TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 270
Hymn: 36_(270)
Verse: 1
Halfverse: a
इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः ।
इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धाः
इ॒माम्
उ+
सु
प्रभृ॑तिम्
सा॒तये
धाः
इ॒माम्
ऊ
षु
प्रभृ॑तिं
सा॒तये
धाः
Halfverse: b
शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः ।
शश्व॑च्छश्वत्
ऊ॒तिभिः
याद॑मानः
।
शश्व॑च्छश्वद्
ऊ॒तिभि॑र्
याद॑मानः
।
Halfverse: c
सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ।।
सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभिर्
सु॒तेसु॑ते
वावृधे
वर्ध॑नेभिः
सु॒तेसु॑ते
वावृधे
वर्ध॑नेभिर्
Halfverse: d
यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ।।
यः
कर्म॑भिः
म॒हद्भिः
सुश्रु॑तः
भूत्
।।
यः
कर्म॑भिर्
म॒हद्भिः
सुश्रु॑तो
भूत्
।।
Verse: 2
Halfverse: a
इन्द्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
इन्द्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना
इन्द्रा॑य
सोमाः
प्र॒दिवः
विदा॑नाः
इन्द्रा॑य
सोमाः
प्र॒दिवो
विदा॑ना
Halfverse: b
ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
ऋ॒भुः
येभिः
वृष॑पर्वा
विहा॑याः
।
ऋ॒भुर्
येभि॑र्
वृष॑पर्वा
विहा॑याः
।
Halfverse: c
प्र॑य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ।।
प्र॑य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भाय
प्रय॒म्यमा॑नान्
प्रति
सु+
गृ॑भाय
प्रय॒म्यमा॑नान्
प्रति
षू
गृ॑भाय
Halfverse: d
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ।।
इन्द्र
पिब
वृष॑धूतस्य
वृष्णः
।।
इन्द्र
पिब
वृष॑धूतस्य
वृष्णः
।।
Verse: 3
Halfverse: a
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास
पिब+
वर्ध॑स्व
तव
घ+
सु॒तासः
पिबा
वर्ध॑स्व
तव
घा
सु॒तास
Halfverse: b
इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।
इन्द्र
सोमा॑सः
प्रथ॒माः
उ॒त
इ॒मे
।
इन्द्र
सोमा॑सः
प्रथ॒मा
उ॒तेमे
।
Halfverse: c
यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ।।
यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ
यथा
अपि॑बः
पू॒र्व्यान्
इन्द्र
सोमा॑न्
यथापि॑बः
पूर्वि॒याँ
इ॑न्द्र
सोमाँ
Halfverse: d
ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ।।
ए॒व+
पा॑हि
पन्यः
अ॒द्य+
नवी॑यान्
।।
ए॒वा
पा॑हि
पन्यो
अ॒द्या
नवी॑यान्
।।
Verse: 4
Halfverse: a
म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु॒ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।
म॒हाँ अम॑त्रो वृ॒जने॑ विरप्श्य्
म॒हान्
अम॑त्रः
वृ॒जने
विर॒प्शी
म॒हाँ
अम॑त्रो
वृ॒जने
विर॒प्शि
Halfverse: b
उ॒ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।
उ॒ग्रम्
शवः
पत्यते
धृ॒ष्णु
ओजः
।
उ॒ग्रं
शवः
पत्यते
धृ॒ष्णु
ओजः
।
Halfverse: c
नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ।।
नाह॑ विव्याच पृथि॒वी च॒नैनं
न
अह
विव्याच
पृथि॒वी
च॒न
ए॑नम्
नाह
विव्याच
पृथि॒वी
च॒नैनं
Halfverse: d
यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ।।
यत्
सोमा॑सः
हर्य॑श्वम्
अम॑न्दन्
।।
यत्
सोमा॑सो
हरिअ॑श्वम्
अम॑न्दन्
।।
Verse: 5
Halfverse: a
म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न ।
म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य
म॒हान्
उ॒ग्रः
वा॑वृधे
वी॒र्या॑य
म॒हाँ
उ॒ग्रो
वा॑वृधे
वी॒रिया॑य
Halfverse: b
स॒माच॑क्रे वृष॒भः काव्ये॑न ।
स॒माच॑क्रे
वृष॒भः
काव्ये॑न
।
स॒माच॑क्रे
वृष॒भः
कावि॑येन
।
Halfverse: c
इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गावः॒ प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ।।
इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गावः
इन्द्रः
भगः
वाज॒दाः
अ॑स्य
गावः
इन्द्रो
भगो
वाज॒दा
अ॑स्य
गावः
Halfverse: d
प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ।।
प्र
जा॑यन्ते
दक्षि॑णाः
अस्य
पू॒र्वीः
।।
प्र
जा॑यन्ते
दक्षि॑णा
अस्य
पू॒र्वीः
।।
Verse: 6
Halfverse: a
