TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 271
Hymn: 37_(271)
Verse: 1
Halfverse: a
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च ।
वार्त्र॑हत्याय॒ शव॑से
वार्त्र॑हत्याय
शव॑से
वार्त्र॑हत्याय
शव॑से
Halfverse: b
पृतना॒षाह्या॑य च ।
पृ॑तना॒षाह्या॑य
च
।
पृ॑तना॒षाहि॑याय
च
।
Halfverse: c
इन्द्र॒ त्वा व॑र्तयामसि ।।
इन्द्र॒ त्वा व॑र्तयामसि ।।
इन्द्र
त्वा
आ
व॑र्तयामसि
।।
इन्द्र
त्वा
व॑र्तयामसि
।।
Verse: 2
Halfverse: a
अ॑र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो ।
अ॑र्वा॒चीनं॒ सु ते॒ मन
अर्वा॒चीन॑म्
सु
ते
मनः
अर्वा॒चीनं
सु
ते
मन
Halfverse: b
उ॒त चक्षुः॑ शतक्रतो ।
उ॒त
चक्षुः
शतक्रतो
।
उ॒त
चक्षुः
शतक्रतो
।
Halfverse: c
इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ।।
इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ।।
इन्द्र
कृ॒ण्वन्तु
वा॒घतः
।।
इन्द्र
कृ॒ण्वन्तु
वा॒घतः
।।
Verse: 3
Halfverse: a
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे ।
नामा॑नि ते शतक्रतो
नामा॑नि
ते
शतक्रतो
नामा॑नि
ते
शतक्रतो
Halfverse: b
विश्वा॑भिर्गी॒र्भिरी॑महे ।
विश्वा॑भिः
गी॒र्भिः
ई॑महे
।
विश्वा॑भिर्
गी॒र्भिर्
ईमहे
।
Halfverse: c
इन्द्रा॑भिमाति॒षाह्ये॑ ।।
इन्द्रा॑भिमाति॒षाह्ये॑ ।।
इन्द्र
अभिमाति॒षाह्ये
।।
इन्द्रा॑भिमाति॒षाहि॑ये
।।
Verse: 4
Halfverse: a
पु॑रुष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि ।
पु॑रुष्टु॒तस्य॒ धाम॑भिः
पुरुष्टु॒तस्य
धाम॑भिः
पुरुष्टु॒तस्य
धाम॑भिः
Halfverse: b
श॒तेन॑ महयामसि ।
श॒तेन
महयामसि
।
श॒तेन
महयामसि
।
Halfverse: c
इन्द्र॑स्य चर्षणी॒धृतः॑ ।।
इन्द्र॑स्य चर्षणी॒धृतः॑ ।।
इन्द्र॑स्य
चर्षणी॒धृतः
।।
इन्द्र॑स्य
चर्षणी॒धृतः
।।
Verse: 5
Halfverse: a
इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे ।
इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे
इन्द्र॑म्
वृ॒त्राय
हन्त॑वे
इन्द्रं
वृ॒त्राय
हन्त॑वे
Halfverse: b
पुरुहू॒तमुप॑ ब्रुवे ।
पु॑रुहू॒तम्
उप
ब्रुवे
।
पु॑रुहू॒तम्
उप
ब्रुवे
।
Halfverse: c
भरे॑षु॒ वाज॑सातये ।।
भरे॑षु॒ वाज॑सातये ।।
भरे॑षु
वाज॑सातये
।।
भरे॑षु
वाज॑सातये
।।
Verse: 6
Halfverse: a
वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो ।
वाजे॑षु सास॒हिर्भ॑व
वाजे॑षु
सास॒हिः
भ॑व
वाजे॑षु
सास॒हिर्
भव
Halfverse: b
त्वामी॑महे शतक्रतो ।
त्वाम्
ईमहे
शतक्रतो
।
त्वाम्
ईमहे
शतक्रतो
।
Halfverse: c
इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ।।
इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ।।
