॑नाय॒ते गोत॑म इन्द्र॒ नव्य॑म्
सनाय॒ते
गोत॑मः
इन्द्र
नव्य॑म्
सनाय॒ते
गोत॑म
इन्द्र
नव्य॑म्
Halfverse: b
अत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय ।
अत॑क्षत्
ब्रह्म
हरि॒योज॑नाय
।
अत॑क्षद्
ब्रह्म
हरि॒योज॑नाय
।
Halfverse: c
सु॑नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
सु॑नी॒थाय॑ नः शवसान नो॒धाः
सु॑नी॒थाय
नः
शवसान
नो॒धाः
सु॑नी॒थाय
नः
शवसान
नो॒धाः
Halfverse: d
प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
प्रा॒तर्
म॒क्षु+
धि॒याव॑सुः
जगम्यात्
।।
प्रा॒तर्
म॒क्षू
धि॒याव॑सुर्
जगम्यात्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.