TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 270
Previous part

Hymn: 36_(270) 
Verse: 1 
Halfverse: a    इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः ।
   
इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धाः
   
इ॒माम् उ+ सु प्रभृ॑तिम् सा॒तये धाः
   
इ॒माम् षु प्रभृ॑तिं सा॒तये धाः

Halfverse: b    
शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः ।
   
शश्व॑च्छश्वत् ऊ॒तिभिः याद॑मानः
   
शश्व॑च्छश्वद् ऊ॒तिभि॑र् याद॑मानः

Halfverse: c    
सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ।।
   
सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभिर्
   
सु॒तेसु॑ते वावृधे वर्ध॑नेभिः
   
सु॒तेसु॑ते वावृधे वर्ध॑नेभिर्

Halfverse: d    
यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ।।
   
यः कर्म॑भिः म॒हद्भिः सुश्रु॑तः भूत् ।।
   
यः कर्म॑भिर् म॒हद्भिः सुश्रु॑तो भूत् ।।


Verse: 2 
Halfverse: a    
इन्द्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
   
इन्द्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना
   
इन्द्रा॑य सोमाः प्र॒दिवः विदा॑नाः
   
इन्द्रा॑य सोमाः प्र॒दिवो विदा॑ना

Halfverse: b    
ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
   
ऋ॒भुः येभिः वृष॑पर्वा विहा॑याः
   
ऋ॒भुर् येभि॑र् वृष॑पर्वा विहा॑याः

Halfverse: c    
प्र॑य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ।।
   
प्र॑य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भाय
   
प्रय॒म्यमा॑नान् प्रति सु+ गृ॑भाय
   
प्रय॒म्यमा॑नान् प्रति षू गृ॑भाय

Halfverse: d    
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ।।
   
इन्द्र पिब वृष॑धूतस्य वृष्णः ।।
   
इन्द्र पिब वृष॑धूतस्य वृष्णः ।।


Verse: 3 
Halfverse: a    
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।
   
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास
   
पिब+ वर्ध॑स्व तव घ+ सु॒तासः
   
पिबा वर्ध॑स्व तव घा सु॒तास

Halfverse: b    
इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।
   
इन्द्र सोमा॑सः प्रथ॒माः उ॒त इ॒मे
   
इन्द्र सोमा॑सः प्रथ॒मा उ॒तेमे

Halfverse: c    
यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ।।
   
यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ
   
यथा अपि॑बः पू॒र्व्यान् इन्द्र सोमा॑न्
   
यथापि॑बः पूर्वि॒याँ इ॑न्द्र सोमाँ

Halfverse: d    
ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ।।
   
ए॒व+ पा॑हि पन्यः अ॒द्य+ नवी॑यान् ।।
   
ए॒वा पा॑हि पन्यो अ॒द्या नवी॑यान् ।।


Verse: 4 
Halfverse: a    
म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु॒ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।
   
म॒हाँ अम॑त्रो वृ॒जने॑ विरप्श्य्
   
म॒हान् अम॑त्रः वृ॒जने विर॒प्शी
   
म॒हाँ अम॑त्रो वृ॒जने विर॒प्शि

Halfverse: b    
उ॒ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।
   
उ॒ग्रम् शवः पत्यते धृ॒ष्णु ओजः
   
उ॒ग्रं शवः पत्यते धृ॒ष्णु ओजः

Halfverse: c    
नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ।।
   
नाह॑ विव्याच पृथि॒वी च॒नैनं
   
अह विव्याच पृथि॒वी च॒न ए॑नम्
   
नाह विव्याच पृथि॒वी च॒नैनं

Halfverse: d    
यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ।।
   
यत् सोमा॑सः हर्य॑श्वम् अम॑न्दन् ।।
   
यत् सोमा॑सो हरिअ॑श्वम् अम॑न्दन् ।।


Verse: 5 
Halfverse: a    
म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न ।
   
म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य
   
म॒हान् उ॒ग्रः वा॑वृधे वी॒र्या॑य
   
म॒हाँ उ॒ग्रो वा॑वृधे वी॒रिया॑य

Halfverse: b    
स॒माच॑क्रे वृष॒भः काव्ये॑न ।
   
स॒माच॑क्रे वृष॒भः काव्ये॑न
   
स॒माच॑क्रे वृष॒भः कावि॑येन

Halfverse: c    
इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गावः॒ प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ।।
   
इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गावः
   
इन्द्रः भगः वाज॒दाः अ॑स्य गावः
   
इन्द्रो भगो वाज॒दा अ॑स्य गावः

Halfverse: d    
प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ।।
   
प्र जा॑यन्ते दक्षि॑णाः अस्य पू॒र्वीः ।।
   
प्र जा॑यन्ते दक्षि॑णा अस्य पू॒र्वीः ।।


Verse: 6 
Halfverse: a    
प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये॑व जग्मुः ।
   
प्र यत्सिन्ध॑वः प्रस॒वं यथाय॑न्न्
   
प्र यत् सिन्ध॑वः प्रस॒वम् यथा आय॑न्
   
प्र यत् सिन्ध॑वः प्रस॒वं यथाय॑न्न्

Halfverse: b    
आपः॑ समु॒द्रं र॒थ्ये॑व जग्मुः ।
   
आपः समु॒द्रम् र॒थ्या इव जग्मुः
   
आपः समु॒द्रं र॒थिये॑व जग्मुः

Halfverse: c    
अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी॑या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ।।
   
अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी॑यान्
   
अतः चित् इन्द्रः सद॑सः वरी॑यान्
   
अत॑श् चिद् इन्द्रः सद॑सो वरी॑यान्

Halfverse: d    
यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ।।
   
यत् ईम् सोमः पृ॒णति दु॒ग्धः अं॒शुः ।।
   
यद् ईं सोमः पृ॒णति दु॒ग्धो अं॒शुः ।।


Verse: 7 
Halfverse: a    
स॑मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा॑य॒ सोमं॒ सुषु॑त॒म्भर॑न्तः ।
   
स॑मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना
   
समु॒द्रेण सिन्ध॑वः याद॑मानाः
   
समु॒द्रेण सिन्ध॑वो याद॑माना

Halfverse: b    
इन्द्रा॑य॒ सोमं॒ सुषु॑त॒म्भर॑न्तः ।
   
इन्द्रा॑य सोम॑म् सुषु॑तम् भर॑न्तः
   
इन्द्रा॑य सोमं सुषु॑तम् भर॑न्तः

Halfverse: c    
अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः॑ ।।
   
अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॑र्
   
अं॒शुम् दुहन्ति ह॒स्तिनः भ॒रित्रैः
   
अं॒शुं दु॑हन्ति ह॒स्तिनो भ॒रित्रै॑र्

Halfverse: d    
मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः॑ ।।
   
मध्वः पुनन्ति धार॑या प॒वित्रैः ।।
   
मध्वः पुनन्ति धार॑या प॒वित्रैः ।।


Verse: 8 
Halfverse: a    
ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ ।
   
ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः
   
ह्र॒दाः इ॑व कु॒क्षयः सोम॒धानाः
   
ह्र॒दा इ॑व कु॒क्षयः सोम॒धानाः

Halfverse: b    
समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ ।
   
सम् विव्याच सव॑ना पु॒रूणि
   
सम् विव्याच सव॑ना पु॒रूणि

Halfverse: c    
अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ।।
   
अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश
   
अन्ना यत् इन्द्रः प्रथ॒मा वि आश
   
अन्ना यद् इन्द्रः प्रथ॒मा वि आश

Halfverse: d    
वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ।।
   
वृ॒त्रम् जघ॒न्वान् अवृणीत सोम॑म् ।।
   
वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत सोम॑म् ।।


Verse: 9 
Halfverse: a    
आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् ।
   
आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्
   
तु+ भ॑र माकिः ए॒तत् परि स्थात्
   
तू भ॑र माकि॑र् ए॒तत् परि ष्ठाद्

Halfverse: b    
वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् ।
   
वि॒द्म+ हि त्वा वसु॑पतिम् वसू॑नाम्
   
वि॒द्मा हि त्वा वसु॑पतिं वसू॑नाम्

Halfverse: c    
इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ।।
   
इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य्
   
इन्द्र यत् ते माहि॑नम् दत्र॑म् अस्ति
   
इन्द्र यत् ते माहि॑नं दत्र॑म् अस्ति

Halfverse: d    
अ॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ।।
   
अ॒स्मभ्य॑म् तत् हर्यश्व प्र य॑न्धि ।।
   
अ॒स्मभ्यं तद् धरिअ॑श्व प्र य॑न्धि ।।


Verse: 10 
Halfverse: a    
अ॒स्मे प्र य॑न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ ।
   
अ॒स्मे प्र य॑न्धि मघवन्नृजीषिन्न्
   
अ॒स्मे प्र य॑न्धि मघवन् ऋजीषिन्
   
अ॒स्मे प्र य॑न्धि मघवन्न् ऋजीषिन्न्

Halfverse: b    
इन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ ।
   
इन्द्र रा॒यः वि॒श्ववा॑रस्य भूरेः
   
इन्द्र रा॒यो वि॒श्ववा॑रस्य भूरेः

Halfverse: c    
अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ।।
   
अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा
   
अ॒स्मे श॒तम् श॒रदः जी॒वसे धाः
   
अ॒स्मे श॒तं श॒रदो जी॒वसे धा

Halfverse: d    
अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ।।
   
अ॒स्मे वी॒रान् शश्व॑तः इन्द्र शिप्रिन् ।।
   
अ॒स्मे वी॒राञ् छश्व॑त इन्द्र शिप्रिन् ।।


Verse: 11 
Halfverse: a    
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
   
शु॒नम् हुवेम म॒घवा॑नम् इन्द्र॑म्
   
शु॒नं हु॑वेम म॒घवा॑नम् इन्द्र॑म्

Halfverse: b    
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
अ॒स्मिन् भरे नृत॑मम् वाज॑सातौ
   
अ॒स्मिन् भरे नृत॑मं वाज॑सातौ

Halfverse: c    
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु

Halfverse: d    
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
घ्नन्त॑म् वृ॒त्राणि सं॒जित॑म् धना॑नाम् ।।
   
घ्नन्तं वृ॒त्राणि सं॒जितं धना॑नाम् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.