TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 272
Hymn: 38_(272)
Verse: 1
Halfverse: a
अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः ।
अ॒भि तष्टे॑व दीधया मनी॒षाम्
अ॒भि
तष्टा
इव
दीधय+
मनी॒षाम्
अ॒भि
तष्टे॑व
दीधया
मनी॒षाम्
Halfverse: b
अत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः ।
अत्यः
न
वा॒जी
सु॒धुरः
जिहा॑नः
।
अत्यो
न
वा॒जी
सु॒धुरो
जिहा॑नः
।
Halfverse: c
अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑छामि सं॒दृशे॑ सुमे॒धाः ।।
अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि
अ॒भि
प्रि॒याणि
मर्मृ॑शत्
परा॑णि
अ॒भि
प्रि॒याणि
मर्मृ॑शत्
परा॑णि
Halfverse: d
क॒वीँरि॑छामि सं॒दृशे॑ सुमे॒धाः ।।
क॒वीन्
इछामि
सं॒दृशे
सुमे॒धाः
।।
क॒वीँर्
इछामि
सं॒दृशे
सुमे॒धाः
।।
Verse: 2
Halfverse: a
इ॒नोत पृ॑छ॒ जनि॑मा कवी॒नाम्म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् ।
इ॒नोत पृ॑छ॒ जनि॑मा कवी॒नाम्
इ॒ना
उ॒त
पृ॑छ
जनि॑म+
कवी॒नाम्
इ॒नोत
पृ॑छ
जनि॑मा
कवी॒नाम्
Halfverse: b
मनो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् ।
म॑नो॒धृतः
सु॒कृतः
तक्षत
द्याम्
।
म॑नो॒धृतः
सु॒कृत॑स्
तक्षत
द्याम्
।
Halfverse: c
इ॒मा उ॑ ते प्र॒ण्यो॒ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ।।
इ॒मा उ॑ ते प्र॒ण्यो॒ वर्ध॑माना
इ॒माः
उ
ते
प्र॒ण्यः
वर्ध॑मानाः
इ॒मा
उ
ते
प्र॒णियो
वर्ध॑माना
Halfverse: d
मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ।।
मनो॑वाताः
अध
नु
धर्म॑णि
ग्मन्
।।
मनो॑वाता
अध
नु
धर्म॑णि
ग्मन्
।।
Verse: 3
Halfverse: a
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन् ।
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना
नि
सी॑म्
इत्
अत्र
गुह्या
दधा॑नाः
नि
षी॑म्
इद्
अत्र
गुहि॑या
दधा॑ना
Halfverse: b
उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन् ।
उ॒त
क्ष॒त्राय
रोद॑सी
सम्
अञ्जन्
।
उ॒त
क्ष॒त्राय
रोद॑सी
सम्
अञ्जन्
।
Halfverse: c
सम्मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ।।
सम्मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी
सम्
मात्रा॑भिः
ममि॒रे
ये॒मुः
उ॒र्वी
सम्
मात्रा॑भिर्
ममि॒रे
ये॒मुर्
उ॒र्वी
Halfverse: d
अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ।।
अ॒न्तर्
म॒ही
समृ॑ते
धाय॑से
धुः
।।
अ॒न्तर्
म॒ही
समृ॑ते
धाय॑से
धुः
।।
Verse: 4
Halfverse: a
आ॒तिष्ठ॑न्त॒म्परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
आ॒तिष्ठ॑न्त॒म्परि॒ विश्वे॑ अभूषञ्
आ॒तिष्ठ॑न्तम्
परि
विश्वे
अभूषन्
आ॒तिष्ठ॑न्तम्
परि
विश्वे
अभूषञ्
Halfverse: b
छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
श्रियः
वसा॑नः
चरति
स्वरो॑चिः
।
छ्रियो
वसा॑नश्
चरति
स्वरो॑चिः
।
Halfverse: c
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।।
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नाम
म॒हत्
तत्
वृष्णः
असु॑रस्य
नाम
म॒हत्
तद्
वृष्णो
असु॑रस्य
नाम
Halfverse: d
आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।।
आ
वि॒श्वरू॑पः
अ॒मृता॑नि
तस्थौ
।।
आ
वि॒श्वरू॑पो
अ॒मृता॑नि
तस्थौ
।।
Verse: 5
Halfverse: a
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः ।
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑न्
असू॑त
पूर्वः
वृष॒भः
ज्याया॑न्
असू॑त
पूर्वो
वृष॒भो
जि॒याया॑न्
Halfverse: b
इ॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः ।
