TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 267
Hymn: 33_(267)
Verse: 1
Halfverse: a
प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने ।
प्र पर्व॑तानामुश॒ती उ॒पस्था॑द्
प्र
पर्व॑तानाम्
उश॒ती
उ॒पस्था॑त्
प्र
पर्व॑तानाम्
उश॒ती
उ॒पस्था॑द्
Halfverse: b
अश्वे॑ इव॒ विषि॑ते॒ हास॑माने ।
अश्वे
इव
विषि॑ते
हास॑माने
।
अश्वे
इव
विषि॑ते
हास॑माने
।
Halfverse: c
गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट्छुतु॒द्री पय॑सा जवेते ।।
गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे
गावा
इव
शु॒भ्रे
मा॒तरा
रिहा॒णे
गावे॑व
शु॒भ्रे
मा॒तरा
रिहा॒णे
Halfverse: d
विपा॑ट्छुतु॒द्री पय॑सा जवेते ।।
विपा॑ट्
शुतु॒द्री
पय॑सा
जवेते
।।
विपा॑ट्
छुतु॒द्री
पय॑सा
जवेते
।।
Verse: 2
Halfverse: a
इन्द्रे॑षिते प्रस॒वम्भिक्ष॑माणे॒ अछा॑ समु॒द्रं र॒थ्ये॑व याथः ।
इन्द्रे॑षिते प्रस॒वम्भिक्ष॑माणे
इन्द्रे॑षिते
प्रस॒वम्
भिक्ष॑माणे
इन्द्रे॑षिते
प्रस॒वम्
भिक्ष॑माणे
Halfverse: b
अछा॑ समु॒द्रं र॒थ्ये॑व याथः ।
अछ+
समु॒द्रम्
र॒थ्या
इव
याथः
।
अछा
समु॒द्रं
र॒थिये॑व
याथः
।
Halfverse: c
स॑मारा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ।।
स॑मारा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने
समारा॒णे
ऊ॒र्मिभिः
पिन्व॑माने
समारा॒णे
ऊ॒र्मिभिः
पिन्व॑माने
Halfverse: d
अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ।।
अ॒न्या
वा॑म्
अ॒न्याम्
अपि
एति
शुभ्रे
।।
अ॒न्या
वा॑म्
अ॒न्याम्
अपि
एति
शुभ्रे
।।
Verse: 3
Halfverse: a
अछा॒ सिन्धु॑म्मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म ।
अछा॒ सिन्धु॑म्मा॒तृत॑मामयासं
अछ+
सिन्धु॑म्
मा॒तृत॑माम्
अयासम्
अछा
सिन्धु॑म्
मा॒तृत॑माम्
अयासं
Halfverse: b
विपा॑शमु॒र्वीं सु॒भगा॑मगन्म ।
विपा॑शम्
उ॒र्वीम्
सु॒भगा॑म्
अगन्म
।
विपा॑शम्
उ॒र्वीं
सु॒भगा॑म्
अगन्म
।
Halfverse: c
व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ।।
व॒त्समि॑व मा॒तरा॑ संरिहा॒णे
व॒त्सम्
इव
मा॒तरा
संरिहा॒णे
व॒त्सम्
इव
मा॒तरा
संरिहा॒णे
Halfverse: d
स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ।।
स॑मा॒नम्
योनि॑म्
अनु
सं॒चर॑न्ती
।।
स॑मा॒नं
योनि॑म्
अनु
सं॒चर॑न्ती
।।
Verse: 4
Halfverse: a
ए॒ना व॒यम्पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः ।
ए॒ना व॒यम्पय॑सा॒ पिन्व॑माना
ए॒ना
व॒यम्
पय॑सा
पिन्व॑मानाः
ए॒ना
व॒यम्
पय॑सा
पिन्व॑माना
Halfverse: b
अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः ।
अनु
योनि॑म्
दे॒वकृ॑तम्
चर॑न्तीः
।
अनु
योनिं
दे॒वकृ॑तं
चर॑न्तीः
।
Halfverse: c
न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ।।
न वर्त॑वे प्रस॒वः सर्ग॑तक्तः
न
वर्त॑वे
प्रस॒वः
सर्ग॑तक्तः
न
वर्त॑वे
प्रस॒वः
सर्ग॑तक्तः
Halfverse: d
किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ।।
किं॒युः
विप्रः
न॒द्यः
जोहवीति
।।
किं॒युर्
विप्रो
न॒दियो
जोहवीति
।।
Verse: 5
Halfverse: a
रम॑ध्वम्मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवैः॑ ।
रम॑ध्वम्मे॒ वच॑से सो॒म्याय
रम॑ध्वम्
मे
वच॑से
सो॒म्याय
रम॑ध्वम्
मे
वच॑से
सोमि॒याय
Halfverse: b
ऋता॑वरी॒रुप॑ मुहू॒र्तमेवैः॑ ।
