TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 269
Hymn: 35_(269)
Verse: 1
Halfverse: a
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अछ॑ ।
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना
तिष्ठ+
हरी
रथे
आ
यु॒ज्यमा॑ना
तिष्ठा
हरी
रथ
आ
यु॒ज्यमा॑ना
Halfverse: b
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अछ॑ ।
या॒हि
वा॒युः
न
नि॒युतः
नः
अछ
।
या॒हि
वा॒युर्
न
नि॒युतो
नो
अछ
।
Halfverse: c
पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ।।
पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे
पिबा॑सि
अन्धः
अ॒भिसृ॑ष्टः
अ॒स्मे
पिबा॑सि
अन्धो
अ॒भिसृ॑ष्टो
अ॒स्मे
Halfverse: d
इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ।।
इन्द्र
स्वाहा
ररि॒म+
ते
मदा॑य
।।
इन्द्र
स्वाहा
ररि॒मा
ते
मदा॑य
।।
Verse: 2
Halfverse: a
उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि ।
उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती
उप
अजि॒रा
पु॑रुहू॒ताय
सप्ती
उपा॑जि॒रा
पु॑रुहू॒ताय
सप्ती
Halfverse: b
हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि ।
हरी
रथ॑स्य
धू॒र्षु
आ
यु॑नज्मि
।
हरी
रथ॑स्य
धू॒र्षु
आ
यु॑नज्मि
।
Halfverse: c
द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र॑म् ।।
द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चिद्
द्र॒वत्
यथा
सम्भृ॑तम्
वि॒श्वतः
चित्
द्र॒वद्
यथा
सम्भृ॑तं
वि॒श्वत॑श्
चिद्
Halfverse: d
उपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र॑म् ।।
उप
इ॒मम्
य॒ज्ञम्
आ
व॑हातः
इन्द्र॑म्
।।
उपे॒मं
य॒ज्ञम्
आ
व॑हात
इन्द्र॑म्
।।
Verse: 3
Halfverse: a
उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः ।
उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पा
उप
उ
नयस्व
वृष॑णा
तपु॒ष्पा
उपो
नयस्व
वृष॑णा
तपु॒ष्पा
Halfverse: b
उ॒तेम॑व॒ त्वं वृ॑षभ स्वधावः ।
उ॒त
ई॑म्
अव
त्वम्
वृषभ
स्वधावः
।
उ॒तेम्
अव
त्वं
वृ॑षभ
स्वधावः
।
Halfverse: c
ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ।।
ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा
ग्रसे॑ताम्
अश्वा
वि
मु॑च
इ॒ह
शोणा
ग्रसे॑ताम्
अश्वा
वि
मु॑चे॒ह
शोणा
Halfverse: d
दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ।।
दि॒वेदि॑वे
स॒दृशीः
अद्धि
धा॒नाः
।।
दि॒वेदि॑वे
स॒दृशी॑र्
अद्धि
धा॒नाः
।।
Verse: 4
Halfverse: a
ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू ।
ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि
ब्रह्म॑णा
ते
ब्रह्म॒युजा
युनज्मि
ब्रह्म॑णा
ते
ब्रह्म॒युजा
युनज्मि
Halfverse: b
हरी॒ सखा॑या सध॒माद॑ आ॒शू ।
हरी
सखा॑या
सध॒मादे
आ॒शू
।
हरी
सखा॑या
सध॒माद
आ॒शू
।
Halfverse: c
स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ।।
स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्
स्थि॒रम्
रथ॑म्
सु॒खम्
इन्द्र
अधि॒तिष्ठ॑न्
स्थि॒रं
रथं
सु॒खम्
इन्द्राधि॒तिष्ठ॑न्
Halfverse: d
प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ।।
प्र॑जा॒नन्
वि॒द्वान्
उप
याहि
सोम॑म्
।।
प्र॑जा॒नन्
वि॒द्वाँ
उप
याहि
सोम॑म्
।।
Verse: 5
Halfverse: a
मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ।
मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा
मा
ते
हरी
वृष॑णा
वी॒तपृ॑ष्ठा
मा
ते
हरी
वृष॑णा
वी॒तपृ॑ष्ठा
Halfverse: b
नि री॑रम॒न्यज॑मानासो अ॒न्ये ।
नि
री॑रमन्
यज॑मानासः
अ॒न्ये
।
नि
री॑रमन्
यज॑मानासो
अ॒न्ये
।
Halfverse: c
अ॒त्याया॑हि॒ शश्व॑तो व॒यं ते ऽरं॑ सु॒तेभिः॑ कृणवाम॒ सोमैः॑ ।।
अ॒त्याया॑हि॒ शश्व॑तो व॒यं ते
अ॒त्याया॑हि
शश्व॑तः
व॒यम्
ते
अ॒तिआया॑हि
शश्व॑तो
व॒यं
ते
Halfverse: d
ऽरं सु॒तेभिः॑ कृणवाम॒ सोमैः॑ ।।
अर॑म्
सु॒तेभिः
कृणवाम
सोमैः
।।
अरं
सु॒तेभिः
कृणवाम
सोमैः
।।
Verse: 6
Halfverse: a
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्
तव
अ॒यम्
सोमः
त्वम्
आ
इ॑हि
अ॒र्वाङ्
तवा॒यं
सोम॑स्
तु॒वम्
