TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 266
Hymn: 32_(266)
Verse: 1
Halfverse: a
इन्द्र॒ सोमं॑ सोमपते॒ पिबे॒मम्माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ ।
इन्द्र॒ सोमं॑ सोमपते॒ पिबे॒मम्
इन्द्र
सोम॑म्
सोमपते
पिब
इ॒मम्
इन्द्र
सोमं
सोमपते
पिबे॒मम्
Halfverse: b
माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ ।
माध्यं॑दिनम्
सव॑नम्
चारु
यत्
ते
।
माध्यं॑दिनं
सव॑नं
चारु
यत्
ते
।
Halfverse: c
प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ।।
प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्
प्र॒प्रुथ्य+
शिप्रे
मघवन्
ऋजीषिन्
प्र॒प्रुथ्या
शिप्रे
मघवन्न्
ऋजीषिन्
Halfverse: d
वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ।।
वि॒मुच्य+
हरी
इ॒ह
मा॑दयस्व
।।
वि॒मुच्या
हरी
इ॒ह
मा॑दयस्व
।।
Verse: 2
Halfverse: a
गवा॑शिरम्म॒न्थिन॑मिन्द्र शु॒क्रम्पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य ।
गवा॑शिरम्म॒न्थिन॑मिन्द्र शु॒क्रम्
गवा॑शिरम्
म॒न्थिन॑म्
इन्द्र
शु॒क्रम्
गवा॑शिरम्
म॒न्थिन॑म्
इन्द्र
शु॒क्रम्
Halfverse: b
पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य ।
पिब+
सोम॑म्
ररि॒म+
ते
मदा॑य
।
पिबा
सोमं
ररि॒मा
ते
मदा॑य
।
Halfverse: c
ब्र॑ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व ।।
ब्र॑ह्म॒कृता॒ मारु॑तेना ग॒णेन
ब्रह्म॒कृता
मारु॑तेन+
ग॒णेन
ब्रह्म॒कृता
मारु॑तेना
ग॒णेन
Halfverse: d
स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व ।।
स॒जोषाः
रु॒द्रैः
तृ॒पत्
आ
वृ॑षस्व
।।
स॒जोषा
रु॒द्रैस्
तृ॒पद्
आ
वृ॑षस्व
।।
Verse: 3
Halfverse: a
ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च॑न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ ।
ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्धन्न्
ये
ते
शुष्म॑म्
ये
तवि॑षीम्
अव॑र्धन्
ये
ते
शुष्मं
ये
तवि॑षीम्
अव॑र्धन्न्
Halfverse: b
अर्च॑न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ ।
अर्च॑न्तः
इन्द्र
म॒रुतः
ते
ओजः
।
अर्च॑न्त
इन्द्र
म॒रुत॑स्
त
ओजः
।
Halfverse: c
माध्यं॑दिने॒ सव॑ने वज्रहस्त॒ पिबा॑ रु॒द्रेभिः॒ सग॑णः सुशिप्र ।।
माध्यं॑दिने॒ सव॑ने वज्रहस्त
माध्यं॑दिने
सव॑ने
वज्रहस्त
माध्यं॑दिने
सव॑ने
वज्रहस्त
Halfverse: d
पिबा॑ रु॒द्रेभिः॒ सग॑णः सुशिप्र ।।
पिब+
रु॒द्रेभिः
सग॑णः
सुशिप्र
।।
पिबा
रु॒द्रेभिः
सग॑णः
सुशिप्र
।।
Verse: 4
Halfverse: a
त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इन्द्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् ।
त इन्न्व॑स्य॒ मधु॑मद्विविप्र
ते
इत्
नु
अ॑स्य
मधु॑मत्
विविप्रे
त
इन्
नु
अ॑स्य
मधु॑मद्
विविप्र
Halfverse: b
इन्द्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् ।
इन्द्र॑स्य
शर्धः
म॒रुतः
ये
आस॑न्
।
इन्द्र॑स्य
शर्धो
म॒रुतो
य
आस॑न्
।
Halfverse: c
येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेदा॑म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ।।
येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेद
येभिः
वृ॒त्रस्य
इषि॒तः
वि॒वेद
येभि॑र्
वृ॒त्रस्य