इ॒माः
अ॑स्य
शु॒रुधः
सन्ति
पू॒र्वीः
।
इ॒मा
अ॑स्य
शु॒रुधः
सन्ति
पू॒र्वीः
।
Halfverse: c
दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ।।
दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः
दिवः
नपाता
वि॒दथ॑स्य
धी॒भिः
दिवो
नपाता
वि॒दथ॑स्य
धी॒भिः
Halfverse: d
क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ।।
क्ष॒त्रम्
राजाना
प्र॒दिवः
दधाथे
।।
क्ष॒त्रं
रा॑जाना
प्र॒दिवो
दधाथे
।।
Verse: 6
Halfverse: a
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथः॒ सदां॑सि ।
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि
त्रीणि
राजाना
वि॒दथे
पु॒रूणि
त्रीणि
राजाना
वि॒दथे
पु॒रूणि
Halfverse: b
परि॒ विश्वा॑नि भूषथः॒ सदां॑सि ।
परि
विश्वा॑नि
भूषथः
सदां॑सि
।
परि
विश्वा॑नि
भूषथः
सदां॑सि
।
Halfverse: c
अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ।।
अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्
अप॑श्यम्
अत्र
मन॑सा
जग॒न्वान्
अप॑श्यम्
अत्र
मन॑सा
जग॒न्वान्
Halfverse: d
व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ।।
व्र॒ते
ग॑न्ध॒र्वान्
अपि
वा॒युके॑शान्
।।
व्र॒ते
ग॑न्ध॒र्वाँ
अपि
वा॒युके॑शान्
।।
Verse: 7
Halfverse: a
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोर्
तत्
इत्
नु
अ॑स्य
वृष॒भस्य
धे॒नोः
तद्
इन्
नु
अ॑स्य
वृष॒भस्य
धे॒नोर्
Halfverse: b
आ नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।
आ
नाम॑भिः
ममिरे
सक्म्य॑म्
गोः
।
आ
नाम॑भिर्
ममिरे
सक्मि॑यं
गोः
।
Halfverse: c
अ॒न्यद्॑न्यदसु॒र्यं॒ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ।।
अ॒न्यद्॑न्यदसु॒र्यं॒ वसा॑ना
अ॒न्यद्॑न्यत्
असु॒र्य॑म्
वसा॑नाः
अ॒न्यद्॑न्यद्
असु॒रियं
वसा॑ना
Halfverse: d
नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ।।
नि
मा॒यिनः
ममिरे
रू॒पम्
अस्मिन्
।।
नि
मा॒यिनो
ममिरे
रू॒पम्
अस्मिन्
।।
Verse: 8
Halfverse: a
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे
तत्
इत्
नु
अ॑स्य
सवि॒तुः
नकिः
मे
तद्
इन्
नु
अ॑स्य
सवि॒तुर्
नकि॑र्
मे
Halfverse: b
हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
हि॑र॒ण्ययी॑म्
अ॒मति॑म्
याम्
अशि॑श्रेत्
।
हि॑र॒ण्ययी॑म्
अ॒मतिं
याम्
अशि॑श्रेत्
।
Halfverse: c
आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ।।
आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे
आ
सु॑ष्टु॒ती
रोद॑सी
विश्वमि॒न्वे
आ
सु॑ष्टु॒ती
रोद॑सी
विश्वमि॒न्वे
Halfverse: d
अपी॑व॒ योषा॒ जनि॑मानि वव्रे ।।
अपि
इव
योषा
जनि॑मानि
वव्रे
।।
अपी॑व
योषा
जनि॑मानि
वव्रे
।।
Verse: 9
Halfverse: a
यु॒वम्प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् ।
यु॒वम्प्र॒त्नस्य॑ साधथो म॒हो यद्
यु॒वम्
प्र॒त्नस्य
साधथः
म॒हः
यत्
यु॒वम्
प्र॒त्नस्य
साधथो
म॒हो
यद्
Halfverse: b
दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् ।
दैवी
स्व॒स्तिः
परि
नः
स्यातम्
।
दैवी
सुअ॒स्तिः
परि
णः
सियातम्
।
Halfverse: c
गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ।।
गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा
गो॒पाजि॑ह्वस्य
त॒स्थुषः
विरू॑पा
गो॒पाजि॑ह्वस्य
त॒स्थुषो
विरू॑पा
Halfverse: d
विश्वे॑ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ।।
विश्वे
पश्यन्ति
मा॒यिनः
कृ॒तानि
।।
विश्वे
पश्यन्ति
मा॒यिनः
कृ॒तानि
।।
Verse: 10
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.