TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 265
Hymn: 31_(265)
Verse: 1
Halfverse: a
शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् ।
शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्
शास॑त्
वह्निः
दुहि॒तुः
न॒प्त्य॑म्
गात्
शास॑द्
वह्नि॑र्
दुहि॒तुर्
न॒प्तियं
गाद्
Halfverse: b
वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् ।
वि॒द्वान्
ऋ॒तस्य
दीधि॑तिम्
सप॒र्यन्
।
वि॒द्वाँ
ऋ॒तस्य
दीधि॑तिं
सप॒र्यन्
।
Halfverse: c
पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ।।
पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्
पि॒ता
यत्र
दुहि॒तुः
सेक॑म्
ऋ॒ञ्जन्
पि॒ता
यत्र
दुहि॒तुः
सेक॑म्
ऋ॒ञ्जन्
Halfverse: d
सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ।।
सम्
श॒ग्म्ये॑न
मन॑सा
दध॒न्वे
।।
सं
श॒ग्मिये॑न
मन॑सा
दध॒न्वे
।।
Verse: 2
Halfverse: a
न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् ।
न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्
न
जा॒मये
तान्वः
रि॒क्थम्
आरैक्
न
जा॒मये
तानु॑वो
रि॒क्थम्
आरैक्
Halfverse: b
च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् ।
च॒कार
गर्भ॑म्
सनि॒तुः
नि॒धान॑म्
।
च॒कार
गर्भं
सनि॒तुर्
नि॒धान॑म्
।
Halfverse: c
यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ।।
यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म्
यदि+
मा॒तरः
ज॒नय॑न्त
वह्नि॑म्
यदी
मा॒तरो
ज॒नय॑न्त
वह्नि॑म्
Halfverse: d
अ॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ।।
अ॒न्यः
क॒र्ता
सु॒कृतोः
अ॒न्यः
ऋ॒न्धन्
।।
अ॒न्यः
क॒र्ता
सु॒कृतो॑र्
अ॒न्य
ऋ॒न्धन्
।।
Verse: 3
Halfverse: a
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒ रेज॑मानो
अ॒ग्निः
ज॑ज्ञे
जु॒ह्वा
रेज॑मानः
अ॒ग्निर्
जज्ञे
जु॒हुवा
रेज॑मानो
Halfverse: b
म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।
म॒हः
पु॒त्रान्
अरु॒षस्य
प्र॒यक्षे
।
म॒हस्
पु॒त्राँ
अ॑रु॒षस्य
प्र॒यक्षे
।
Halfverse: c
म॒हान्गर्भो॒ मह्या जा॒तमे॑षाम्म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ।।
म॒हान्गर्भो॒ मह्या जा॒तमे॑षाम्
म॒हान्
गर्भः
महि
आ
जा॒तम्
एषाम्
म॒हान्
गर्भो
महि
आ
जा॒तम्
एषाम्
Halfverse: d
म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ।।
म॒ही
प्र॒वृत्
हर्य॑श्वस्य
य॒ज्ञैः
।।
म॒ही
प्र॒वृद्
धरिअ॑श्वस्य
य॒ज्ञैः
।।
Verse: 4
Halfverse: a
अ॒भि जैत्री॑रसचन्त स्पृधा॒नम्महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।
अ॒भि जैत्री॑रसचन्त स्पृधा॒नम्
अ॒भि
जैत्रीः
असचन्त
स्पृधा॒नम्
अ॒भि
जैत्री॑र्
असचन्त
स्पृधा॒नम्
Halfverse: b
महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।
महि
ज्योतिः
तम॑सः