इषि॒तो
वि॒वेद
Halfverse: d
॑अम॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ।।
अ॑म॒र्मणः
मन्य॑मानस्य
मर्म
।।
अ॑म॒र्मणो
मन्य॑मानस्य
मर्म
।।
Verse: 5
Halfverse: a
म॑नु॒ष्वदि॑न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या॑य ।
म॑नु॒ष्वदि॑न्द्र॒ सव॑नं जुषा॒णः
म॑नु॒ष्वत्
इन्द्र
सव॑नम्
जुषा॒णः
म॑नु॒ष्वद्
इन्द्र
सव॑नं
जुषा॒णः
Halfverse: b
पिबा॒ सोमं॒ शश्व॑ते वी॒र्या॑य ।
पिब+
सोम॑म्
शश्व॑ते
वी॒र्या॑य
।
पिबा
सोमं
शश्व॑ते
वी॒रिया॑य
।
Halfverse: c
स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा॑ सिसर्षि ।।
स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः
सः
।!।
आ
व॑वृत्स्व
हर्यश्व
य॒ज्ञैः
स
आ
व॑वृत्स्व
हरिअ॑श्व
य॒ज्ञैः
Halfverse: d
स॑र॒ण्युभि॑र॒पो अर्णा॑ सिसर्षि ।।
स॑र॒ण्युभिः
अ॒पः
अर्णा
सिसर्षि
।।
स॑र॒ण्युभि॑र्
अ॒पो
अर्णा
सिसर्षि
।।
Verse: 6
Halfverse: a
त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑जः॒ सर्त॒वाजौ ।
त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ
त्वम्
अ॒पः
यत्
ह
वृ॒त्रम्
जघ॒न्वान्
तु॒वम्
अ॒पो
यद्
ध
वृ॒त्रं
ज॑घ॒न्वाँ
Halfverse: b
अत्याँ॑ इव॒ प्रासृ॑जः॒ सर्त॒वाजौ ।
अत्या॑न्
इव
प्र
असृ॑जः
सर्त॒वै
आ॒जौ
।
अत्याँ
इव
प्रासृ॑जः
सर्त॒वाजौ
।
Halfverse: c
शया॑नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांस॒म्परि॑ दे॒वीरदे॑वम् ।।
शया॑नमिन्द्र॒ चर॑ता व॒धेन
शया॑नम्
इन्द्र
चर॑ता
व॒धेन
शया॑नम्
इन्द्र
चर॑ता
व॒धेन
Halfverse: d
वव्रि॒वांस॒म्परि॑ दे॒वीरदे॑वम् ।।
व॑व्रि॒वांस॑म्
परि
दे॒वीः
अदे॑वम्
।।
व॑व्रि॒वांस॑म्
परि
दे॒वीर्
अदे॑वम्
।।
Verse: 7
Halfverse: a
यजा॑म॒ इन्नम॑सा वृ॒द्धमिन्द्र॑म्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् ।
यजा॑म॒ इन्नम॑सा वृ॒द्धमिन्द्र॑म्
यजा॑मः
इत्
नम॑सा
वृ॒द्धम्
इन्द्र॑म्
यजा॑म
इन्
नम॑सा
वृ॒द्धम्
इन्द्र॑म्
Halfverse: b
बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् ।
बृ॒हन्त॑म्
ऋ॒ष्वम्
अ॒जर॑म्
युवा॑नम्
।
बृ॒हन्त॑म्
ऋ॒ष्वम्
अ॒जरं
युवा॑नम्
।
Halfverse: c
यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मान॑म्म॒माते॑ ।।
यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य
यस्य
प्रि॒ये
म॒मतुः
य॒ज्ञिय॑स्य
यस्य
प्रि॒ये
म॒मतु॑र्
य॒ज्ञिय॑स्य
Halfverse: d
न रोद॑सी महि॒मान॑म्म॒माते॑ ।।
न
रोद॑सी
महि॒मान॑म्
म॒माते
।।
न
रोद॑सी
महि॒मान॑म्
म॒माते
।।
Verse: 8
Halfverse: a
इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे॑ ।
इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि
इन्द्र॑स्य
कर्म
सुकृ॑ता
पु॒रूणि
इन्द्र॑स्य
कर्म
सुकृ॑ता
पु॒रूणि
Halfverse: b
व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे॑ ।
व्र॒तानि
दे॒वाः
न
मि॑नन्ति
विश्वे
।
व्र॒तानि
दे॒वा
न
मि॑नन्ति
विश्वे
।
Halfverse: c
दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसाः॑ ।।
दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां
दा॒धार
यः
पृ॑थि॒वीम्
द्याम्
उ॒त
इ॒माम्
दा॒धार
यः
पृ॑थि॒वीं
द्याम्
उ॒तेमां
Halfverse: d
ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसाः॑ ।।
