TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 268
Hymn: 34_(268)
Verse: 1
Halfverse: a
इन्द्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् ।
इन्द्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्
इन्द्रः
पू॒र्भित्
आ
अ॑तिरत्
दास॑म्
अ॒र्कैः
इन्द्रः
पू॒र्भिद्
आति॑रद्
दास॑म्
अ॒र्कैर्
Halfverse: b
वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् ।
वि॒दद्व॑सुः
दय॑मानः
वि
शत्रू॑न्
।
वि॒दद्व॑सुर्
दय॑मानो
वि
शत्रू॑न्
।
Halfverse: c
ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ।।
ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो
ब्रह्म॑जूतः
त॒न्वा
वावृधा॒नः
ब्रह्म॑जूतस्
त॒नुवा
वावृधा॒नो
Halfverse: d
भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ।।
भूरि॑दात्रः
आ
अ॑पृणत्
रोद॑सी
उ॒भे
।।
भूरि॑दात्र
आपृ॑णद्
रोद॑सी
उ॒भे
।।
Verse: 2
Halfverse: a
म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न् ।
म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिम्
म॒खस्य
ते
तवि॒षस्य
प्र
जू॒तिम्
म॒खस्य
ते
तवि॒षस्य
प्र
जू॒तिम्
Halfverse: b
इय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न् ।
इय॑र्मि
वाच॑म्
अ॒मृता॑य
भूष॑न्
।
इय॑र्मि
वाच॑म्
अ॒मृता॑य
भूष॑न्
।
Halfverse: c
इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ।।
इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां
इन्द्र
क्षिती॒नाम्
असि
मानु॑षीणाम्
इन्द्र
क्षिती॒नाम्
असि
मानु॑षीणां
Halfverse: d
वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ।।
वि॒शाम्
दैवी॑नाम्
उ॒त
पू॑र्व॒यावा
।।
वि॒शां
दैवी॑नाम्
उ॒त
पू॑र्व॒यावा
।।
Verse: 3
Halfverse: a
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः ।
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः
इन्द्रः
वृ॒त्रम्
अवृणोत्
शर्ध॑नीतिः
इन्द्रो
वृ॒त्रम्
अवृणोच्
छर्ध॑नीतिः
Halfverse: b
प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः ।
प्र
मा॒यिना॑म्
अमिनात्
वर्प॑णीतिः
।
प्र
मा॒यिना॑म्
अमिनाद्
वर्प॑णीतिः
।
Halfverse: c
अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ।।
अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्व्
अह॑न्
व्यं॑सम्
उ॒शध॑क्
वने॑षु
अह॑न्
विअंसम्
उ॒शध॑ग्
वने॑षु
Halfverse: d
आ॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ।।
आ॒विः
धेनाः
अकृणोत्
रा॒म्याणा॑म्
।।
आ॒विर्
धेना
अकृणोद्
रामि॒याणा॑म्
।।
Verse: 4
Halfverse: a
इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः ।
इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि
इन्द्रः
स्व॒र्षाः
ज॒नय॑न्
अहा॑नि
इन्द्रः
सुव॒र्षा
ज॒नय॑न्न्
अहा॑नि
Halfverse: b
जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः ।
जि॒गाय
उ॒शिग्भिः
पृत॑नाः
अभि॒ष्टिः
।
जि॒गायो॒शिग्भिः
पृत॑ना
अभि॒ष्टिः
।
Halfverse: c
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ।।
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॑म्
प्र
अ॑रोचयत्
मन॑वे
के॒तुम्
अह्ना॑म्
प्रारो॑चयन्
मन॑वे
के॒तुम्
अह्ना॑म्
Halfverse: d
अवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ।।
अवि॑न्दत्
ज्योतिः
बृह॒ते
रणा॑य
।।
अवि॑न्दज्
ज्योति॑र्
बृह॒ते
रणा॑य
।।
Verse: 5
Halfverse: a
इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश
इन्द्रः
तुजः
ब॒र्हणाः
आ
वि॑वेश
इन्द्र॑स्
तुजो
ब॒र्हणा
आ
वि॑वेश
Halfverse: b
नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
नृ॒वत्
दधा॑नः
नर्या
पु॒रूणि
।
नृ॒वद्
दधा॑नो
नरि॑या
पु॒रूणि
।
Halfverse: c
अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑साम् ।।
अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे
अचे॑तयत्
धियः
इ॒माः
ज॑रि॒त्रे
अचे॑तयद्
धिय
इ॒मा
ज॑रि॒त्रे
Halfverse: d
प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑साम् ।।
प्र
इ॒मम्
वर्ण॑म्