ऋता॑वरीः
उप
मुहू॒र्तम्
एवैः
।
ऋता॑वरीर्
उप
मुहू॒र्तम्
एवैः
।
Halfverse: c
प्र सिन्धु॒मछा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ।।
प्र सिन्धु॒मछा॑ बृह॒ती म॑नी॒षा
प्र
सिन्धु॑म्
अछ+
बृह॒ती
म॑नी॒षा
प्र
सिन्धु॑म्
अछा
बृह॒ती
म॑नी॒षा
Halfverse: d
अ॑व॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ।।
अ॑व॒स्युः
अ॑ह्वे
कुशि॒कस्य
सू॒नुः
।।
अ॑व॒स्युर्
अह्वे
कुशि॒कस्य
सू॒नुः
।।
Verse: 6
Halfverse: a
इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रम्प॑रि॒धिं न॒दीना॑म् ।
इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहुर्
इन्द्रः
अ॒स्मान्
अरदत्
वज्र॑बाहुः
इन्द्रो
अ॒स्माँ
अ॑रदद्
वज्र॑बाहुर्
Halfverse: b
अपा॑हन्वृ॒त्रम्प॑रि॒धिं न॒दीना॑म् ।
अप
अहन्
वृ॒त्रम्
परि॒धिम्
न॒दीना॑म्
।
अपा॑हन्
वृ॒त्रम्
परि॒धिं
न॒दीना॑म्
।
Halfverse: c
दे॒वो॑ ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यम्प्र॑स॒वे या॑म उ॒र्वीः ।।
दे॒वो॑ ऽनयत्सवि॒ता सु॑पा॒णिस्
दे॒वः
अ॑नयत्
सवि॒ता
सु॑पा॒णिः
दे॒वो
अ॑नयत्
सवि॒ता
सु॑पा॒णिस्
Halfverse: d
तस्य॑ व॒यम्प्र॑स॒वे या॑म उ॒र्वीः ।।
तस्य
व॒यम्
प्रस॒वे
या॑मः
उ॒र्वीः
।।
तस्य
व॒यम्
प्रस॒वे
या॑म
उ॒र्वीः
।।
Verse: 7
Halfverse: a
प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं॒ तदिन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् ।
प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं॒ तद्
प्र॒वाच्य॑म्
शश्व॒धा
वी॒र्य॑म्
तत्
प्र॒वाचि॑यं
शश्व॒धा
वी॒रियं
तद्
Halfverse: b
इन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् ।
इन्द्र॑स्य
कर्म
यत्
अहि॑म्
विवृ॒श्चत्
।
इन्द्र॑स्य
कर्म
यद्
अहिं
विवृ॒श्चत्
।
Halfverse: c
वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापो ऽय॑नमि॒छमा॑नाः ।।
वि वज्रे॑ण परि॒षदो॑ जघान
वि
वज्रे॑ण
परि॒षदः
जघान
वि
वज्रे॑ण
परि॒षदो
जघान
Halfverse: d
आय॒न्नापो ऽय॑नमि॒छमा॑नाः ।।
आय॑न्
आपः
अय॑नम्
इ॒छमा॑नाः
।।
आय॑न्न्
आपो
अय॑नम्
इ॒छमा॑नाः
।।
Verse: 8
Halfverse: a
ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ ।
ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा
ए॒तत्
वचः
जरितर्
मा
अपि
मृष्ठाः
ए॒तद्
वचो
जरितर्
मापि
मृष्ठा
Halfverse: b
आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ ।
आ
यत्
ते
घोषा॑न्
उत्त॑रा
यु॒गानि
।
आ
यत्
ते
घोषा॑न्
उत्त॑रा
यु॒गानि
।
Halfverse: c
उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ।।
उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व
उ॒क्थेषु
कारो
प्रति
नः
जुषस्व
उ॒क्थेषु
कारो
प्रति
नो
जुषस्व
Halfverse: d
मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ।।
मा
नः
नि
क॑र्
पुरुष॒त्रा
नमः
ते
।।
मा
नो
नि
कः
पुरुष॒त्रा
नम॑स्
ते
।।
Verse: 9
Halfverse: a
ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।
ओ षु स्व॑सारः का॒रवे॑ शृणोत
आ
उ
सु
स्व॑सारः
का॒रवे
शृणोत
ओ
षु
स्व॑सारः
का॒रवे
शृणोत
Halfverse: b
य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।
य॒यौ
वः
दू॒रात्
अन॑सा
रथे॑न
।
य॒यौ
वो
दू॒राद्
अन॑सा
रथे॑न
।
Halfverse: c