प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये॑व जग्मुः ।
प्र यत्सिन्ध॑वः प्रस॒वं यथाय॑न्न्
प्र
यत्
सिन्ध॑वः
प्रस॒वम्
यथा
आय॑न्
प्र
यत्
सिन्ध॑वः
प्रस॒वं
यथाय॑न्न्
Halfverse: b
आपः॑ समु॒द्रं र॒थ्ये॑व जग्मुः ।
आपः
समु॒द्रम्
र॒थ्या
इव
जग्मुः
।
आपः
समु॒द्रं
र॒थिये॑व
जग्मुः
।
Halfverse: c
अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी॑या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ।।
अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी॑यान्
अतः
चित्
इन्द्रः
सद॑सः
वरी॑यान्
अत॑श्
चिद्
इन्द्रः
सद॑सो
वरी॑यान्
Halfverse: d
यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ।।
यत्
ईम्
सोमः
पृ॒णति
दु॒ग्धः
अं॒शुः
।।
यद्
ईं
सोमः
पृ॒णति
दु॒ग्धो
अं॒शुः
।।
Verse: 7
Halfverse: a
स॑मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा॑य॒ सोमं॒ सुषु॑त॒म्भर॑न्तः ।
स॑मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना
समु॒द्रेण
सिन्ध॑वः
याद॑मानाः
समु॒द्रेण
सिन्ध॑वो
याद॑माना
Halfverse: b
इन्द्रा॑य॒ सोमं॒ सुषु॑त॒म्भर॑न्तः ।
इन्द्रा॑य
सोम॑म्
सुषु॑तम्
भर॑न्तः
।
इन्द्रा॑य
सोमं
सुषु॑तम्
भर॑न्तः
।
Halfverse: c
अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः॑ ।।
अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॑र्
अं॒शुम्
दुहन्ति
ह॒स्तिनः
भ॒रित्रैः
अं॒शुं
दु॑हन्ति
ह॒स्तिनो
भ॒रित्रै॑र्
Halfverse: d
मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः॑ ।।
मध्वः
पुनन्ति
धार॑या
प॒वित्रैः
।।
मध्वः
पुनन्ति
धार॑या
प॒वित्रैः
।।
Verse: 8
Halfverse: a
ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ ।
ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः
ह्र॒दाः
इ॑व
कु॒क्षयः
सोम॒धानाः
ह्र॒दा
इ॑व
कु॒क्षयः
सोम॒धानाः
Halfverse: b
समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ ।
सम्
ई
विव्याच
सव॑ना
पु॒रूणि
।
सम्
ई
विव्याच
सव॑ना
पु॒रूणि
।
Halfverse: c
अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ।।
अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश
अन्ना
यत्
इन्द्रः
प्रथ॒मा
वि
आश
अन्ना
यद्
इन्द्रः
प्रथ॒मा
वि
आश
Halfverse: d
वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ।।
वृ॒त्रम्
जघ॒न्वान्
अवृणीत
सोम॑म्
।।
वृ॒त्रं
ज॑घ॒न्वाँ
अ॑वृणीत
सोम॑म्
।।
Verse: 9
Halfverse: a
आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् ।
आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्
आ
तु+
भ॑र
माकिः
ए॒तत्
परि
स्थात्
आ
तू
भ॑र
माकि॑र्
ए॒तत्
परि
ष्ठाद्
Halfverse: b
वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् ।
वि॒द्म+
हि
त्वा
वसु॑पतिम्
वसू॑नाम्
।
वि॒द्मा
हि
त्वा
वसु॑पतिं
वसू॑नाम्
।
Halfverse: c
इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ।।
इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य्
इन्द्र
यत्
ते
माहि॑नम्
दत्र॑म्
अस्ति
इन्द्र
यत्
ते
माहि॑नं
दत्र॑म्
अस्ति
Halfverse: d
अ॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ।।
अ॒स्मभ्य॑म्
तत्
हर्यश्व
प्र
य॑न्धि
।।
अ॒स्मभ्यं
तद्
धरिअ॑श्व
प्र
य॑न्धि
।।
Verse: 10
Halfverse: a
अ॒स्मे प्र य॑न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ ।
अ॒स्मे प्र य॑न्धि मघवन्नृजीषिन्न्
अ॒स्मे
प्र
य॑न्धि
मघवन्
ऋजीषिन्
अ॒स्मे
प्र
य॑न्धि
मघवन्न्
ऋजीषिन्न्
Halfverse: b
इन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ ।
इन्द्र
रा॒यः
वि॒श्ववा॑रस्य
भूरेः
।
इन्द्र
रा॒यो
वि॒श्ववा॑रस्य
भूरेः
।
Halfverse: c
अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ।।
अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा
अ॒स्मे
श॒तम्
श॒रदः
जी॒वसे
धाः
अ॒स्मे
श॒तं
श॒रदो
जी॒वसे
धा
Halfverse: d
अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ।।
अ॒स्मे
वी॒रान्
शश्व॑तः
इन्द्र
शिप्रिन्
।।
अ॒स्मे
वी॒राञ्
छश्व॑त
इन्द्र
शिप्रिन्
।।
Verse: 11
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.