TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 64
Hymn: 64
Verse: 1
Halfverse: a
वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे॒ नोधः॑ सुवृ॒क्तिम्प्र भ॑रा म॒रुद्भ्यः॑ ।
वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे
वृष्णे
शर्धा॑य
सुम॑खाय
वे॒धसे
वृष्णे
शर्धा॑य
सुम॑खाय
वे॒धसे
Halfverse: b
नोधः॑ सुवृ॒क्तिम्प्र भ॑रा म॒रुद्भ्यः॑ ।
नोधः
सुवृ॒क्तिम्
प्र
भ॑र+
म॒रुद्भ्यः
।
नोधः
सुवृ॒क्तिम्
प्र
भ॑रा
म॒रुद्भि॑यः
।
Halfverse: c
अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिरः॒ सम॑ञ्जे वि॒दथे॑ष्वा॒भुवः॑ ।।
अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो
अ॒पः
न
धीरः
मन॑सा
सु॒हस्त्यः
अ॒पो
न
धीरो
मन॑सा
सु॒हस्ति॑यो
Halfverse: d
गिरः॒ सम॑ञ्जे वि॒दथे॑ष्वा॒भुवः॑ ।।
गिरः
सम्
अञ्जे
वि॒दथे॑षु
आ॒भुवः
।।
गिरः
सम्
अञ्जे
वि॒दथे॑षु
आ॒भुवः
।।
Verse: 2
Halfverse: a
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पसः॑ ।
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो
ते
ज॑ज्ञिरे
दि॒वः
ऋ॒ष्वासः
उ॒क्षणः
ते
ज॑ज्ञिरे
दि॒व
ऋ॒ष्वास
उ॒क्षणो
Halfverse: b
रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पसः॑ ।
रु॒द्रस्य
मर्याः
असु॑राः
अरे॒पसः
।
रु॒द्रस्य
मर्या
असु॑रा
अरे॒पसः
।
Halfverse: c
पा॑व॒कासः॒ शुच॑यः॒ सूर्या॑ इव॒ सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ।।
पा॑व॒कासः॒ शुच॑यः॒ सूर्या॑ इव
पाव॒कासः
शुच॑यः
सूर्याः
इव
पवा॒कासः
शुच॑यः
सूरि॑या
इव
Halfverse: d
सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ।।
सत्वा॑नः
न
द्र॒प्सिनः
घो॒रव॑र्पसः
।।
सत्वा॑नो
न
द्र॒प्सिनो
घो॒रव॑र्पसः
।।
Verse: 3
Halfverse: a
युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ वव॒क्षुरध्रि॑गावः॒ पर्व॑ता इव ।
युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो
युवा॑नः
रु॒द्राः
अ॒जराः
अभो॒ग्घनः
युवा॑नो
रु॒द्रा
अ॒जरा
अभो॒ग्घनो
Halfverse: b
वव॒क्षुरध्रि॑गावः॒ पर्व॑ता इव ।
व॑व॒क्षुः
अध्रि॑गावः
पर्व॑ताः
इव
।
व॑व॒क्षुर्
अध्रि॑गावः
पर्व॑ता
इव
।
Halfverse: c
दृ॒ऴा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ।।
दृ॒ऴा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा
दृ॒ऴा
चि॑त्
विश्वा
भुव॑नानि
पार्थि॑वा
दृ॒ऴा
चि॑द्
विश्वा
भुव॑नानि
पार्थि॑वा
Halfverse: d
प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ।।
प्र
च्या॑वयन्ति
दि॒व्यानि
म॒ज्मना
।।
प्र
च्या॑वयन्ति
दिवि॒यानि
म॒ज्मना
।।
Verse: 4
Halfverse: a
चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते॒ वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे ।
चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते
चि॒त्रैः
अ॒ञ्जिभिः
वपु॑षे
वि
अ॑ञ्जते
चि॒त्रैर्
अ॒ञ्जिभि॑र्
वपु॑षे
वि
अ॑ञ्जते
Halfverse: b
वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे ।
वक्ष॑स्सु
रु॒क्मान्
अधि
येतिरे
शु॒भे
।
वक्ष॑स्सु
रु॒क्माँ
अधि
येतिरे
शु॒भे
।
Halfverse: c
अंसे॑ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टयः॑ सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नरः॑ ।।
अंसे॑ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टयः
अंसे॑षु
एषाम्
नि
मि॑मिक्षुः*
ऋ॒ष्टयः
अंसे॑षु
एषां
नि
मि॑मृक्षुर्
ऋ॒ष्टयः
Halfverse: d
सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नरः॑ ।।