नि षू न॑मध्व॒म्भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभिः॑ ।।
नि षू न॑मध्व॒म्भव॑ता सुपा॒रा
नि
सु+
न॑मध्वम्
भव॑त+
सुपा॒राः
नि
षू
न॑मध्वम्
भव॑ता
सुपा॒रा
Halfverse: d
अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभिः॑ ।।
अ॑धोअ॒क्षाः
सि॑न्धवः
स्रो॒त्याभिः
।।
अ॑धोअ॒क्षाः
सि॑न्धवः
स्रोति॒याभिः
।।
Verse: 10
Halfverse: a
आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न ।
आ ते॑ कारो शृणवामा॒ वचां॑सि
आ
ते
कारो
शृणवाम+
वचां॑सि
आ
ते
कारो
शृणवामा
वचां॑सि
Halfverse: b
य॒याथ॑ दू॒रादन॑सा॒ रथे॑न ।
य॒याथ
दू॒रात्
अन॑सा
रथे॑न
।
य॒याथ
दू॒राद्
अन॑सा
रथे॑न
।
Halfverse: c
नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ।।
नि ते॑ नंसै पीप्या॒नेव॒ योषा
नि
ते
नंसै
पीप्या॒ना
इ॑व
योषा
नि
ते
नंसै
पीपिया॒नेव
योषा
Halfverse: d
मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ।।
मर्या॑य
इव
क॒न्या
शश्व॒चै
ते
।।
मर्या॑येव
क॒निया
शश्व॒चै
ते
।।
Verse: 11
Halfverse: a
यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः ।
यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्
यत्
अ॒ङ्ग
त्वा
भर॒ताः
सं॒तरे॑युः
यद्
अ॒ङ्ग
त्वा
भर॒ताः
सं॒तरे॑युर्
Halfverse: b
ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः ।
ग॒व्यन्
ग्रामः
इषि॒तः
इन्द्र॑जूतः
।
ग॒व्यन्
ग्राम
इषि॒त
इन्द्र॑जूतः
।
Halfverse: c
अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ।।
अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त
अर्षा॑त्
अह
प्रस॒वः
सर्ग॑तक्तः
अर्षा॑द्
अह
प्रस॒वः
सर्ग॑तक्त
Halfverse: d
आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ।।
आ
वः
वृणे
सुम॒तिम्
य॒ज्ञिया॑नाम्
।।
आ
वो
वृणे
सुम॒तिं
य॒ज्ञिया॑नाम्
।।
Verse: 12
Halfverse: a
अता॑रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना॑म् ।
अता॑रिषुर्भर॒ता ग॒व्यवः॒ सम्
अता॑रिषुः
भर॒ताः
ग॒व्यवः
सम्
अता॑रिषुर्
भर॒ता
ग॒व्यवः
सम्
Halfverse: b
अभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना॑म् ।
अभ॑क्त
विप्रः
सुम॒तिम्
न॒दीना॑म्
।
अभ॑क्त
विप्रः
सुम॒तिं
न॒दीना॑म्
।
Halfverse: c
प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणाः॑ पृ॒णध्वं॑ या॒त शीभ॑म् ।।
प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा
प्र
पि॑न्वध्वम्
इ॒षय॑न्तीः
सु॒राधाः
प्र
पि॑न्वध्वम्
इ॒षय॑न्तीः
सु॒राधा
Halfverse: d
आ व॒क्षणाः॑ पृ॒णध्वं॑ या॒त शीभ॑म् ।।
आ
व॒क्षणाः
पृ॒णध्व॑म्
या॒त
शीभ॑म्
।।
आ
व॒क्षणाः
पृ॒णध्वं
या॒त
शीभ॑म्
।।
Verse: 13
Halfverse: a
उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत ।
उद्व॑ ऊ॒र्मिः शम्या॑ हन्त्व्
उत्
वः
ऊ॒र्मिः
शम्याः
हन्तु
उद्
व
ऊ॒र्मिः
शम्या
हन्तु
Halfverse: b
आपो॒ योक्त्रा॑णि मुञ्चत ।
आपः
योक्त्रा॑णि
मुञ्चत
।
आपो
योक्त्रा॑णि
मुञ्चत
।
Halfverse: c
मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑ताम् ।।
मादु॑ष्कृतौ॒ व्ये॑नसा
मा
अदु॑ष्कृतौ
व्ये॑नसा
मादु॑ष्कृतौ
विएनसा
Halfverse: d
अ॒घ्न्यौ शून॒मार॑ताम् ।।
अ॒घ्न्यौ
शून॑म्
आ
अ॑रताम्
।।
अ॑घ्नि॒यौ
शून॑म्
आर॑ताम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.