TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 63
Hymn: 63
Verse: 1
Halfverse: a
त्वम्म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः ।
त्वम्म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॑र्
त्वम्
म॒हान्
इन्द्र
यः
ह
शुष्मैः
तु॒वम्
म॒हाँ
इ॑न्दर
यो
ह
शुष्मै॑र्
Halfverse: b
द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः ।
द्यावा
जज्ञा॒नः
पृ॑थि॒वी
अमे
धाः
।
द्यावा
जज्ञा॒नः
पृ॑थि॒वी
अमे
धाः
।
Halfverse: c
यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ऴासः॑ कि॒रणा॒ नैज॑न् ।।
यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा
यत्
ह
ते
विश्वा
गि॒रयः
चित्
अभ्वा
यद्
ध
ते
विश्वा
गि॒रय॑श्
चिद्
अभ्वा
Halfverse: d
भि॒या दृ॒ऴासः॑ कि॒रणा॒ नैज॑न् ।।
भि॒या
दृ॒ऴासः
कि॒रणाः
न
एज॑न्
! ।।
भि॒या
दृ॒ऴासः
कि॒रणा
न
ऐज॑न्
।।
Verse: 2
Halfverse: a
आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् ।
आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेर्
आ
यत्
हरी
इन्द्र
विव्र॑ता
वेः
आ
यद्
धरी
इन्दर
विव्र॑ता
वेर्
Halfverse: b
आ ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् ।
आ
ते
वज्र॑म्
जरि॒ता
बा॒ह्वोः
धा॑त्
।
आ
ते
वज्रं
जरि॒ता
बा॑हु॒वोर्
धात्
।
Halfverse: c
येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ।।
येना॑विहर्यतक्रतो अ॒मित्रा॑न्
येन
अविहर्यतक्रतो
अ॒मित्रा॑न्
येना॑विहर्यतक्रतो
अ॒मित्रा॑न्
Halfverse: d
पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ।।
पुरः
इ॒ष्णासि
पुरुहूत
पू॒र्वीः
।।
पुर
इ॒ष्णासि
पुरुहूत
पू॒र्वीः
।।
Verse: 3
Halfverse: a
त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् ।
त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्
त्वम्
स॒त्यः
इ॑न्द्र
धृ॒ष्णुः
ए॒तान्
तु॒वं
स॒त्य
इ॑न्दर
धृ॒ष्णुर्
ए॒तान्
Halfverse: b
त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् ।
त्वम्
ऋभु॒क्षाः
नर्यः
त्वम्
षाट्
।
तु॒वम्
ऋभु॒क्षा
नरि॑यस्
तु॒वं
षाट्
।
Halfverse: c
त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ।।
त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ
त्वम्
शुष्ण॑म्
वृ॒जने
पृ॒क्षे
आ॒णौ
तु॒वं
शुष्णं
वृ॒जने
पृ॒क्ष
आ॒णौ
Halfverse: d
यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ।।
यूने
कुत्सा॑य
द्यु॒मते
सचा
हन्
! ।।
यूने
कुत्सा॑य
द्यु॒मते
सचा॑हन्
।।
Verse: 4
Halfverse: a
त्वं ह॒ त्यदि॑न्द्र चोदीः॒ सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः ।
त्वं ह॒ त्यदि॑न्द्र चोदीः॒ सखा
त्वम्
ह
त्यत्
इन्द्र
चोदीः
सखा
तु॒वं
ह
त्यद्
इन्दर
चोदीः
सखा
Halfverse: b
वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः ।
वृ॒त्रम्
यत्
वज्रिन्
वृषकर्मन्
उ॒भ्नाः
।
वृ॒त्रं
यद्
वज्रिन्
वृषकर्मन्
उ॒भ्नाः
।
Halfverse: c
यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ।।
यद्ध॑ शूर वृषमणः परा॒चैर्
यत्
ह
शूर
वृषमणः
परा॒चैः
यद्
ध
शूर
वृषमणः
परा॒चैर्
Halfverse: d
वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ।।
वि
दस्यू॑न्
योनौ
अकृ॑तः
वृथा॒षाट्
।।
वि
दस्यूँ॑र्
योना॑व्
अकृ॑तो
वृथा॒षाट्
।।
Verse: 5
Halfverse: a
त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्दृ॒ऴस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ ।
त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्
त्वम्
ह
त्यत्
इन्द्र
अरि॑षण्यन्
तु॒वं
ह
त्यद्
इन्दर
अरि॑षण्यन्
Halfverse: b