सा॒कम्
जज्ञिरे
स्व॒धया
दि॒वः
नरः
।।
सा॒कं
ज॑ज्ञिरे
स्व॒धया
दि॒वो
नरः
।।
Verse: 5
Halfverse: a
ई॑शान॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत ।
ई॑शान॒कृतो॒ धुन॑यो रि॒शाद॑सो
ईशान॒कृतः
धुन॑यः
रि॒शाद॑सः
ईशान॒कृतो
धुन॑यो
रि॒शाद॑सो
Halfverse: b
वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत ।
वाता॑न्
वि॒द्युतः
तवि॑षीभिः
अक्रत
।
वाता॑न्
वि॒द्युत॑स्
तवि॑षीभिर्
अक्रत
।
Halfverse: c
दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमि॑म्पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ।।
दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो
दु॒हन्ति
ऊध॑र्
दि॒व्यानि
धूत॑यः
दु॒हन्ति
ऊध॑र्
दिवि॒यानि
धूत॑यो
Halfverse: d
भूमि॑म्पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ।।
भूमि॑म्
पिन्वन्ति
पय॑सा
परि॑ज्रयः
।।
भूमि॑म्
पिन्वन्ति
पय॑सा
परि॑ज्रयः
।।
Verse: 6
Halfverse: a
पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ ।
पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः
पिन्व॑न्ति
अ॒पः
म॒रुतः
सु॒दान॑वः
पिन्व॑न्ति
अ॒पो
म॒रुतः
सु॒दान॑वः
Halfverse: b
पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ ।
पयः
घृ॒तव॑त्
वि॒दथे॑षु
आ॒भुवः
।
पयो
घृ॒तव॑द्
वि॒दथे॑षु
आ॒भुवः
।
Halfverse: c
अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ।।
अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॑म्
अत्य॑म्
न
मि॒हे
वि
न॑यन्ति
वा॒जिन॑म्
अत्यं
न
मि॒हे
वि
न॑यन्ति
वा॒जिन॑म्
Halfverse: d
उत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ।।
उत्स॑म्
दुहन्ति
स्त॒नय॑न्तम्
अक्षि॑तम्
।।
उत्सं
दुहन्ति
स्त॒नय॑न्तम्
अक्षि॑तम्
।।
Verse: 7
Halfverse: a
म॑हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ ।
म॑हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो
महि॒षासः
मा॒यिनः
चि॒त्रभा॑नवः
महि॒षासो
मा॒यिन॑श्
चि॒त्रभा॑नवो
Halfverse: b
गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ ।
गि॒रयः
न
स्वत॑वसः
रघु॒ष्यदः
।
गि॒रयो
न
स्वत॑वसो
रघु॒ष्यदः
।
Halfverse: c
मृ॒गा इ॑व ह॒स्तिनः॑ खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ।।
मृ॒गा इ॑व ह॒स्तिनः॑ खादथा॒ वना
मृ॒गाः
इ॑व
ह॒स्तिनः
खादथ+
वना
मृ॒गा
इ॑व
ह॒स्तिनः
खादथा
वना
Halfverse: d
यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ।।
यत्
आरु॑णीषु
तवि॑षीः
अयु॑ग्ध्वम्
।।
यद्
आरु॑णीषु
तवि॑षीर्
अयु॑ग्धुवम्
।।
Verse: 8
Halfverse: a
सिं॒हा इ॑व नानदति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः ।
सिं॒हा इ॑व नानदति॒ प्रचे॑तसः
सिं॒हाः
इ॑व
नानदति
प्रचे॑तसः
सिं॒हा
इ॑व
नानदति
प्रचे॑तसः
Halfverse: b
पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः ।
पि॒शाः
इ॑व
सु॒पिशः
वि॒श्ववे॑दसः
।
पि॒शा
इ॑व
सु॒पिशो
वि॒श्ववे॑दसः
।
Halfverse: c
क्षपो॒ जिन्व॑न्तः॒ पृष॑तीभिरृ॒ष्टिभिः॒ समित्स॒बाधः॒ शव॒साहि॑मन्यवः ।।
क्षपो॒ जिन्व॑न्तः॒ पृष॑तीभिरृ॒ष्टिभिः
क्षपः
जिन्व॑न्तः
पृष॑तीभिः
ऋ॒ष्टिभिः
क्षपो
जिन्व॑न्तः
पृष॑तीभिर्
ऋ॒ष्टिभिः
Halfverse: d
समित्स॒बाधः॒ शव॒साहि॑मन्यवः ।।
सम्
इत्
स॒बाधः
शव॑सा
अहि॑मन्यवः
।।
सम्
इत्
स॒बाधः
शव॒साहि॑मन्यवः
।।
Verse: 9
Halfverse: a
रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूराः॒ शव॒साहि॑मन्यवः ।
रोद॑सी॒ आ व॑दता गणश्रियो
रोद॑सी
आ
व॑दत+
गणश्रियः
रोद॑सी
.
