TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 64
Previous part

Hymn: 64 
Verse: 1 
Halfverse: a    वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे॒ नोधः॑ सुवृ॒क्तिम्प्र भ॑रा म॒रुद्भ्यः॑ ।
   
वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे
   
वृष्णे शर्धा॑य सुम॑खाय वे॒धसे
   
वृष्णे शर्धा॑य सुम॑खाय वे॒धसे

Halfverse: b    
नोधः॑ सुवृ॒क्तिम्प्र भ॑रा म॒रुद्भ्यः॑ ।
   
नोधः सुवृ॒क्तिम् प्र भ॑र+ म॒रुद्भ्यः
   
नोधः सुवृ॒क्तिम् प्र भ॑रा म॒रुद्भि॑यः

Halfverse: c    
अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिरः॒ सम॑ञ्जे वि॒दथे॑ष्वा॒भुवः॑ ।।
   
अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो
   
अ॒पः धीरः मन॑सा सु॒हस्त्यः
   
अ॒पो धीरो मन॑सा सु॒हस्ति॑यो

Halfverse: d    
गिरः॒ सम॑ञ्जे वि॒दथे॑ष्वा॒भुवः॑ ।।
   
गिरः सम् अञ्जे वि॒दथे॑षु आ॒भुवः ।।
   
गिरः सम् अञ्जे वि॒दथे॑षु आ॒भुवः ।।


Verse: 2 
Halfverse: a    
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पसः॑ ।
   
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो
   
ते ज॑ज्ञिरे दि॒वः ऋ॒ष्वासः उ॒क्षणः
   
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास उ॒क्षणो

Halfverse: b    
रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पसः॑ ।
   
रु॒द्रस्य मर्याः असु॑राः अरे॒पसः
   
रु॒द्रस्य मर्या असु॑रा अरे॒पसः

Halfverse: c    
पा॑व॒कासः॒ शुच॑यः॒ सूर्या॑ इव॒ सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ।।
   
पा॑व॒कासः॒ शुच॑यः॒ सूर्या॑ इव
   
पाव॒कासः शुच॑यः सूर्याः इव
   
पवा॒कासः शुच॑यः सूरि॑या इव

Halfverse: d    
सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ।।
   
सत्वा॑नः द्र॒प्सिनः घो॒रव॑र्पसः ।।
   
सत्वा॑नो द्र॒प्सिनो घो॒रव॑र्पसः ।।


Verse: 3 
Halfverse: a    
युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ वव॒क्षुरध्रि॑गावः॒ पर्व॑ता इव ।
   
युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो
   
युवा॑नः रु॒द्राः अ॒जराः अभो॒ग्घनः
   
युवा॑नो रु॒द्रा अ॒जरा अभो॒ग्घनो

Halfverse: b    
वव॒क्षुरध्रि॑गावः॒ पर्व॑ता इव ।
   
व॑व॒क्षुः अध्रि॑गावः पर्व॑ताः इव
   
व॑व॒क्षुर् अध्रि॑गावः पर्व॑ता इव

Halfverse: c    
दृ॒ऴा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ।।
   
दृ॒ऴा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा
   
दृ॒ऴा चि॑त् विश्वा भुव॑नानि पार्थि॑वा
   
दृ॒ऴा चि॑द् विश्वा भुव॑नानि पार्थि॑वा

Halfverse: d    
प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ।।
   
प्र च्या॑वयन्ति दि॒व्यानि म॒ज्मना ।।
   
प्र च्या॑वयन्ति दिवि॒यानि म॒ज्मना ।।


Verse: 4 
Halfverse: a    
चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते॒ वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे ।
   
चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते
   
चि॒त्रैः अ॒ञ्जिभिः वपु॑षे वि अ॑ञ्जते
   
चि॒त्रैर् अ॒ञ्जिभि॑र् वपु॑षे वि अ॑ञ्जते

Halfverse: b    
वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे ।
   
वक्ष॑स्सु रु॒क्मान् अधि येतिरे शु॒भे
   
वक्ष॑स्सु रु॒क्माँ अधि येतिरे शु॒भे

Halfverse: c    
अंसे॑ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टयः॑ सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नरः॑ ।।
   
