TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 264
Hymn: 30_(264)
Verse: 1
Halfverse: a
इ॒छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां॑सि ।
इ॒छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः
इ॒छन्ति
त्वा
सो॒म्यासः
सखा॑यः
इ॒छन्ति
त्वा
सोमि॒यासः
सखा॑यः
Halfverse: b
सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां॑सि ।
सु॒न्वन्ति
सोम॑म्
दध॑ति
प्रयां॑सि
।
सु॒न्वन्ति
सोमं
दध॑ति
प्रयां॑सि
।
Halfverse: c
तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ।।
तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑नाम्
तिति॑क्षन्ते
अ॒भिश॑स्तिम्
जना॑नाम्
तिति॑क्षन्ते
अ॒भिश॑स्तिं
जना॑नाम्
Halfverse: d
इन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ।।
इन्द्र
त्वत्
आ
कः
च॒न
हि
प्र॑के॒तः
।।
इन्द्र
त्वद्
आ
कश्
च॒न
हि
प्र॑के॒तः
।।
Verse: 2
Halfverse: a
न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् ।
न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॑स्य्
न
ते
दू॒रे
प॑र॒मा
चि॑त्
रजां॑सि
न
ते
दू॒रे
प॑र॒मा
चि॑द्
रजां॑सि
Halfverse: b
आ तु प्र या॑हि हरिवो॒ हरि॑भ्याम् ।
आ
तु
प्र
या॑हि
हरिवः
हरि॑भ्याम्
।
आ
तु
प्र
या॑हि
हरिवो
हरि॑भ्याम्
।
Halfverse: c
स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ।।
स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा
स्थि॒राय
वृष्णे
सव॑ना
कृ॒ता
इ॒मा
स्थि॒राय
वृष्णे
सव॑ना
कृ॒तेमा
Halfverse: d
यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ।।
यु॒क्ताः
ग्रावा॑णः
समिधा॒ने
अ॒ग्नौ
।।
यु॒क्ता
ग्रावा॑णः
समिधा॒ने
अ॒ग्नौ
।।
Verse: 3
Halfverse: a
इन्द्रः॑ सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो म॒हाव्रा॑तस्तुविकू॒र्मिरृघा॑वान् ।
इन्द्रः॑ सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो
इन्द्रः
सु॒शिप्रः
म॒घवा
तरु॑त्रः
इन्द्रः
सु॒शिप्रो
म॒घवा
तरु॑त्रो
Halfverse: b
म॒हाव्रा॑तस्तुविकू॒र्मिरृघा॑वान् ।
म॒हाव्रा॑तः
तुविकू॒र्मिः
ऋघा॑वान्
।
म॒हाव्रा॑तस्
तुविकू॒र्मिर्
ऋघा॑वान्
।
Halfverse: c
यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु॒ क्व॒ त्या ते॑ वृषभ वी॒र्या॑णि ।।
यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु
यत्
उ॒ग्रः
धाः
बा॑धि॒तः
मर्त्ये॑षु
यद्
उ॒ग्रो
धा
बा॑धि॒तो
मर्ति॑येषु
Halfverse: d
क्व॒ त्या ते॑ वृषभ वी॒र्या॑णि ।।
क्व
त्या
ते
वृषभ
वी॒र्या॑णि
।।
कुव
त्या
ते
वृषभ
वी॒रिया॑णि
।।
Verse: 4
Halfverse: a
त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः ।
त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑तान्य्
त्वम्
हि
स्म+
च्या॒वय॑न्
अच्यु॑तानि
तु॒वं
हि
ष्मा
च्या॒वय॑न्न्
अच्यु॑तानि
Halfverse: b
एको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः ।
एकः
वृ॒त्रा
चर॑सि
जिघ्न॑मानः
।
एको
वृ॒त्रा
चर॑सि
जिघ्न॑मानः
।
Halfverse: c
तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सो ऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ।।
तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सो
तव
द्यावा॑पृथि॒वी
पर्व॑तासः
तव
द्यावा॑पृथि॒वी
पर्व॑तासो
Halfverse: d
ऽनु व्र॒ताय॒ निमि॑तेव तस्थुः ।।
अनु
व्र॒ताय
निमि॑ता
इव
तस्थुः
।।
अनु
व्र॒ताय
निमि॑तेव
तस्थुः
।।
Verse: 5