दृ॒ऴस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ ।
दृ॒ऴस्य
चित्
मर्ता॑नाम्
अजु॑ष्टौ
।
दृ॒ऴस्य
चिन्
मर्तिआ॑नाम्*
अजु॑ष्टौ
।
Halfverse: c
व्य॒स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ।।
व्य॒स्मदा काष्ठा॒ अर्व॑ते वर्
वि
अ॒स्मत्
आ
काष्ठाः
अर्व॑ते
वर्
वि
अ॒स्मद्
आ
काष्ठा
अर्व॑ते
वर्
Halfverse: d
घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ।।
घ॒ना
इ॑व
वज्रिन्
श्नथिहि
अ॒मित्रा॑न्
।।
घ॒नेव
वज्रिञ्
छ्नथिहि
अ॒मित्रा॑न्
।।
Verse: 6
Halfverse: a
त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व॑र्मीऴे॒ नर॑ आ॒जा ह॑वन्ते ।
त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ
त्वाम्
ह
त्यत्
इन्द्र
अर्ण॑सातौ
तु॒वां
ह
त्यद्
इन्दर
अर्ण॑सातौ
Halfverse: b
स्व॑र्मीऴे॒ नर॑ आ॒जा ह॑वन्ते ।
स्व॑र्मीऴे
नरः
आ॒जा
ह॑वन्ते
।
सुव॑र्मीऴे
नर
आ॒जा
ह॑वन्ते
।
Halfverse: c
तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ।।
तव॑ स्वधाव इ॒यमा स॑म॒र्य
तव
स्वधावः
इ॒यम्
आ
स॑म॒र्ये
तव
स्वधाव
इ॒यम्
आ
स॑म॒र्य
Halfverse: d
ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ।।
ऊ॒तिः
वाजे॑षु
अत॒साय्या
भूत्
।।
ऊ॒तिर्
वाजे॑षु
अत॒सायि॑या
भूत्
।।
Verse: 7
Halfverse: a
त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः ।
त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॑न्
त्वम्
ह
त्यत्
इन्द्र
स॒प्त
युध्य॑न्
तु॒वं
ह
त्यद्
इन्दर
स॒प्त
युध्य॑न्
Halfverse: b
पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः ।
पुरः
वज्रिन्
पुरु॒कुत्सा॑य
दर्दर्
।
पुरो
वज्रिन्
पुरु॒कुत्सा॑य
दर्दः
।
Halfverse: c
ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ।।
ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्ग्
ब॒र्हिः
न
यत्
सु॒दासे
वृथा
वर्क्
ब॒र्हिर्
न
यत्
.
सु॒दासे
वृथा
वर्ग्
Halfverse: d
अं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ।।
अं॒होः
रा॑जन्
वरि॑वः
पू॒रवे
कर्
।।
अं॒हो
रा॑जन्
वरि॑वः
पू॒रवे
कः
।।
Verse: 8
Halfverse: a
त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पयः॒ परि॑ज्मन् ।
त्वं त्यां न॑ इन्द्र देव चि॒त्राम्
त्वम्
त्याम्
नः
इन्द्र
देव
चि॒त्राम्
तु॒वं
त्यां
न
इन्दर
देव
चि॒त्राम्
Halfverse: b
इष॒मापो॒ न पी॑पयः॒ परि॑ज्मन् ।
इष॑म्
आपः
न
पी॑पयः
परि॑ज्मन्
।
इष॑म्
आपो
न
पी॑पयः
परि॑ज्मन्
।
Halfverse: c
यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ।।
यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि
यया
शूर
प्रति
अ॒स्मभ्य॑म्
यंसि
यया
शूर
प्रति
अ॒स्मभ्य*
यंसि
Halfverse: d
त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ।।
त्मन॑म्
ऊर्ज॑म्
न
वि॒श्वध
क्षर॑ध्यै
।।
त्मन॑म्
ऊर्जं
न
वि॒श्वध
क्षर॑ध्यै
।।
Verse: 9
Halfverse: a
अका॑रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् ।
अका॑रि त इन्द्र॒ गोत॑मेभिर्
अका॑रि
ते
इन्द्र
गोत॑मेभिः
अका॑रि
त
इन्दर
गोत॑मेभिर्
Halfverse: b
ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् ।
ब्रह्मा॑णि
ओक्ता
नम॑सा
हरि॑भ्याम्
।
ब्रह्मा॑णि
ओक्ता
नम॑सा
हरि॑भ्याम्
।
Halfverse: c
सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
सु॒पेश॑सं॒ वाज॒मा भ॑रा नः
सु॒पेश॑सम्
वाज॑म्
आ
भ॑र+
नः
सु॒पेश॑सं
.
वाज॑म्
आ
भ॑रा
नः
Halfverse: d
प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
प्रा॒तर्
म॒क्षु+
धि॒याव॑सुः
जगम्यात्
।।
प्रा॒तर्
म॒क्षू
धि॒याव॑सुर्
जगम्यात्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.