TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 272
Previous part

Hymn: 38_(272) 
Verse: 1 
Halfverse: a    अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः ।
   
अ॒भि तष्टे॑व दीधया मनी॒षाम्
   
अ॒भि तष्टा इव दीधय+ मनी॒षाम्
   
अ॒भि तष्टे॑व दीधया मनी॒षाम्

Halfverse: b    
अत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः ।
   
अत्यः वा॒जी सु॒धुरः जिहा॑नः
   
अत्यो वा॒जी सु॒धुरो जिहा॑नः

Halfverse: c    
अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑छामि सं॒दृशे॑ सुमे॒धाः ।।
   
अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि
   
अ॒भि प्रि॒याणि मर्मृ॑शत् परा॑णि
   
अ॒भि प्रि॒याणि मर्मृ॑शत् परा॑णि

Halfverse: d    
क॒वीँरि॑छामि सं॒दृशे॑ सुमे॒धाः ।।
   
क॒वीन् इछामि सं॒दृशे सुमे॒धाः ।।
   
क॒वीँर् इछामि सं॒दृशे सुमे॒धाः ।।


Verse: 2 
Halfverse: a    
इ॒नोत पृ॑छ॒ जनि॑मा कवी॒नाम्म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् ।
   
इ॒नोत पृ॑छ॒ जनि॑मा कवी॒नाम्
   
इ॒ना उ॒त पृ॑छ जनि॑म+ कवी॒नाम्
   
इ॒नोत पृ॑छ जनि॑मा कवी॒नाम्

Halfverse: b    
मनो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् ।
   
म॑नो॒धृतः सु॒कृतः तक्षत द्याम्
   
म॑नो॒धृतः सु॒कृत॑स् तक्षत द्याम्

Halfverse: c    
इ॒मा उ॑ ते प्र॒ण्यो॒ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ।।
   
इ॒मा उ॑ ते प्र॒ण्यो॒ वर्ध॑माना
   
इ॒माः ते प्र॒ण्यः वर्ध॑मानाः
   
इ॒मा ते प्र॒णियो वर्ध॑माना

Halfverse: d    
मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ।।
   
मनो॑वाताः अध नु धर्म॑णि ग्मन् ।।
   
मनो॑वाता अध नु धर्म॑णि ग्मन् ।।


Verse: 3 
Halfverse: a    
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन् ।
   
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना
   
नि सी॑म् इत् अत्र गुह्या दधा॑नाः
   
नि षी॑म् इद् अत्र गुहि॑या दधा॑ना

Halfverse: b    
उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन् ।
   
उ॒त क्ष॒त्राय रोद॑सी सम् अञ्जन्
   
उ॒त क्ष॒त्राय रोद॑सी सम् अञ्जन्

Halfverse: c    
सम्मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ।।
   
सम्मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी
   
सम् मात्रा॑भिः ममि॒रे ये॒मुः उ॒र्वी
   
सम् मात्रा॑भिर् ममि॒रे ये॒मुर् उ॒र्वी

Halfverse: d    
अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ।।
   
अ॒न्तर् म॒ही समृ॑ते धाय॑से धुः ।।
   
अ॒न्तर् म॒ही समृ॑ते धाय॑से धुः ।।


Verse: 4 
Halfverse: a    
आ॒तिष्ठ॑न्त॒म्परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
   
आ॒तिष्ठ॑न्त॒म्परि॒ विश्वे॑ अभूषञ्
   
आ॒तिष्ठ॑न्तम् परि विश्वे अभूषन्
   
आ॒तिष्ठ॑न्तम् परि विश्वे अभूषञ्

Halfverse: b    
छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
   
श्रियः वसा॑नः चरति स्वरो॑चिः
   
छ्रियो वसा॑नश् चरति स्वरो॑चिः

Halfverse: c    
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।।
   
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नाम
   
म॒हत् तत् वृष्णः असु॑रस्य नाम
   
म॒हत् तद् वृष्णो असु॑रस्य नाम

Halfverse: d    
आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।।
   
वि॒श्वरू॑पः अ॒मृता॑नि तस्थौ ।।
   
वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।।


Verse: 5 
Halfverse: a    
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः ।
   
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑न्
   
असू॑त पूर्वः वृष॒भः ज्याया॑न्
   
असू॑त पूर्वो वृष॒भो जि॒याया॑न्

Halfverse: b    
इ॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः ।
   
इ॒माः अ॑स्य शु॒रुधः सन्ति पू॒र्वीः
   
इ॒मा अ॑स्य शु॒रुधः सन्ति पू॒र्वीः

Halfverse: c    
दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ।।
   
दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः
   
दिवः नपाता वि॒दथ॑स्य धी॒भिः
   
दिवो नपाता वि॒दथ॑स्य धी॒भिः

Halfverse: d    
क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ।।
   
क्ष॒त्रम् राजाना प्र॒दिवः दधाथे ।।
   
क्ष॒त्रं रा॑जाना प्र॒दिवो दधाथे ।।


Verse: 6 
Halfverse: a    
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथः॒ सदां॑सि ।
   