Halfverse: a
उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भि॒रेको॑ दृ॒ऴम॑वदो वृत्र॒हा सन् ।
उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भिर्
उ॒त
अभ॑ये
पुरुहूत
श्रवो॑भिः
उ॒ताभ॑ये
पुरुहूत
श्रवो॑भिर्
Halfverse: b
एको॑ दृ॒ऴम॑वदो वृत्र॒हा सन् ।
एकः
दृ॒ऴम्
अवदः
वृत्र॒हा
सन्
।
एको
दृ॒ऴम्
अवदो
वृत्र॒हा
सन्
।
Halfverse: c
इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ।।
इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे
इ॒मे
चि॑त्
इन्द्र
रोद॑सी
अपा॒रे
इ॒मे
चि॑द्
इन्द्र
रोद॑सी
अपा॒रे
Halfverse: d
यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ।।
यत्
संगृ॒भ्णाः
म॑घवन्
का॒शिः
इत्
ते
।।
यत्
संगृ॒भ्णा
म॑घवन्
का॒शिर्
इत्
ते
।।
Verse: 6
Halfverse: a
प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्या॒म्प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न् ।
प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्याम्
प्र
सु+
ते
इन्द्र
प्र॒वता
हरि॑भ्याम्
प्र
सू
त
इन्द्र
प्र॒वता
हरि॑भ्याम्
Halfverse: b
प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न् ।
प्र
ते
वज्रः
प्रमृ॒णन्
एतु
शत्रू॑न्
।
प्र
ते
वज्रः
प्रमृ॒णन्न्
एतु
शत्रू॑न्
।
Halfverse: c
ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो॒ विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ।।
ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो
ज॒हि
प्र॑ती॒चः
अ॑नू॒चः
परा॑चः
ज॒हि
प्र॑ती॒चो
अ॑नू॒चः
परा॑चो
Halfverse: d
विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ।।
विश्व॑म्
स॒त्यम्
कृणुहि
वि॒ष्टम्
अस्तु
।।
विश्वं
स॒त्यं
कृ॑णुहि
वि॒ष्टम्
अस्तु
।।
Verse: 7
Halfverse: a
यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं॒ सः ।
यस्मै॒ धायु॒रद॑धा॒ मर्त्या॑य
यस्मै
धायुः
अद॑धाः
मर्त्या॑य
यस्मै
धायु॑र्
अद॑धा
मर्ति॑याय
Halfverse: b
अभ॑क्तं चिद्भजते गे॒ह्यं॒ सः ।
अभ॑क्तम्
चित्
भजते
गे॒ह्य॑म्
सः
।
अभ॑क्तं
चिद्
भजते
गे॒हियं
सः
।
Halfverse: c
भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः ।।
भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची
भ॒द्रा
ते
इन्द्र
सुम॒तिः
घृ॒ताची
भ॒द्रा
त
इन्द्र
सुम॒तिर्
घृ॒ताची
Halfverse: d
स॒हस्र॑दाना पुरुहूत रा॒तिः ।।
स॒हस्र॑दाना
पुरुहूत
रा॒तिः
।।
स॒हस्र॑दाना
पुरुहूत
रा॒तिः
।।
Verse: 8
Halfverse: a
स॒हदा॑नुम्पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सम्पि॑ण॒क्कुणा॑रुम् ।
स॒हदा॑नुम्पुरुहूत क्षि॒यन्त॑म्
स॒हदा॑नुम्
पुरुहूत
क्षि॒यन्त॑म्
स॒हदा॑नुम्
पुरुहूत
क्षि॒यन्त॑म्
Halfverse: b
अह॒स्तमि॑न्द्र॒ सम्पि॑ण॒क्कुणा॑रुम् ।
अ॑ह॒स्तम्
इन्द्र
सम्
पिणक्
कुणा॑रुम्
।
अ॑ह॒स्तम्
इन्द्र
सम्
पिणक्
कुणा॑रुम्
।
Halfverse: c
अ॒भि वृ॒त्रं वर्ध॑मान॒म्पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ।।
अ॒भि वृ॒त्रं वर्ध॑मान॒म्पिया॑रुम्
अ॒भि
वृ॒त्रम्
वर्ध॑मानम्
पिया॑रुम्
अ॒भि
वृ॒त्रं
वर्ध॑मानम्
पिया॑रुम्
Halfverse: d
अ॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ।।
अ॒पाद॑म्
इन्द्र
त॒वसा
जघन्थ
।।
अ॒पाद॑म्
इन्द्र
त॒वसा
जघन्थ
।।
Verse: 9
Halfverse: a
नि सा॑म॒नामि॑षि॒रामि॑न्द्र॒ भूमि॑म्म॒हीम॑पा॒रां सद॑ने ससत्थ ।
नि सा॑म॒नामि॑षि॒रामि॑न्द्र॒ भूमि॑म्