ज॒जान
सूर्य॑म्
उ॒षस॑म्
सु॒दंसाः
।।
ज॒जान
सूर्य॑म्
उ॒षसं
सु॒दंसाः
।।
Verse: 9
Halfverse: a
अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम॑म् ।
अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं
अद्रो॑घ
स॒त्यम्
तव
तत्
महि॒त्वम्
अद्रो॑घ
स॒त्यं
तव
तन्
महि॒त्वं
Halfverse: b
स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम॑म् ।
स॒द्यः
यत्
जा॒तः
अपि॑बः
ह
सोम॑म्
।
स॒द्यो
यज्
जा॒तो
अपि॑बो
ह
सोम॑म्
।
Halfverse: c
न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः॑ श॒रदो॑ वरन्त ।।
न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो
न
द्यावः
इन्द्र
त॒वसः
ते
ओजः
न
द्याव
इन्द्र
त॒वस॑स्
त
ओजो
Halfverse: d
नाहा॒ न मासाः॑ श॒रदो॑ वरन्त ।।
न
अहा
न
मासाः
श॒रदः
वरन्त
।।
नाहा
न
मासाः
श॒रदो
वरन्त
।।
Verse: 10
Halfverse: a
त्वं स॒द्यो अ॑पिबो जा॒त इ॑न्द्र॒ मदा॑य॒ सोम॑म्पर॒मे व्यो॑मन् ।
त्वं स॒द्यो अ॑पिबो जा॒त इ॑न्द्र
त्वम्
स॒द्यः
अ॑पिबः
जा॒तः
इ॑न्द्र
तु॒वं
स॒द्यो
अ॑पिबो
जा॒त
इ॑न्द्र
Halfverse: b
मदा॑य॒ सोम॑म्पर॒मे व्यो॑मन् ।
मदा॑य
सोम॑म्
पर॒मे
व्यो॑मन्
।
मदा॑य
सोम॑म्
पर॒मे
विओ॑मन्
।
Halfverse: c
यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ।।
यद्ध॒ द्यावा॑पृथि॒ वीआवि॑वेशीर्
यत्
ह
द्यावा॑पृथि॒वी
आ
अवि॑वेशीः
यद्
ध
द्यावा॑पृथि॒वी
आवि॑वेशीर्
Halfverse: d
अथा॑भवः पू॒र्व्यः का॒रुधा॑याः ।।
अथ
अभवः
पू॒र्व्यः
का॒रुधा॑याः
।।
अथा॑भवः
पूर्वि॒यः
का॒रुधा॑याः
।।
Verse: 11
Halfverse: a
अह॒न्नहि॑म्परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् ।
अह॒न्नहि॑म्परि॒शया॑न॒मर्ण
अह॑न्
अहि॑म्
परि॒शया॑नम्
अर्णः
अह॑न्न्
अहि॑म्
परि॒शया॑नम्
अर्ण
Halfverse: b
ओजा॒यमा॑नं तुविजात॒ तव्या॑न् ।
ओ॑जा॒यमा॑नम्
तुविजात
तव्या॑न्
।
ओ॑जा॒यमा॑नं
तुविजात
तव्या॑न्
।
Halfverse: c
न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्पि॒ग्या॒ क्षामव॑स्थाः ।।
न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्
न
ते
महि॒त्वम्
अनु
भूत्
अध
द्यौः
न
ते
महि॒त्वम्
अनु
भूद्
अध
द्यौर्
Halfverse: d
यद॒न्यया॑ स्पि॒ग्या॒ क्षामव॑स्थाः ।।
यत्
अ॒न्यया
स्पि॒ग्या
क्षाम्
अव॑स्थाः
।।
यद्
अ॒न्यया
स्पि॒गिया
क्षाम्
अव॑स्थाः
।।
Verse: 12
Halfverse: a
य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येधः॑ ।
य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूद्
य॒ज्ञः
हि
ते
इन्द्र
वर्ध॑नः
भूत्
य॒ज्ञो
हि
त
इन्दर
वर्ध॑नो
भूद्
Halfverse: b
उ॒त प्रि॒यः सु॒तसो॑मो मि॒येधः॑ ।
उ॒त
प्रि॒यः
सु॒तसो॑मः
मि॒येधः
।
उ॒त
प्रि॒यः
सु॒तसो॑मो
मि॒येधः
।
Halfverse: c
य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ।।
य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्
य॒ज्ञेन
य॒ज्ञम्
अव
य॒ज्ञियः
सन्
य॒ज्ञेन
य॒ज्ञम्
अव
य॒ज्ञियः
सन्
Halfverse: d
य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ।।
य॒ज्ञः
ते
वज्र॑म्
अहि॒हत्ये
आवत्
।।
य॒ज्ञस्
ते
वज्र॑म्
अहि॒हत्य
आवत्
।।
Verse: 13
Halfverse: a
य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वाऐनं॑ सु॒म्नाय॒ नव्य॑से ववृत्याम् ।