एहि
अ॒र्वाङ्
Halfverse: b
छश्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।
श॑श्वत्त॒मम्
सु॒मनाः
अ॒स्य
पा॑हि
।
छ॑श्वत्त॒मं
सु॒मना
अ॒स्य
पा॑हि
।
Halfverse: c
अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ।।
अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या
अ॒स्मिन्
य॒ज्ञे
ब॒र्हिषि
आ
नि॒षद्य+
अ॒स्मिन्
य॒ज्ञे
ब॒र्हिषि
आ
नि॒षद्या
Halfverse: d
दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ।।
द॑धि॒ष्व
इ॒मम्
ज॒ठरे
इन्दु॑म्
इन्द्र
।।
द॑धि॒ष्वेमं
ज॒ठर
इन्दु॑म्
इन्द्र
।।
Verse: 7
Halfverse: a
स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इ॑न्द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् ।
स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इ॑न्द्र॒ सोमः
स्ती॒र्णम्
ते
ब॒र्हिः
सु॒तः
इ॑न्द्र
सोमः
स्ती॒र्णं
ते
ब॒र्हिः
सु॒त
इ॑न्द्र
सोमः
Halfverse: b
कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् ।
कृ॒ताः
धा॒नाः
अत्त॑वे
ते
हरि॑भ्याम्
।
कृ॒ता
धा॒ना
अत्त॑वे
ते
हरि॑भ्याम्
।
Halfverse: c
तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ।।
तदो॑कसे पुरु॒शाका॑य॒ वृष्णे
तदो॑कसे
पुरु॒शाका॑य
वृष्णे
तदो॑कसे
पुरु॒शाका॑य
वृष्णे
Halfverse: d
म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ।।
म॒रुत्व॑ते
तुभ्य॑म्
रा॒ता
ह॒वींषि
।।
म॒रुत्व॑ते
तुभ्यं
रा॒ता
ह॒वींषि
।।
Verse: 8
Halfverse: a
इ॒मं नरः॒ पर्व॑ता॒स्तुभ्य॒मापः॒ समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् ।
इ॒मं नरः॒ पर्व॑ता॒स्तुभ्य॒मापः
इ॒मम्
नरः
पर्व॑ताः
तुभ्य॑म्
आपः
इ॒मं
नरः
पर्व॑तास्
तुभ्य॑म्
आपः
Halfverse: b
समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् ।
सम्
इन्द्र
गोभिः
मधु॑मन्तम्
अक्रन्
।
सम्
इन्द्र
गोभि॑र्
मधु॑मन्तम्
अक्रन्
।
Halfverse: c
तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒ अनु॒ स्वाः ।।
तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि
तस्य
आ॒गत्य+
सु॒मनाः
ऋष्व
पाहि
तस्या॒गत्या
सु॒मना
ऋष्व
पाहि
Halfverse: d
प्रजा॒नन्वि॒द्वान्प॒थ्या॒ अनु॒ स्वाः ।।
प्र॑जा॒नन्
वि॒द्वान्
प॒थ्याः
अनु
स्वाः
।।
प्र॑जा॒नन्
वि॒द्वान्
प॒थिया
अनु
स्वाः
।।
Verse: 9
Halfverse: a
याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ ।
याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे
यान्
आ
अभ॑जः
म॒रुतः
इन्द्र
सोमे
याँ
आभ॑जो
म॒रुत
इन्द्र
सोमे
Halfverse: b
ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ ।
ये
त्वाम्
अव॑र्धन्
अभ॑वन्
ग॒णः
ते
।
ये
त्वाम्
अव॑र्धन्न्
अभ॑वन्
ग॒णस्
ते
।
Halfverse: c
तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒ ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ।।
तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो
तेभिः
ए॒तम्
स॒जोषाः
वावशा॒नः
तेभि॑र्
ए॒तं
स॒जोषा
वावशा॒नो
Halfverse: d
ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ।।
अ॒ग्नेः
पि॑ब
जि॒ह्वया
सोम॑म्
इन्द्र
।।
अ॒ग्नेः
पि॑ब
जि॒ह्वया
सोम॑म्
इन्द्र
।।
Verse: 10
Halfverse: a
इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र ।
इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्य
इन्द्र
पिब
स्व॒धया
चित्
सु॒तस्य
इन्द्र
पिब
स्व॒धया
चित्
सु॒तस्य
Halfverse: b
॑अ॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र ।
अ॒ग्नेः
वा
पाहि
जि॒ह्वया
यजत्र
।
अ॒ग्नेर्
वा
पाहि
जि॒ह्वया
यजत्र
।
Halfverse: c
अ॑ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ।।
अ॑ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॑द्
अध्व॒र्योः
वा
प्रय॑तम्
शक्र
हस्ता॑त्
अध्व॒र्योर्
वा
प्रय॑तं
शक्र
हस्ता॑द्
Halfverse: d
धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ।।
होतुः
वा
य॒ज्ञम्
ह॒विषः
जुषस्व
।।
धोतु॑र्
वा
य॒ज्ञं
ह॒विषो
जुषस्व
।।
Verse: 11
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.