नि
सा॑म॒नाम्
इषि॒राम्
इन्द्र
भूमि॑म्
नि
सा॑म॒नाम्
इषि॒राम्
इन्द्र
भूमि॑म्
Halfverse: b
म॒हीम॑पा॒रां सद॑ने ससत्थ ।
म॒हीम्
अपा॒राम्
सद॑ने
ससत्थ
।
म॒हीम्
अपा॒रां
सद॑ने
ससत्थ
।
Halfverse: c
अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू॑ताः ।।
अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्षम्
अस्त॑भ्नात्
द्याम्
वृष॒भः
अ॒न्तरि॑क्षम्
अस्त॑भ्नाद्
द्यां
वृ॑ष॒भो
अ॒न्तरि॑क्षम्
Halfverse: d
अर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू॑ताः ।।
अर्ष॑न्तु
आपः
त्वया
इ॒ह
प्रसू॑ताः
।।
अर्ष॑न्तु
आप॑स्
त्वये॒ह
प्रसू॑ताः
।।
Verse: 10
Halfverse: a
अ॑लातृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र ।
अ॑लातृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः
अ॑लातृ॒णः
व॒लः
इ॑न्द्र
व्र॒जः
गोः
अ॑लातृ॒णो
व॒ल
इ॑न्द्र
व्र॒जो
गोः
Halfverse: b
पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र ।
पु॒रा
हन्तोः
भय॑मानः
वि
आ॑र
।
पु॒रा
हन्तो॑र्
भय॑मानो
वि
आ॑र
।
Halfverse: c
सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः॑ पुरुहू॒तं धम॑न्तीः ।।
सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः
सु॒गान्
प॒थः
अ॑कृणोत्
नि॒रजे
गाः
सु॒गान्
प॒थो
अ॑कृणोन्
नि॒रजे
गाः
Halfverse: d
प्राव॒न्वाणीः॑ पुरुहू॒तं धम॑न्तीः ।।
प्र
आ॑वन्
वाणीः
पुरुहू॒तम्
धम॑न्तीः
।।
प्राव॑न्
वाणीः
पुरुहू॒तं
धम॑न्तीः
।।
Verse: 11
Halfverse: a
एको॒ द्वे वसु॑मती समी॒ची इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् ।
एको॒ द्वे वसु॑मती समी॒ची
एकः
द्वे
वसु॑मती
समी॒ची
एको
दु॒वे
वसु॑मती
समी॒ची
Halfverse: b
इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् ।
इन्द्रः
आ
प॑प्रौ
पृथि॒वीम्
उ॒त
द्याम्
।
इन्द्र
आ
प॑प्रौ
पृथि॒वीम्
उ॒त
द्याम्
।
Halfverse: c
उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ।।
उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क
उ॒त
अ॒न्तरि॑क्षात्
अ॒भि
नः
समी॒के
उ॒तान्तरि॑क्षाद्
अ॒भि
नः
समी॒क
Halfverse: d
इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ।।
इ॒षः
र॒थीः
स॒युजः
शूर
वाजा॑न्
।।
इ॒षो
र॒थीः
स॒युजः
शूर
वाजा॑न्
।।
Verse: 12
Halfverse: a
दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः ।
दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा
दिशः
सूर्यः
न
मि॑नाति
प्रदि॑ष्टाः
दिशः
सूर्यो
न
मि॑नाति
प्रदि॑ष्टा
Halfverse: b
दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः ।
दि॒वेदि॑वे
हर्य॑श्वप्रसूताः
।
दि॒वेदि॑वे
हरिअ॑श्वप्रसूताः
।
Halfverse: c
सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ।।
सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्
सम्
यत्
आन॑ट्
अध्व॑नः
आत्
इत्
अश्वैः
सं
यद्
आन॑ळ्
अध्व॑न
आद्
इद्
अश्वै॑र्
Halfverse: d
वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ।।
वि॒मोच॑नम्
कृणुते
तत्
तु
अ॑स्य
।।
वि॒मोच॑नं
कृणुते
तत्
तु
अ॑स्य
।।
Verse: 13
Halfverse: a
दिदृ॑क्षन्त उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कम् ।
दिदृ॑क्षन्त उ॒षसो॒ याम॑न्न॒क्तोर्
दिदृ॑क्षन्ते
उ॒षसः
याम॑न्
अ॒क्तोः
दिदृ॑क्षन्त
उ॒षसो
याम॑न्
अ॒क्तोर्
Halfverse: b
वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कम् ।
वि॒वस्व॑त्याः
महि