अंसे॑ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टयः
   
अंसे॑षु एषाम् नि मि॑मिक्षुः* ऋ॒ष्टयः
   
अंसे॑षु एषां नि मि॑मृक्षुर् ऋ॒ष्टयः

Halfverse: d    
सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नरः॑ ।।
   
सा॒कम् जज्ञिरे स्व॒धया दि॒वः नरः ।।
   
सा॒कं ज॑ज्ञिरे स्व॒धया दि॒वो नरः ।।


Verse: 5 
Halfverse: a    
ई॑शान॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत ।
   
ई॑शान॒कृतो॒ धुन॑यो रि॒शाद॑सो
   
ईशान॒कृतः धुन॑यः रि॒शाद॑सः
   
ईशान॒कृतो धुन॑यो रि॒शाद॑सो

Halfverse: b    
वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत ।
   
वाता॑न् वि॒द्युतः तवि॑षीभिः अक्रत
   
वाता॑न् वि॒द्युत॑स् तवि॑षीभिर् अक्रत

Halfverse: c    
दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमि॑म्पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ।।
   
दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो
   
दु॒हन्ति ऊध॑र् दि॒व्यानि धूत॑यः
   
दु॒हन्ति ऊध॑र् दिवि॒यानि धूत॑यो

Halfverse: d    
भूमि॑म्पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ।।
   
भूमि॑म् पिन्वन्ति पय॑सा परि॑ज्रयः ।।
   
भूमि॑म् पिन्वन्ति पय॑सा परि॑ज्रयः ।।


Verse: 6 
Halfverse: a    
पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ ।
   
पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः
   
पिन्व॑न्ति अ॒पः म॒रुतः सु॒दान॑वः
   
पिन्व॑न्ति अ॒पो म॒रुतः सु॒दान॑वः

Halfverse: b    
पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ ।
   
पयः घृ॒तव॑त् वि॒दथे॑षु आ॒भुवः
   
पयो घृ॒तव॑द् वि॒दथे॑षु आ॒भुवः

Halfverse: c    
अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ।।
   
अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॑म्
   
अत्य॑म् मि॒हे वि न॑यन्ति वा॒जिन॑म्
   
अत्यं मि॒हे वि न॑यन्ति वा॒जिन॑म्

Halfverse: d    
उत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ।।
   
उत्स॑म् दुहन्ति स्त॒नय॑न्तम् अक्षि॑तम् ।।
   
उत्सं दुहन्ति स्त॒नय॑न्तम् अक्षि॑तम् ।।


Verse: 7 
Halfverse: a    
म॑हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ ।
   
म॑हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो
   
महि॒षासः मा॒यिनः चि॒त्रभा॑नवः
   
महि॒षासो मा॒यिन॑श् चि॒त्रभा॑नवो

Halfverse: b    
गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ ।
   
गि॒रयः स्वत॑वसः रघु॒ष्यदः
   
गि॒रयो स्वत॑वसो रघु॒ष्यदः

Halfverse: c    
मृ॒गा इ॑व ह॒स्तिनः॑ खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ।।
   
मृ॒गा इ॑व ह॒स्तिनः॑ खादथा॒ वना
   
मृ॒गाः इ॑व ह॒स्तिनः खादथ+ वना
   
मृ॒गा इ॑व ह॒स्तिनः खादथा वना

Halfverse: d    
यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ।।
   
यत् आरु॑णीषु तवि॑षीः अयु॑ग्ध्वम् ।।
   
यद् आरु॑णीषु तवि॑षीर् अयु॑ग्धुवम् ।।


Verse: 8 
Halfverse: a    
सिं॒हा इ॑व नानदति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः ।
   
सिं॒हा इ॑व नानदति॒ प्रचे॑तसः
   
सिं॒हाः इ॑व नानदति प्रचे॑तसः
   
सिं॒हा इ॑व नानदति प्रचे॑तसः

Halfverse: b    
पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः ।
   
पि॒शाः इ॑व सु॒पिशः वि॒श्ववे॑दसः
   
पि॒शा इ॑व सु॒पिशो वि॒श्ववे॑दसः

Halfverse: c    
क्षपो॒ जिन्व॑न्तः॒ पृष॑तीभिरृ॒ष्टिभिः॒ समित्स॒बाधः॒ शव॒साहि॑मन्यवः ।।
   