आ
व॑दता
गणश्रियो
Halfverse: b
नृषा॑चः शूराः॒ शव॒साहि॑मन्यवः ।
नृषा॑चः
शूराः
शव॑सा
अहि॑मन्यवः
।
नृषा॑चः
शूराः
शव॒साहि॑मन्यवः
।
Halfverse: c
आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ।।
आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता
आ
व॒न्धुरे॑षु
अ॒मतिः
न
द॑र्श॒ता
आ
व॒न्धुरे॑षु
अ॒मति॑र्
न
द॑र्श॒ता
Halfverse: d
वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ।।
वि॒द्युत्
न
त॑स्थौ
मरुतः
रथे॑षु
वः
।।
वि॒द्युन्
न
त॑स्थौ
मरुतो
रथे॑षु
वः
।।
Verse: 10
Halfverse: a
वि॒श्ववे॑दसो र॒यिभिः॒ समो॑कसः॒ सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ ।
वि॒श्ववे॑दसो र॒यिभिः॒ समो॑कसः
वि॒श्ववे॑दसः
र॒यिभिः
समो॑कसः
वि॒श्ववे॑दसो
र॒यिभिः
समो॑कसः
Halfverse: b
सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ ।
सम्मि॑श्लासः
तवि॑षीभिः
विर॒प्शिनः
।
सम्मि॑श्लासस्
तवि॑षीभिर्
विर॒प्शिनः
।
Halfverse: c
अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ।।
अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योर्
अस्ता॑रः
इषु॑म्
दधिरे
गभ॑स्त्योः
अस्ता॑र
इषुं
दधिरे
गभ॑स्तियोर्
Halfverse: d
अन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ।।
अ॑न॒न्तशु॑ष्माः
वृष॑खादयः
नरः
।।
अ॑न॒न्तशु॑ष्मा
वृष॑खादयो
नरः
।।
Verse: 11
Halfverse: a
हि॑र॒ण्यये॑भिः प॒विभिः॑ पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒ न पर्व॑तान् ।
हि॑र॒ण्यये॑भिः प॒विभिः॑ पयो॒वृध
हिर॒ण्यये॑भिः
प॒विभिः
पयो॒वृधः
हिर॒ण्यये॑भिः
प॒विभिः
पयो॒वृध
Halfverse: b
उज् ।!। जि॑घ्नन्त आप॒थ्यो॒ न पर्व॑तान् ।
उत्
जिघ्नन्ते
आप॒थ्यः
न
पर्व॑तान्
।
उज्
जिघ्नन्त
आप॒थियो
न
पर्व॑तान्
।
Halfverse: c
म॒खा अ॒यासः॑ स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ।।
म॒खा अ॒यासः॑ स्व॒सृतो॑ ध्रुव॒च्युतो
म॒खाः
अ॒यासः
स्व॒सृतः
ध्रुव॒च्युतः
म॒खा
अ॒यासः
स्व॒सृतो
ध्रुव॒च्युतो
Halfverse: d
दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ।।
दु॑ध्र॒कृतः
म॒रुतः
भ्राज॑दृष्टयः
।।
दु॑ध्र॒कृतो
म॒रुतो
भ्राज॑दृष्टयः
।।
Verse: 12
Halfverse: a
घृषु॑म्पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि ।
घृषु॑म्पाव॒कं व॒निनं॒ विच॑र्षणिं
घृषु॑म्
पाव॒कम्
व॒निन॑म्
विच॑र्षणिम्
घृषु॑म्
पवा॒कं
व॒निनं
विच॑र्षणिं
Halfverse: b
रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि ।
रु॒द्रस्य
सू॒नुम्
ह॒वसा
गृणीमसि
।
रु॒द्रस्य
सू॒नुं
ह॒वसा
गृणीमसि
।
Halfverse: c
र॑ज॒स्तुरं॑ त॒वस॒म्मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ।।
र॑ज॒स्तुरं॑ त॒वस॒म्मारु॑तं ग॒णम्
रज॒स्तुर॑म्
त॒वस॑म्
मारु॑तम्
ग॒णम्
रज॒स्तुरं
त॒वस॑म्
मारु॑तं
ग॒णम्
Halfverse: d