चि॒त्रम्
अनी॑कम्
।
वि॒वस्व॑त्या
महि
चि॒त्रम्
अनी॑कम्
।
Halfverse: c
विश्वे॑ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ।।
विश्वे॑ जानन्ति महि॒ना यदागा॑द्
विश्वे
जानन्ति
महि॒ना
यत्
आ
अ॑गात्
विश्वे
जानन्ति
महि॒ना
यद्
आगा॑द्
Halfverse: d
इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ।।
इन्द्र॑स्य
कर्म
सुकृ॑ता
पु॒रूणि
।।
इन्द्र॑स्य
कर्म
सुकृ॑ता
पु॒रूणि
।।
Verse: 14
Halfverse: a
महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः ।
महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्व्
महि
ज्योतिः
निहि॑तम्
व॒क्षणा॑सु
महि
ज्योति॑र्
निहि॑तं
व॒क्षणा॑सु
Halfverse: b
आ॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः ।
आ॒मा
प॒क्वम्
चरति
बिभ्र॑ती
गौः
।
आ॒मा
प॒क्वं
च॑रति
बिभ्र॑ती
गौः
।
Halfverse: c
विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ।।
विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया॑यां
विश्व॑म्
स्वाद्म
सम्भृ॑तम्
उ॒स्रिया॑याम्
विश्वं
स्वाद्म
सम्भृ॑तम्
उ॒स्रिया॑यां
Halfverse: d
यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ।।
यत्
सीम्
इन्द्रः
अद॑धात्
भोज॑नाय
।।
यत्
सीम्
इन्द्रो
अद॑धाद्
भोज॑नाय
।।
Verse: 15
Halfverse: a
इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः ।
इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्
इन्द्र
दृह्य
यामको॒शाः
अ॑भूवन्
इन्द्र
दृह्य
यामको॒शा
अ॑भूवन्
Halfverse: b
य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः ।
य॒ज्ञाय
शिक्ष
गृण॒ते
सखि॑भ्यः
।
य॒ज्ञाय
शिक्ष
गृण॒ते
सखि॑भ्यः
।
Halfverse: c
दु॑र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निष॒ङ्गिणो॑ रि॒पवो॒ हन्त्वा॑सः ।।
दु॑र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो
दुर्मा॒यवः
दु॒रेवाः
मर्त्या॑सः
दुर्मा॒यवो
दु॒रेवा
मर्ति॑यासो
Halfverse: d
निष॒ङ्गिणो॑ रि॒पवो॒ हन्त्वा॑सः ।।
नि॑ष॒ङ्गिणः
रि॒पवः
हन्त्वा॑सः
।।
नि॑ष॒ङ्गिणो
रि॒पवो
हन्तु॑वासः
।।
Verse: 16
Halfverse: a
सं घोषः॑ शृण्वे ऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठाम् ।
सं घोषः॑ शृण्वे ऽव॒मैर॒मित्रै॑र्
सम्
घोषः
शृण्वे
अव॒मैः
अ॒मित्रैः
सं
घोषः
शृण्वे
अव॒मैर्
अ॒मित्रै॑र्
Halfverse: b
ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठाम् ।
ज॒हि+
नि
ए॑षु
अ॒शनि॑म्
तपि॑ष्ठाम्
।
ज॒ही
नि
ए॑षु
अ॒शनिं
तपि॑ष्ठाम्
।
Halfverse: c
वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्र॒न्धय॑स्व ।।
वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व
वृ॒श्च
ई॑म्
अ॒धस्ता॑त्
वि
रु॑ज+
सह॑स्व
वृ॒श्चेम्
अ॒धस्ता॑द्
वि
रु॑जा
सह॑स्व
Halfverse: d
ज॒हि रक्षो॑ मघवन्र॒न्धय॑स्व ।।
ज॒हि
रक्षः
मघवन्
र॒न्धय॑स्व
।।
ज॒हि
रक्षो
मघवन्
र॒न्धय॑स्व
।।
Verse: 17
Halfverse: a
उद्वृ॑ह॒ रक्षः॑ स॒हमू॑लमिन्द्र वृ॒श्चा मध्य॒म्प्रत्यग्रं॑ शृणीहि ।
उद्वृ॑ह॒ रक्षः॑ स॒हमू॑लमिन्द्र
उत्
वृह
रक्षः
स॒हमू॑लम्
इन्द्र
उद्
वृह
रक्षः
स॒हमू॑लम्
इन्द्र
Halfverse: b
वृ॒श्चा मध्य॒म्प्रत्यग्रं॑ शृणीहि ।
वृ॒श्च+
मध्य॑म्
प्रति
अग्र॑म्
शृणीहि
।
वृ॒श्चा
मध्य॑म्
प्रति
अग्रं
शृणीहि
।
Halfverse: c
आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ।।
आ कीव॑तः सल॒लूकं॑ चकर्थ
आ
कीव॑तः
सल॒लूक॑म्
चकर्थ
आ
कीव॑तः