निः
अ॑जानन्
।
महि
ज्योति॑स्
तम॑सो
निर्
अजानन्
।
Halfverse: c
तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः॒ पति॒र्गवा॑मभव॒देक॒ इन्द्रः॑ ।।
तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः
तम्
जान॒तीः
प्रति
उत्
आयन्
उ॒षासः
तं
जा॑न॒तीः
प्रत्य्
उद्
आयन्न्
उ॒षासः
Halfverse: d
पति॒र्गवा॑मभव॒देक॒ इन्द्रः॑ ।।
पतिः
गवा॑म्
अभवत्
एकः
इन्द्रः
।।
पति॑र्
गवा॑म्
अभवद्
एक
इन्द्रः
।।
Verse: 5
Halfverse: a
वी॒ळौ स॒तीर॒भि धीरा॑ अतृन्दन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्राः॑ ।
वी॒ळौ स॒तीर॒भि धीरा॑ अतृन्दन्
वी॒ळौ
स॒तीः
अ॒भि
धीराः
अतृन्दन्
वी॒ळौ
स॒तीर्
अ॒भि
धीरा
अतृन्दन्
Halfverse: b
प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्राः॑ ।
प्रा॒चा
अ॑हिन्वन्
मन॑सा
स॒प्त
विप्राः
।
प्रा॒चाहि॑न्वन्
मन॑सा
स॒प्त
विप्राः
।
Halfverse: c
विश्वा॑मविन्दन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ।।
विश्वा॑मविन्दन्प॒थ्या॑मृ॒तस्य
विश्वा॑म्
अविन्दन्
प॒थ्या॑म्
ऋ॒तस्य
विश्वा॑म्
अविन्दन्
प॒थिया॑म्
ऋ॒तस्य
Halfverse: d
प्रजा॒नन्नित्ता नम॒सा वि॑वेश ।।
प्र॑जा॒नन्
इत्
ता
नम॑सा
आ
वि॑वेश
।।
प्र॑जा॒नन्न्
इत्
ता
नम॒सा
वि॑वेश
।।
Verse: 6
Halfverse: a
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः ।
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॑र्
वि॒दत्
यदि+
स॒रमा
रु॒ग्णम्
अद्रेः
वि॒दद्
यदी
स॒रमा
रु॒ग्णम्
अद्रे॑र्
Halfverse: b
महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः ।
महि
पाथः
पू॒र्व्यम्
स॒ध्र्य॑क्
कर्
।
महि
पाथः
पूर्वि॒यं
सध्रिअक्
कः
।
Halfverse: c
अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मछा॒ रव॑म्प्रथ॒मा जा॑न॒ती गा॑त् ।।
अग्रं॑ नयत्सु॒पद्यक्ष॑राणाम्
अग्र॑म्
नयत्
सु॒पदी
अक्ष॑राणाम्
अग्रं
नयत्
सु॒पदि
अक्ष॑राणाम्
Halfverse: d
अछा॒ रव॑म्प्रथ॒मा जा॑न॒ती गा॑त् ।।
अछ+
रव॑म्
प्रथ॒मा
जा॑न॒ती
गा॑त्
।।
अछा
रव॑म्
प्रथ॒मा
जा॑न॒ती
गा॑त्
।।
Verse: 7
Halfverse: a
अग॑छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ ।
अग॑छदु॒ विप्र॑तमः सखी॒यन्न्
अग॑छत्
उ
विप्र॑तमः
सखी॒यन्
अग॑छद्
उ
विप्र॑तमः
सखी॒यन्न्
Halfverse: b
असू॑दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ ।
असू॑दयत्
सु॒कृते
गर्भ॑म्
अद्रिः
।
असू॑दयत्
सु॒कृते
गर्भ॑म्
अद्रिः
।
Halfverse: c
स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ।।
स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्न्
स॒सान
मर्यः
युव॑भिः
मख॒स्यन्
स॒सान
मर्यो
युव॑भिर्
मख॒स्यन्न्
Halfverse: d
अथा॑भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ।।
अथ
अभवत्
अङ्गि॑राः
स॒द्यः
अर्च॑न्
।।
अथा॑भवद्
अङ्गि॑राः
स॒द्यो
अर्च॑न्
।।
Verse: 8