य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वाग्
य॒ज्ञेन
इन्द्र॑म्
अव॑सा
आ
च॑क्रे
अ॒र्वाक्
य॒ज्ञेनेन्द्र॑म्
अव॒सा
च॑क्रे
अ॒र्वाग्
Halfverse: b
अैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्याम् ।
आ
ए॑नम्
सु॒म्नाय
नव्य॑से
ववृत्याम्
।
अैनं
सु॒म्नाय
नव्य॑से
ववृत्याम्
।
Halfverse: c
य स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ।।
य स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॑र्
यः
स्तोमे॑भिः
वावृ॒धे
पू॒र्व्येभिः
य
स्तोमे॑भिर्
वावृ॒धे
पू॑र्वि॒येभि॑र्
Halfverse: d
यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ।।
यः
म॑ध्य॒मेभिः
उ॒त
नूत॑नेभिः
।।
यो
म॑ध्य॒मेभि॑र्
उ॒त
नूत॑नेभिः
।।
Verse: 14
Halfverse: a
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ ।
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान
वि॒वेष
यत्
मा
धि॒षणा
ज॒जान
वि॒वेष
यन्
मा
धि॒षणा
ज॒जान
Halfverse: b
स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ ।
स्तवै
पु॒रा
पार्या॑त्
इन्द्र॑म्
अह्नः
।
स्तवै
पु॒रा
पारि॑याद्
इन्द्र॑म्
अह्नः
।
Halfverse: c
अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ।।
अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो
अंह॑सः
यत्र
पी॒पर॑त्
यथा
नः
अंह॑सो
यत्र
पी॒पर॑द्
यथा
नो
Halfverse: d
ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ।।
ना॒वा
इ॑व
यान्त॑म्
उ॒भये
हवन्ते
।।
ना॒वेव
यान्त॑म्
उ॒भये
हवन्ते
।।
Verse: 15
Halfverse: a
आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै ।
आपू॑र्णो अस्य क॒लशः॒ स्वाहा
आपू॑र्णः
अस्य
क॒लशः
स्वाहा
आपू॑र्णो
अस्य
क॒लशः
सु॒वाहा
Halfverse: b
सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै ।
सेक्ता
इव
कोश॑म्
सिसिचे
पिब॑ध्यै
।
सेक्ते॑व
कोशं
सिसिचे
पिब॑ध्यै
।
Halfverse: c
समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ।।
समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य
सम्
उ
प्रि॒याः
आ
अ॑ववृत्रन्
मदा॑य
सम्
उ
प्रि॒या
आव॑वृत्रन्
मदा॑य
Halfverse: d
प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ।।
प्र॑दक्षि॒णित्
अ॒भि
सोमा॑सः
इन्द्र॑म्
।।
प्र॑दक्षि॒णिद्
अ॒भि
सोमा॑स
इन्द्र॑म्
।।
Verse: 16
Halfverse: a
न त्वा॑ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑यः॒ परि॒ षन्तो॑ वरन्त ।
न त्वा॑ गभी॒रः पु॑रुहूत॒ सिन्धु॑र्
न
त्वा
गभी॒रः
पु॑रुहूत
सिन्धुः
न
त्वा
गभी॒रः
पु॑रुहूत
सिन्धु॑र्
Halfverse: b
नाद्र॑यः॒ परि॒ षन्तो॑ वरन्त ।
न
अद्र॑यः
परि
सन्तः
वरन्त
।
न
अद्र॑यः
परि
षन्तो
वरन्त
।
Halfverse: c
इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा दृ॒ऴं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ।।
इ॒त्था सखि॑भ्य इषि॒तो यदि॑न्द्र
इ॒त्था
सखि॑भ्यः
इषि॒तः
यत्
इन्द्र
इ॒त्था
सखि॑भ्य
इषि॒तो
यद्
इन्द्र
Halfverse: d
आ दृ॒ऴं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ।।
आ
दृ॒ऴम्
चित्
अरु॑जः
गव्य॑म्
ऊ॒र्वम्
।।
आ
दृ॒ऴं
चि॑द्
अरु॑जो
गव्य॑म्
ऊ॒र्वम्
।।
Verse: 17
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.