ऋजी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ।।
ऋ॑जी॒षिण॑म्
वृष॑णम्
सश्चत
श्रि॒ये
।।
ऋ॑जी॒षिणं
वृष॑णं
सश्चत
श्रि॒ये
।।
Verse: 13
Halfverse: a
प्र नू स मर्तः॒ शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त ।
प्र नू स मर्तः॒ शव॑सा॒ जनाँ॒ अति
प्र
नु+
स
मर्तः
शव॑सा
जना॑न्
अति
प्र
नू
स
मर्तः
शव॑सा
जनाँ
अति
Halfverse: b
त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त ।
त॒स्थौ
वः
ऊ॒ती
म॑रुतः
यम्
आव॑त
।
त॒स्थौ
व
ऊ॒ती
म॑रुतो
यम्
आव॑त
।
Halfverse: c
अर्व॑द्भि॒र्वाज॑म्भरते॒ धना॒ नृभि॑रा॒पृछ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ।।
अर्व॑द्भि॒र्वाज॑म्भरते॒ धना॒ नृभि॑र्
अर्व॑द्भिः
वाज॑म्
भरते
धना
नृभिः
अर्व॑द्भिर्
वाज॑म्
भरते
धना
नृभि॑र्
Halfverse: d
आ॒पृछ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ।।
आ॒पृछ्य॑म्
क्रतु॑म्
आ
क्षे॑ति
पुष्य॑ति
।।
आ॒पृछि॑यं
क्रतु॑म्
आ
क्षे॑ति
पुष्य॑ति
।।
Verse: 14
Halfverse: a
च॒र्कृत्य॑म्मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मन्तं॒ शुष्म॑म्म॒घव॑त्सु धत्तन ।
च॒र्कृत्य॑म्मरुतः पृ॒त्सु दु॒ष्टरं
च॒र्कृत्य॑म्
मरुतः
पृ॒त्सु
दु॒ष्टर॑म्
च॒र्कृति॑यम्
मरुतः
पृ॒त्सु
दु॒ष्टरं
Halfverse: b
द्यु॒मन्तं॒ शुष्म॑म्म॒घव॑त्सु धत्तन ।
द्यु॒मन्त॑म्
शुष्म॑म्
म॒घव॑त्सु
धत्तन
।
द्यु॒मन्तं
शुष्म॑म्
म॒घव॑त्सु
धत्तन
।
Halfverse: c
ध॑न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कम्पु॑ष्येम॒ तन॑यं श॒तं हिमाः॑ ।।
ध॑न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं
धन॒स्पृत॑म्
उ॒क्थ्य॑म्
वि॒श्वच॑र्षणिम्
धन॒स्पृत॑म्
उ॒क्थियं
वि॒श्वच॑र्षणिं
Halfverse: d
तो॒कम्पु॑ष्येम॒ तन॑यं श॒तं हिमाः॑ ।।
तो॒कम्
पुष्येम
तन॑यम्
श॒तम्
हिमाः
।।
तो॒कम्
पुष्येम
तन॑यं
श॒तं
हिमाः
।।
Verse: 15
Halfverse: a
नू ष्ठि॒रम्म॑रुतो वी॒रव॑न्तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त ।
नू ष्ठि॒रम्म॑रुतो वी॒रव॑न्तम्
नु+
स्थि॒रम्
मरुतः
वी॒रव॑न्तम्
नूउ
ष्ठि॒रम्
मरुतो
वी॒रव॑न्तम्
Halfverse: b
ऋती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त ।
ऋ॑ती॒षाह॑म्
र॒यिम्
अ॒स्मासु
धत्त
।
ऋ॑ती॒षाहं
र॒यिम्
अ॒स्मासु
धत्त
।
Halfverse: c
स॑ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वाँस॑म्प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
स॑ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वाँस॑म्
सह॒स्रिण॑म्
श॒तिन॑म्
शूशु॒वांस॑म्
सह॒स्रिणं
श॒तिनं
शूशु॒वांस॑म्
Halfverse: d
प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
प्रा॒तर्
म॒क्षु+
धि॒याव॑सुः
जगम्यात्
।।
प्रा॒तर्
म॒क्षू
धि॒याव॑सुर्
जगम्यात्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.