Halfverse: a
स॒तःस॑तः प्रति॒मान॑म्पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण॑म् ।
स॒तःस॑तः प्रति॒मान॑म्पुरो॒भूर्
स॒तःस॑तः
प्रति॒मान॑म्
पुरो॒भूः
स॒तःस॑तः
प्रति॒मान॑म्
पुरो॒भूर्
Halfverse: b
विश्वा॑ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण॑म् ।
विश्वा
वेद
जनि॑म+
हन्ति
शुष्ण॑म्
।
विश्वा
वेद
जनि॑मा
हन्ति
शुष्ण॑म्
।
Halfverse: c
प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्सखा॒ सखीँ॑रमुञ्च॒न्निर॑व॒द्यात् ।।
प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॑न्
प्र
नः
दि॒वः
प॑द॒वीः
ग॒व्युः
अर्च॑न्
प्र
णो
दि॒वः
प॑द॒वीर्
ग॒व्युर्
अर्च॑न्
Halfverse: d
सखा॒ सखीँ॑रमुञ्च॒न्निर॑व॒द्यात् ।।
सखा
सखी॑न्
अमुञ्चत्
निः
अ॑व॒द्यात्
।।
सखा
सखीँ॑र्
अमुञ्चन्
निर्
अव॒द्यात्
।।
Verse: 9
Halfverse: a
नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः
नि
ग॑व्य॒ता
मन॑सा
सेदुः
अ॒र्कैः
नि
ग॑व्य॒ता
मन॑सा
सेदुर्
अ॒र्कैः
Halfverse: b
कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
कृ॑ण्वा॒नासः
अमृत॒त्वाय
गा॒तुम्
।
कृ॑ण्वा॒नासो
अमृत॒त्वाय
गा॒तुम्
।
Halfverse: c
इ॒दं चि॒न्नु सद॑न॒म्भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ।।
इ॒दं चि॒न्नु सद॑न॒म्भूर्ये॑षां
इ॒दम्
चित्
नु
सद॑नम्
भूरि
एषाम्
इ॒दं
चि॑न्
नु
सद॑नम्
भूरि
एषां
Halfverse: d
येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ।।
येन
मासा॑न्
असि॑षासन्
ऋ॒तेन
।।
येन
मासाँ
असि॑षासन्न्
ऋ॒तेन
।।
Verse: 10
Halfverse: a
स॒म्पश्य॑माना अमदन्न॒भि स्वम्पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः ।
स॒म्पश्य॑माना अमदन्न॒भि स्वम्
स॒म्पश्य॑मानाः
अमदन्
अ॒भि
स्वम्
स॒म्पश्य॑माना
अमदन्न्
अ॒भि
स्वम्
Halfverse: b
पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः ।
पयः
प्र॒त्नस्य
रेत॑सः
दुघा॑नाः
।
पयः
प्र॒त्नस्य
रेत॑सो
दुघा॑नाः
।
Halfverse: c
वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ।।
वि रोद॑सी अतप॒द्घो षए॑षां
वि
रोद॑सी
अतपत्
घोषः
एषाम्
वि
रोद॑सी
अतपद्
घोष
एषां
Halfverse: d
जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ।।
जा॒ते
नि॒ष्ठाम्
अद॑धुः
गोषु
वी॒रान्
।।
जा॒ते
नि॒ष्ठाम्
अद॑धुर्
गोषु
वी॒रान्
।।
Verse: 11
Halfverse: a
स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिन्द्रो॑ अ॒र्कैः ।
स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैर्
स
जा॒तेभिः
वृत्र॒हा
स
इत्
उ
ह॒व्यैः
स
जा॒तेभि॑र्
वृत्र॒हा
सेद्
उ
ह॒व्यैर्
Halfverse: b
उदु॒स्रिया॑ असृज॒दिन्द्रो॑ अ॒र्कैः ।
उत्
उ॒स्रियाः
असृजत्
इन्द्रः
अ॒र्कैः
।
उद्
उ॒स्रिया
असृजद्
इन्द्रो
अ॒र्कैः
।
Halfverse: c
उ॑रू॒च्य॑स्मै घृ॒तव॒द्भर॑न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ।।