क्षपो॒ जिन्व॑न्तः॒ पृष॑तीभिरृ॒ष्टिभिः
   
क्षपः जिन्व॑न्तः पृष॑तीभिः ऋ॒ष्टिभिः
   
क्षपो जिन्व॑न्तः पृष॑तीभिर् ऋ॒ष्टिभिः

Halfverse: d    
समित्स॒बाधः॒ शव॒साहि॑मन्यवः ।।
   
सम् इत् स॒बाधः शव॑सा अहि॑मन्यवः ।।
   
सम् इत् स॒बाधः शव॒साहि॑मन्यवः ।।


Verse: 9 
Halfverse: a    
रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूराः॒ शव॒साहि॑मन्यवः ।
   
रोद॑सी॒ आ व॑दता गणश्रियो
   
रोद॑सी व॑दत+ गणश्रियः
   
रोद॑सी . व॑दता गणश्रियो

Halfverse: b    
नृषा॑चः शूराः॒ शव॒साहि॑मन्यवः ।
   
नृषा॑चः शूराः शव॑सा अहि॑मन्यवः
   
नृषा॑चः शूराः शव॒साहि॑मन्यवः

Halfverse: c    
आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ।।
   
आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता
   
व॒न्धुरे॑षु अ॒मतिः द॑र्श॒ता
   
व॒न्धुरे॑षु अ॒मति॑र् द॑र्श॒ता

Halfverse: d    
वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ।।
   
वि॒द्युत् त॑स्थौ मरुतः रथे॑षु वः ।।
   
वि॒द्युन् त॑स्थौ मरुतो रथे॑षु वः ।।


Verse: 10 
Halfverse: a    
वि॒श्ववे॑दसो र॒यिभिः॒ समो॑कसः॒ सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ ।
   
वि॒श्ववे॑दसो र॒यिभिः॒ समो॑कसः
   
वि॒श्ववे॑दसः र॒यिभिः समो॑कसः
   
वि॒श्ववे॑दसो र॒यिभिः समो॑कसः

Halfverse: b    
सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ ।
   
सम्मि॑श्लासः तवि॑षीभिः विर॒प्शिनः
   
सम्मि॑श्लासस् तवि॑षीभिर् विर॒प्शिनः

Halfverse: c    
अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ।।
   
अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योर्
   
अस्ता॑रः इषु॑म् दधिरे गभ॑स्त्योः
   
अस्ता॑र इषुं दधिरे गभ॑स्तियोर्

Halfverse: d    
अन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ।।
   
अ॑न॒न्तशु॑ष्माः वृष॑खादयः नरः ।।
   
अ॑न॒न्तशु॑ष्मा वृष॑खादयो नरः ।।


Verse: 11 
Halfverse: a    
हि॑र॒ण्यये॑भिः प॒विभिः॑ पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒ न पर्व॑तान् ।
   
हि॑र॒ण्यये॑भिः प॒विभिः॑ पयो॒वृध
   
हिर॒ण्यये॑भिः प॒विभिः पयो॒वृधः
   
हिर॒ण्यये॑भिः प॒विभिः पयो॒वृध

Halfverse: b    
उज् ।!। जि॑घ्नन्त आप॒थ्यो॒ न पर्व॑तान् ।
   
उत् जिघ्नन्ते आप॒थ्यः पर्व॑तान्
   
उज् जिघ्नन्त आप॒थियो पर्व॑तान्

Halfverse: c    
म॒खा अ॒यासः॑ स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ।।
   
म॒खा अ॒यासः॑ स्व॒सृतो॑ ध्रुव॒च्युतो
   
म॒खाः अ॒यासः स्व॒सृतः ध्रुव॒च्युतः
   
म॒खा अ॒यासः स्व॒सृतो ध्रुव॒च्युतो

Halfverse: d    
दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ।।
   
दु॑ध्र॒कृतः म॒रुतः भ्राज॑दृष्टयः ।।
   
दु॑ध्र॒कृतो म॒रुतो भ्राज॑दृष्टयः ।।


Verse: 12 
Halfverse: a    
घृषु॑म्पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि ।
   
घृषु॑म्पाव॒कं व॒निनं॒ विच॑र्षणिं
   
घृषु॑म् पाव॒कम् व॒निन॑म् विच॑र्षणिम्
   
घृषु॑म् पवा॒कं व॒निनं विच॑र्षणिं

Halfverse: b    
रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि ।
   
रु॒द्रस्य सू॒नुम् ह॒वसा गृणीमसि
   
रु॒द्रस्य सू॒नुं ह॒वसा गृणीमसि

Halfverse: c    
र॑ज॒स्तुरं॑ त॒वस॒म्मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ।।
   