सल॒लूकं
चकर्थ
Halfverse: d
ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ।।
ब्र॑ह्म॒द्विषे
तपु॑षिम्
हे॒तिम्
अस्य
।।
ब्र॑ह्म॒द्विषे
तपु॑षिं
हे॒तिम्
अस्य
।।
Verse: 18
Halfverse: a
स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः ।
स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेतः
स्व॒स्तये
वा॒जिभिः
च
प्रणेतर्
सुअ॒स्तये
वा॒जिभि॑श्
च
प्रणेतः
Halfverse: b
सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः ।
सम्
यत्
म॒हीः
इषः
आ॒सत्सि
पू॒र्वीः
।
सं
यन्
म॒हीर्
इष
आ॒सत्सि
पू॒र्वीः
।
Halfverse: c
रा॒यो व॒न्तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ।।
रा॒यो व॒न्तारो॑ बृह॒तः स्या॑म
रा॒यः
व॒न्तारः
बृह॒तः
स्या॑म
रा॒यो
व॒न्तारो
बृह॒तः
सि॑याम
Halfverse: d
अ॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ।।
अ॒स्मे
अ॑स्तु
भगः
इन्द्र
प्र॒जावा॑न्
।।
अ॒स्मे
अ॑स्तु
भग
इन्द्र
प्र॒जावा॑न्
।।
Verse: 19
Halfverse: a
आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के ।
आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तं
आ
नः
भर
भग॑म्
इन्द्र
द्यु॒मन्त॑म्
आ
नो
भर
भग॑म्
इन्द्र
द्यु॒मन्तं
Halfverse: b
नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के ।
नि
ते
दे॒ष्णस्य
धीमहि
प्ररे॒के
।
नि
ते
दे॒ष्णस्य
धीमहि
प्ररे॒के
।
Halfverse: c
ऊ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू॑नाम् ।।
ऊ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे
ऊ॒र्वः
इ॑व
पप्रथे
कामः
अ॒स्मे
ऊ॒र्व
इ॑व
पप्रथे
कामो
अ॒स्मे
Halfverse: d
तमा पृ॑ण वसुपते॒ वसू॑नाम् ।।
तम्
आ
पृ॑ण
वसुपते
वसू॑नाम्
।।
तम्
आ
पृ॑ण
वसुपते
वसू॑नाम्
।।
Verse: 20
Halfverse: a
इ॒मं काम॑म्मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
इ॒मं काम॑म्मन्दया॒ गोभि॒रश्वै॑श्
इ॒मम्
काम॑म्
मन्दय+
गोभिः
अश्वैः
इ॒मं
काम॑म्
मन्दया
गोभि॑र्
अश्वै॑श्
Halfverse: b
च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
च॒न्द्रव॑ता
राध॑सा
प॒प्रथः
च
।
च॒न्द्रव॑ता
राध॑सा
प॒प्रथ॑श्
च
।
Halfverse: c
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ।।
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा
स्व॒र्यवः
म॒तिभिः
तुभ्य॑म्
विप्राः
सुव॒र्यवो
म॒तिभि॑स्
तुभ्य
%
विप्रा
Halfverse: d
इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ।।
इन्द्रा॑य
वाहः
कुशि॒कासः
अक्रन्
।।
इन्द्रा॑य
वाहः
कुशि॒कासो
अक्रन्
।।
Verse: 21
Halfverse: a
आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यन्तु॒ वाजाः॑ ।
आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः
आ
नः
गो॒त्रा
द॑र्दृहि
गोपते
गाः
आ
नो
गो॒त्रा
द॑र्दृहि
गोपते
गाः
Halfverse: b
सम॒स्मभ्यं॑ स॒नयो॑ यन्तु॒ वाजाः॑ ।
सम्
अ॒स्मभ्य॑म्
स॒नयः
यन्तु
वाजाः
।
सम्
अ॒स्मभ्यं
स॒नयो
यन्तु
वाजाः
।
Halfverse: c
दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ।।
दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो
दि॒वक्षाः
असि
वृषभ
स॒त्यशु॑ष्मः
दि॒वक्षा
ऽसि
%
वृषभ
स॒त्यशु॑ष्मो
Halfverse: d
ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ।।
अ॒स्मभ्य॑म्
सु
म॑घवन्
बोधि
गो॒दाः
।।
अ॒स्मभ्यं
सु
म॑घवन्
बोधि
गो॒दाः
।।
Verse: 22
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.