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि
   
त्रीणि राजाना वि॒दथे पु॒रूणि
   
त्रीणि राजाना वि॒दथे पु॒रूणि

Halfverse: b    
परि॒ विश्वा॑नि भूषथः॒ सदां॑सि ।
   
परि विश्वा॑नि भूषथः सदां॑सि
   
परि विश्वा॑नि भूषथः सदां॑सि

Halfverse: c    
अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ।।
   
अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्
   
अप॑श्यम् अत्र मन॑सा जग॒न्वान्
   
अप॑श्यम् अत्र मन॑सा जग॒न्वान्

Halfverse: d    
व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ।।
   
व्र॒ते ग॑न्ध॒र्वान् अपि वा॒युके॑शान् ।।
   
व्र॒ते ग॑न्ध॒र्वाँ अपि वा॒युके॑शान् ।।


Verse: 7 
Halfverse: a    
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।
   
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोर्
   
तत् इत् नु अ॑स्य वृष॒भस्य धे॒नोः
   
तद् इन् नु अ॑स्य वृष॒भस्य धे॒नोर्

Halfverse: b    
आ नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।
   
नाम॑भिः ममिरे सक्म्य॑म् गोः
   
नाम॑भिर् ममिरे सक्मि॑यं गोः

Halfverse: c    
अ॒न्यद्॑न्यदसु॒र्यं॒ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ।।
   
अ॒न्यद्॑न्यदसु॒र्यं॒ वसा॑ना
   
अ॒न्यद्॑न्यत् असु॒र्य॑म् वसा॑नाः
   
अ॒न्यद्॑न्यद् असु॒रियं वसा॑ना

Halfverse: d    
नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ।।
   
नि मा॒यिनः ममिरे रू॒पम् अस्मिन् ।।
   
नि मा॒यिनो ममिरे रू॒पम् अस्मिन् ।।


Verse: 8 
Halfverse: a    
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
   
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे
   
तत् इत् नु अ॑स्य सवि॒तुः नकिः मे
   
तद् इन् नु अ॑स्य सवि॒तुर् नकि॑र् मे

Halfverse: b    
हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
   
हि॑र॒ण्ययी॑म् अ॒मति॑म् याम् अशि॑श्रेत्
   
हि॑र॒ण्ययी॑म् अ॒मतिं याम् अशि॑श्रेत्

Halfverse: c    
आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ।।
   
आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे
   
सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे
   
सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे

Halfverse: d    
अपी॑व॒ योषा॒ जनि॑मानि वव्रे ।।
   
अपि इव योषा जनि॑मानि वव्रे ।।
   
अपी॑व योषा जनि॑मानि वव्रे ।।


Verse: 9 
Halfverse: a    
यु॒वम्प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् ।
   
यु॒वम्प्र॒त्नस्य॑ साधथो म॒हो यद्
   
यु॒वम् प्र॒त्नस्य साधथः म॒हः यत्
   
यु॒वम् प्र॒त्नस्य साधथो म॒हो यद्

Halfverse: b    
दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् ।
   
दैवी स्व॒स्तिः परि नः स्यातम्
   
दैवी सुअ॒स्तिः परि णः सियातम्

Halfverse: c    
गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ।।
   
गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा
   
गो॒पाजि॑ह्वस्य त॒स्थुषः विरू॑पा
   
गो॒पाजि॑ह्वस्य त॒स्थुषो विरू॑पा

Halfverse: d    
विश्वे॑ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ।।
   
विश्वे पश्यन्ति मा॒यिनः कृ॒तानि ।।
   
विश्वे पश्यन्ति मा॒यिनः कृ॒तानि ।।


Verse: 10 
Halfverse: a    
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
   
शु॒नम् हुवेम म॒घवा॑नम् इन्द्र॑म्
   
शु॒नं हु॑वेम म॒घवा॑नम् इन्द्र॑म्

Halfverse: b    
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
अ॒स्मिन् भरे नृत॑मम् वाज॑सातौ
   
अ॒स्मिन् भरे नृत॑मं वाज॑सातौ

Halfverse: c    
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु

Halfverse: d    
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
घ्नन्त॑म् वृ॒त्राणि सं॒जित॑म् धना॑नाम् ।।
   
घ्नन्तं वृ॒त्राणि सं॒जितं धना॑नाम् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.