र॑ज॒स्तुरं॑ त॒वस॒म्मारु॑तं ग॒णम्
   
रज॒स्तुर॑म् त॒वस॑म् मारु॑तम् ग॒णम्
   
रज॒स्तुरं त॒वस॑म् मारु॑तं ग॒णम्

Halfverse: d    
ऋजी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ।।
   
ऋ॑जी॒षिण॑म् वृष॑णम् सश्चत श्रि॒ये ।।
   
ऋ॑जी॒षिणं वृष॑णं सश्चत श्रि॒ये ।।


Verse: 13 
Halfverse: a    
प्र नू स मर्तः॒ शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त ।
   
प्र नू स मर्तः॒ शव॑सा॒ जनाँ॒ अति
   
प्र नु+ मर्तः शव॑सा जना॑न् अति
   
प्र नू मर्तः शव॑सा जनाँ अति

Halfverse: b    
त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त ।
   
त॒स्थौ वः ऊ॒ती म॑रुतः यम् आव॑त
   
त॒स्थौ ऊ॒ती म॑रुतो यम् आव॑त

Halfverse: c    
अर्व॑द्भि॒र्वाज॑म्भरते॒ धना॒ नृभि॑रा॒पृछ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ।।
   
अर्व॑द्भि॒र्वाज॑म्भरते॒ धना॒ नृभि॑र्
   
अर्व॑द्भिः वाज॑म् भरते धना नृभिः
   
अर्व॑द्भिर् वाज॑म् भरते धना नृभि॑र्

Halfverse: d    
आ॒पृछ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ।।
   
आ॒पृछ्य॑म् क्रतु॑म् क्षे॑ति पुष्य॑ति ।।
   
आ॒पृछि॑यं क्रतु॑म् क्षे॑ति पुष्य॑ति ।।


Verse: 14 
Halfverse: a    
च॒र्कृत्य॑म्मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मन्तं॒ शुष्म॑म्म॒घव॑त्सु धत्तन ।
   
च॒र्कृत्य॑म्मरुतः पृ॒त्सु दु॒ष्टरं
   
च॒र्कृत्य॑म् मरुतः पृ॒त्सु दु॒ष्टर॑म्
   
च॒र्कृति॑यम् मरुतः पृ॒त्सु दु॒ष्टरं

Halfverse: b    
द्यु॒मन्तं॒ शुष्म॑म्म॒घव॑त्सु धत्तन ।
   
द्यु॒मन्त॑म् शुष्म॑म् म॒घव॑त्सु धत्तन
   
द्यु॒मन्तं शुष्म॑म् म॒घव॑त्सु धत्तन

Halfverse: c    
ध॑न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कम्पु॑ष्येम॒ तन॑यं श॒तं हिमाः॑ ।।
   
ध॑न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं
   
धन॒स्पृत॑म् उ॒क्थ्य॑म् वि॒श्वच॑र्षणिम्
   
धन॒स्पृत॑म् उ॒क्थियं वि॒श्वच॑र्षणिं

Halfverse: d    
तो॒कम्पु॑ष्येम॒ तन॑यं श॒तं हिमाः॑ ।।
   
तो॒कम् पुष्येम तन॑यम् श॒तम् हिमाः ।।
   
तो॒कम् पुष्येम तन॑यं श॒तं हिमाः ।।


Verse: 15 
Halfverse: a    
नू ष्ठि॒रम्म॑रुतो वी॒रव॑न्तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त ।
   
नू ष्ठि॒रम्म॑रुतो वी॒रव॑न्तम्
   
नु+ स्थि॒रम् मरुतः वी॒रव॑न्तम्
   
नूउ ष्ठि॒रम् मरुतो वी॒रव॑न्तम्

Halfverse: b    
ऋती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त ।
   
ऋ॑ती॒षाह॑म् र॒यिम् अ॒स्मासु धत्त
   
ऋ॑ती॒षाहं र॒यिम् अ॒स्मासु धत्त

Halfverse: c    
स॑ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वाँस॑म्प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
   
स॑ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वाँस॑म्
   
सह॒स्रिण॑म् श॒तिन॑म् शूशु॒वांस॑म्
   
सह॒स्रिणं श॒तिनं शूशु॒वांस॑म्

Halfverse: d    
प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
   
प्रा॒तर् म॒क्षु+ धि॒याव॑सुः जगम्यात् ।।
   
प्रा॒तर् म॒क्षू धि॒याव॑सुर् जगम्यात् ।।


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.