उ॑रू॒च्य॑स्मै घृ॒तव॒द्भर॑न्ती
उरू॒ची
अ॑स्मै
घृ॒तव॑त्
भर॑न्ती
उरू॒चि
अ॑स्मै
घृ॒तव॑द्
भर॑न्ती
Halfverse: d
मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ।।
मधु
स्वाद्म
दुदुहे
जेन्या
गौः
।।
मधु
स्वाद्म
दुदुहे
जेनि॑या
गौः
।।
Verse: 12
Halfverse: a
पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् ।
पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै
पि॒त्रे
चि॑त्
चक्रुः
सद॑नम्
सम्
अस्मै
पि॒त्रे
चि॑च्
चक्रुः
सद॑नं
सम्
अस्मै
Halfverse: b
महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् ।
महि
त्विषी॑मत्
सु॒कृतः
वि
हि
ख्यन्
।
महि
त्विषी॑मत्
सु॒कृतो
वि
हि
ख्यन्
।
Halfverse: c
वि॑ष्क॒भ्नन्त॒ स्कम्भ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ।।
वि॑ष्क॒भ्नन्त॒ स्कम्भ॑नेना॒ जनि॑त्री
विष्क॒भ्नन्तः
स्कम्भ॑नेन+
जनि॑त्री
विष्क॒भ्नन्त
स्कम्भ॑नेना
जनि॑त्री
Halfverse: d
आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ।।
आसी॑नाः
ऊ॒र्ध्वम्
रभ॒सम्
वि
मि॑न्वन्
।।
आसी॑ना
ऊ॒र्ध्वं
र॑भ॒सं
वि
मि॑न्वन्
।।
Verse: 13
Halfverse: a
म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं॒ रोद॑स्योः ।
म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्
म॒ही
यदि
धि॒षणा
शि॒श्नथे
धात्
म॒ही
यदि
धि॒षणा
शि॒श्नथे
धात्
Halfverse: b
सद्यो॒वृधं॑ वि॒भ्वं॒ रोद॑स्योः ।
स॑द्यो॒वृध॑म्
वि॒भ्व॑म्
रोद॑स्योः
।
स॑द्यो॒वृधं
वि॒भुवं
रोद॑सीयोः
% ।
Halfverse: c
गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ।।
गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्
गिरः
यस्मि॑न्
अनव॒द्याः
स॑मी॒चीः
गिरो
यस्मि॑न्न्
अनव॒द्याः
स॑मी॒चीर्
Halfverse: d
विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ।।
विश्वाः
इन्द्रा॑य
तवि॑षीः
अनु॑त्ताः
।।
विश्वा
इन्द्रा॑य
तवि॑षीर्
अनु॑त्ताः
।।
Verse: 14
Halfverse: a
मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यन्ति पू॒र्वीः ।
मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीर्
महि
आ
ते
स॒ख्यम्
वश्मि
श॒क्तीः
महि
आ
ते
सखि॒यं
व॑श्मि
श॒क्तीर्
Halfverse: b
आ वृ॑त्र॒घ्ने नि॒युतो॑ यन्ति पू॒र्वीः ।
आ
वृ॑त्र॒घ्ने
नि॒युतः
यन्ति
पू॒र्वीः
।
आ
वृ॑त्र॒घ्ने
नि॒युतो
यन्ति
पू॒र्वीः
।
Halfverse: c
महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ।।
महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर्
महि
स्तो॒त्रम्
अवः
आ
अ॑गन्म
सू॒रेः
महि
स्तो॒त्रम्
अव
आग॑न्म
सू॒रेर्
Halfverse: d
अ॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ।।
अ॒स्माक॑म्
सु
म॑घवन्
बोधि
गो॒पाः
।।
अ॒स्माकं
सु
म॑घवन्
बोधि
गो॒पाः
।।
Verse: 15
Halfverse: a