इन्द्र
वृ॒त्राय
हन्त॑वे
।।
इन्द्र
वृ॒त्राय
हन्त॑वे
।।
Verse: 7
Halfverse: a
द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रव॑स्सु च ।
द्यु॒म्नेषु॑ पृत॒नाज्ये
द्यु॒म्नेषु
पृत॒नाज्ये
द्यु॒म्नेषु
पृत॒नाजि॑ये
Halfverse: b
पृत्सु॒तूर्षु॒ श्रव॑स्सु च ।
पृ॑त्सु॒तूर्षु
श्रव॑स्सु
च
।
पृ॑त्सु॒तूर्षु
श्रव॑स्सु
च
।
Halfverse: c
इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ।।
इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ।।
इन्द्र
साक्ष्व
अ॒भिमा॑तिषु
।।
इन्द्र
साक्ष्वा॒भिमा॑तिषु
।।
Verse: 8
Halfverse: a
शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निन॑म्पाहि॒ जागृ॑विम् ।
शु॒ष्मिन्त॑मं न ऊ॒तये
शु॒ष्मिन्त॑मम्
नः
ऊ॒तये
शु॒ष्मिन्त॑मं
न
ऊ॒तये
Halfverse: b
द्यु॒म्निन॑म्पाहि॒ जागृ॑विम् ।
द्यु॒म्निन॑म्
पाहि
जागृ॑विम्
।
द्यु॒म्निन॑म्
पाहि
जागृ॑विम्
।
Halfverse: c
इन्द्र॒ सोमं॑ शतक्रतो ।।
इन्द्र॒ सोमं॑ शतक्रतो ।।
इन्द्र
सोम॑म्
शतक्रतो
।।
इन्द्र
सोमं
शतक्रतो
।।
Verse: 9
Halfverse: a
इ॑न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ ।
इ॑न्द्रि॒याणि॑ शतक्रतो
इन्द्रि॒याणि
शतक्रतो
इन्द्रि॒याणि
शतक्रतो
Halfverse: b
या ते॒ जने॑षु प॒ञ्चसु॑ ।
या
ते
जने॑षु
प॒ञ्चसु
।
या
ते
जने॑षु
प॒ञ्चसु
।
Halfverse: c
इन्द्र॒ तानि॑ त॒ आ वृ॑णे ।।
इन्द्र॒ तानि॑ त॒ आ वृ॑णे ।।
इन्द्र
तानि
ते
आ
वृ॑णे
।।
इन्द्र
तानि
त
आ
वृ॑णे
।।
Verse: 10
Halfverse: a
अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म् ।
अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्
अग॑न्
इन्द्र
श्रवः
बृ॒हत्
अग॑न्न्
इन्द्र
श्रवो
बृ॒हद्
Halfverse: b
द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म् ।
द्यु॒म्नम्
दधिष्व
दु॒ष्टर॑म्
।
द्यु॒म्नं
द॑धिष्व
दु॒ष्टर॑म्
।
Halfverse: c
उत्ते॒ शुष्मं॑ तिरामसि ।।
उत्ते॒ शुष्मं॑ तिरामसि ।।
उत्
ते
शुष्म॑म्
तिरामसि
।।
उत्
ते
शुष्मं
तिरामसि
।।
Verse: 11
Halfverse: a
अ॑र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑ ।
अ॑र्वा॒वतो॑ न॒ आ ग॑ह्य्
अर्वा॒वतः
नः
आ
ग॑हि
अर्वा॒वतो
न
आ
ग॑हि
Halfverse: b
अथो॑ शक्र परा॒वतः॑ ।
अथ
उ
शक्र
परा॒वतः
।
अथो
शक्र
परा॒वतः
।
Halfverse: c
उ॑ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ।।
उ॑ लो॒को यस्ते॑ अद्रिव
उलो॒कः
!
यः
ते
अद्रिवः
उलो॒को
यस्
ते
अद्रिव
Halfverse: d
इन्द्रे॒ह तत॒ आ ग॑हि ।।
इन्द्र
इ॒ह
ततः
आ
ग॑हि
।।
इन्द्रे॒ह
तत
आ
ग॑हि
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.