अतिरत्
शु॒क्रम्
आसाम्
।।
प्रेमं
वर्ण॑म्
अतिरच्
छु॒क्रम्
आसाम्
।।
Verse: 6
Halfverse: a
म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ।
म॒हो म॒हानि॑ पनयन्त्यस्य
म॒हः
म॒हानि
पनयन्ति
अस्य
म॒हो
म॒हानि
पनयन्ति
अस्य
Halfverse: b
इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ।
इन्द्र॑स्य
कर्म
सुकृ॑ता
पु॒रूणि
।
इन्द्र॑स्य
कर्म
सुकृ॑ता
पु॒रूणि
।
Halfverse: c
वृ॒जने॑न वृजि॒नान्सम्पि॑पेष मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ।।
वृ॒जने॑न वृजि॒नान्सम्पि॑पेष
वृ॒जने॑न
वृजि॒नान्
सम्
पिपेष
वृ॒जने॑न
वृजि॒नान्
सम्
पिपेष
Halfverse: d
मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ।।
मा॒याभिः
दस्यू॑न्
अ॒भिभू॑त्योजाः
।।
मा॒याभि॑र्
दस्यूँ॑र्
अ॒भिभू॑तिओजाः
।।
Verse: 7
Halfverse: a
यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः ।
यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार
यु॒धा
इन्द्रः
म॒ह्ना
वरि॑वः
चकार
यु॒धेन्द्रो
म॒ह्ना
वरि॑वश्
चकार
Halfverse: b
दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः ।
दे॒वेभ्यः
सत्प॑तिः
चर्षणि॒प्राः
।
दे॒वेभि॑यः
सत्प॑तिश्
चर्षणि॒प्राः
।
Halfverse: c
वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ।।
वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि
वि॒वस्व॑तः
सद॑ने
अस्य
तानि
वि॒वस्व॑तः
सद॑ने
अस्य
तानि
Halfverse: d
विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ।।
विप्राः
उ॒क्थेभिः
क॒वयः
गृणन्ति
।।
विप्रा
उ॒क्थेभिः
क॒वयो
गृणन्ति
।।
Verse: 8
Halfverse: a
स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः ।
स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां
स॑त्रा॒साह॑म्
वरे॑ण्यम्
सहो॒दाम्
सत्रा॒साहं
वरे॑णियं
सहो॒दां
Halfverse: b
स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः ।
स॑स॒वांस॑म्
स्व॑र्
अ॒पः
च
दे॒वीः
।
स॑स॒वांसं
सुव॑र्
अ॒पश्
च
दे॒वीः
।
Halfverse: c
स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्र॑म्मद॒न्त्यनु॒ धीर॑णासः ।।
स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमाम्
स॒सान
यः
पृ॑थि॒वीम्
द्याम्
उ॒त
इ॒माम्
स॒सान
यः
पृ॑थि॒वीं
द्याम्
उ॒तेमाम्
Halfverse: d
इन्द्र॑म्मद॒न्त्यनु॒ धीर॑णासः ।।
इन्द्र॑म्
मदन्ति
अनु
धीर॑णासः
।।
इन्द्र॑म्
मदन्ति
अनु
धीर॑णासः
।।
Verse: 9
Halfverse: a
स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् ।
स॒सानात्याँ॑ उ॒त सूर्यं॑ ससान
स॒सान
अत्या॑न्
उ॒त
सूर्य॑म्
ससान
स॒सानात्याँ
उ॒त
सूर्यं
ससान
Halfverse: b
इन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् ।
इन्द्रः
ससान
पुरु॒भोज॑सम्
गाम्
।
इन्द्रः
ससान
पुरु॒भोज॑सं
गाम्
।
Halfverse: c
हि॑र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ।।
हि॑र॒ण्यय॑मु॒त भोगं॑ ससान
हिर॒ण्यय॑म्
उ॒त
भोग॑म्
ससान
हिर॒ण्यय॑म्
उ॒त
भोगं
ससान
Halfverse: d
ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ।।
ह॒त्वी
दस्यू॑न्
प्र
आर्य॑म्
वर्ण॑म्
आवत्
।।
ह॒त्वी
दस्यू॑न्
प्रारि॑यं
वर्ण॑म्
आवत्
।।
Verse: 10
Halfverse: a
इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम् ।
इन्द्र॒ ओष॑धीरसनो॒दहा॑नि
इन्द्रः
ओष॑धीः
असनोत्
अहा॑नि
इन्द्र
ओष॑धीर्
असनोद्
अहा॑नि
Halfverse: b
वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम् ।
वन॒स्पती॑न्
असनोत्
अ॒न्तरि॑क्षम्
।
वन॒स्पतीँ॑र्
असनोद्
अ॒न्तरि॑क्षम्
।
Halfverse: c
बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चो ऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ।।
बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चो
बि॒भेद
व॒लम्
नुनु॒दे
विवा॑चः
बि॒भेद
व॒लं
नु॑नु॒दे
विवा॑चो
Halfverse: d
ऽथाभवद्दमि॒ताभिक्र॑तूनाम् ।।
अथ
अभवत्
दमि॒ता
अ॒भिक्र॑तूनाम्
।।
अथा॑भवद्
दमि॒ताभिक्र॑तूनाम्
।।
Verse: 11
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.