महि॒ क्षेत्र॑म्पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ सऐ॑रत् ।
महि॒ क्षेत्र॑म्पु॒रु श्च॒न्द्रं वि॑वि॒द्वान्
महि
क्षेत्र॑म्
पु॒रु
श्च॒न्द्रम्
विवि॒द्वान्
महि
क्षेत्र॑म्
पु॒रु
श्च॒न्द्रं
वि॑वि॒द्वान्
Halfverse: b
आदित्सखि॑भ्यश्च॒रथं॒ सऐ॑रत् ।
आत्
इत्
सखि॑भ्यः
च॒रथ॑म्
सम्
ऐरत्
।
आद्
इत्
सखि॑भ्यश्
च॒रथं
सम्
ऐरत्
।
Halfverse: c
इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् ।।
इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः
इन्द्रः
नृभिः
अजनत्
दीद्या॑नः
इन्द्रो
नृभि॑र्
अजनद्
दीदि॑यानः
Halfverse: d
सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् ।।
सा॒कम्
सूर्य॑म्
उ॒षस॑म्
गा॒तुम्
अ॒ग्निम्
।।
सा॒कं
सूर्य॑म्
उ॒षसं
गा॒तुम्
अ॒ग्निम्
।।
Verse: 16
Halfverse: a
अ॒पश्चि॑दे॒ष वि॒भ्वो॒ दमू॑नाः॒ प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः ।
अ॒पश्चि॑दे॒ष वि॒भ्वो॒ दमू॑नाः
अ॒पः
चि॑त्
ए॒ष
वि॒भ्वः
दमू॑नाः
अ॒पश्
चिद्
ए॒ष
वि॒भुवो
दमू॑नाः
Halfverse: b
प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः ।
प्र
स॒ध्रीचीः
असृजत्
वि॒श्वश्च॑न्द्राः
।
प्र
स॒ध्रीची॑र्
असृजद्
वि॒श्वश्च॑न्द्राः
।
Halfverse: c
मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ।।
मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॑र्
मध्वः
पुना॒नाः
क॒विभिः
प॒वित्रैः
मध्वः
पुना॒नाः
क॒विभिः
प॒वित्रै॑र्
Halfverse: d
द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ।।
द्युभिः
हिन्वन्ति
अ॒क्तुभिः
धनु॑त्रीः
।।
द्युभि॑र्
हिन्वन्ति
अ॒क्तुभि॑र्
धनु॑त्रीः
।।
Verse: 17
Halfverse: a
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे ।
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते
अनु
कृ॒ष्णे
वसु॑धिती
जिहाते
अनु
कृ॒ष्णे
वसु॑धिती
जिहाते
Halfverse: b
उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे ।
उ॒भे
सूर्य॑स्य
मं॒हना
यज॑त्रे
।
उ॒भे
सूर्य॑स्य
मं॒हना
यज॑त्रे
।
Halfverse: c
परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इन्द्र॒ काम्या॑ ऋजि॒प्याः ।।
परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै
परि
यत्
ते
महि॒मान॑म्
वृ॒जध्यै
परि
यत्
ते
महि॒मानं
वृ॒जध्यै
Halfverse: d
सखा॑य इन्द्र॒ काम्या॑ ऋजि॒प्याः ।।
सखा॑यः
इन्द्र
काम्याः
ऋजि॒प्याः
।।
सखा॑य
इन्द्र
कामि॑या
ऋजि॒प्याः
।।
Verse: 18
Halfverse: a
पति॑र्भव वृत्रहन्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः ।
पति॑र्भव वृत्रहन्सू॒नृता॑नां
पतिः
भव
वृत्रहन्
सू॒नृता॑नाम्
पति॑र्
भव
वृत्रहन्
सू॒नृता॑नां
Halfverse: b
गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः ।
गि॒राम्
वि॒श्वायुः
वृष॒भः
व॑यो॒धाः
।
गि॒रां
वि॒श्वायु॑र्
वृष॒भो
व॑यो॒धाः
।
Halfverse: c
आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ।।
आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्
आ
नः
गहि
स॒ख्येभिः
शि॒वेभिः
आ
नो
गहि
सखि॒येभिः
शि॒वेभि॑र्
Halfverse: d
म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ।।
म॒हान्
म॒हीभिः
ऊ॒तिभिः
सर॒ण्यन्
।।
म॒हान्
म॒हीभि॑र्
ऊ॒तिभिः
सर॒ण्यन्
।।
Verse: 19
Halfverse: a
तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् ।
तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन्
तम्
अङ्गिर॒स्वत्
नम॑सा
सप॒र्यन्
तम्
अङ्गिर॒स्वन्
नम॑सा
सप॒र्यन्
Halfverse: b
नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् ।
नव्य॑म्
कृणोमि
सन्य॑से
पुरा॒जाम्
।
नव्यं
कृणोमि
सन्य॑से
पुरा॒जाम्
।
Halfverse: c
द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः॒ स्व॑श्च नो मघवन्सा॒तये॑ धाः ।।
द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः
द्रुहः
वि
या॑हि
बहु॒लाः
अदे॑वीः
द्रुहो
वि
या॑हि
बहु॒ला
अदे॑वीः
Halfverse: d
स्व॑श्च नो मघवन्सा॒तये॑ धाः ।।
स्व॑र्
च
नः
मघवन्
सा॒तये
धाः
।।
सुव॑श्
च
नो
मघवन्
सा॒तये
धाः
।।
Verse: 20
Halfverse: a
मिहः॑ पाव॒काः प्रत॑ता अभूवन्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑साम् ।
मिहः॑ पाव॒काः प्रत॑ता अभूवन्
मिहः
पाव॒काः
प्रत॑ताः
अभूवन्
मिहः
पवा॒काः
प्रत॑ता
अभूवन्
Halfverse: b
स्व॒स्ति नः॑ पिपृहि पा॒रमा॑साम् ।
स्व॒स्ति
नः
पिपृहि
पा॒रम्
आसाम्
।
सुअ॒स्ति
नः
पिपृहि
पा॒रम्
आसाम्
।
Halfverse: c
इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ।।
इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो
इन्द्र
त्वम्
रथि॒रः
पा॑हि
नः
रि॒षः
इन्द्र
त्वं
र॑थि॒रः
पा॑हि
नो
रि॒षो
Halfverse: d
म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ।।
म॒क्षूम॑क्षु+
कृणुहि
गो॒जितः
नः
।।
म॒क्षूम॑क्षू
कृणुहि
गो॒जितो
नः
।।
Verse: 21
Halfverse: a
अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् ।
अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा
अदे॑दिष्ट
वृत्र॒हा
गोप॑तिः
गाः
अदे॑दिष्ट
वृत्र॒हा
गोप॑तिर्
गा
Halfverse: b
अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् ।
अ॒न्तर्
कृ॒ष्णान्
अरु॒षैः
धाम॑भिः
गात्
।
अ॒न्तः
कृ॒ष्णाँ
अ॑रु॒षैर्
धाम॑भिर्
गात्
।
Halfverse: c
प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ।।
प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन
प्र
सू॒नृताः
दि॒शमा॑नः
ऋ॒तेन
प्र
सू॒नृता
दि॒शमा॑न
ऋ॒तेन
Halfverse: d
दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ।।
दुरः
च
विश्वाः
अवृणोत्
अप
स्वाः
।।
दुर॑श्
च
विश्वा
अवृणोद्
अप
स्वाः
।।
Verse: 22
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.