TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 906
Previous part

Hymn: 69_(895) 
Verse: 1 
Halfverse: a    भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः ।
   
भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो
   
भ॒द्राः अ॒ग्नेः व॑ध्र्य॒श्वस्य सं॒दृशः
   
भ॒द्रा अ॒ग्नेर् वध्रिअ॒श्वस्य सं॒दृशो

Halfverse: b    
वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः ।
   
वा॒मी प्रणी॑तिः सु॒रणाः उपे॑तयः
   
वा॒मी प्रणी॑तिः सु॒रणा उपे॑तयः

Halfverse: c    
यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ।।
   
यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते
   
यत् ईम् सुमि॒त्राः विशः अग्रे इ॒न्धते
   
यद् ईं सुमि॒त्रा विशो अग्र इ॒न्धते

Halfverse: d    
घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ।।
   
घृ॒तेन आहु॑तः जरते दवि॑द्युतत् ।।
   
घृ॒तेनाहु॑तो जरते दवि॑द्युतत् ।।


Verse: 2 
Halfverse: a    
घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नम् ।
   
घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं
   
घृ॒तम् अ॒ग्नेः व॑ध्र्य॒श्वस्य वर्ध॑नम्
   
घृ॒तम् अ॒ग्नेर् वध्रिअ॒श्वस्य वर्ध॑नं

Halfverse: b    
घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नम् ।
   
घृ॒तम् अन्न॑म् घृ॒तम् अस्य मेद॑नम्
   
घृ॒तम् अन्नं घृ॒तम् अस्य मेद॑नम्

Halfverse: c    
घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ।।
   
घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे
   
घृ॒तेन आहु॑तः उर्वि॒या वि प॑प्रथे
   
घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे

Halfverse: d    
सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ।।
   
सूर्यः इव रोचते स॒र्पिरा॑सुतिः ।।
   
सूर्य इव रोचते स॒र्पिरा॑सुतिः ।।


Verse: 3 
Halfverse: a    
यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः ।
   
यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः
   
यत् ते मनुः यत् अनी॑कम् सुमि॒त्रः
   
यत् ते मनु॑र् यद् अनी॑कं सुमि॒त्रः

Halfverse: b    
स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः ।
   
स॑मी॒धे अ॑ग्ने तत् इ॒दम् नवी॑यः
   
स॑मी॒धे अ॑ग्ने तद् इ॒दं नवी॑यः

Halfverse: c    
स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ।।
   
स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व
   
रे॒वत् शोच गिरः जुषस्व
   
रे॒वच् छोच गिरो जुषस्व

Halfverse: d    
स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ।।
   
वाज॑म् दर्षि सः ।!। इ॒ह श्रवः धाः ।।
   
वाजं दर्षि इ॒ह श्रवो धाः ।।


Verse: 4 
Halfverse: a    
यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व ।
   
यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः
   
यम् त्वा पूर्व॑म् ईळि॒तः व॑ध्र्य॒श्वः
   
यं त्वा पूर्व॑म् ईळि॒तो व॑ध्रिअ॒श्वः

Halfverse: b    
स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व ।
   
स॑मी॒धे अ॑ग्ने सः ।!। इ॒दम् जुषस्व
   
स॑मी॒धे अ॑ग्ने इ॒दं जु॑षस्व

Halfverse: c    
स न॑ स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ।।
   
स न॑ स्ति॒पा उ॒त भ॑वा तनू॒पा
   
नः स्ति॒पाः उ॒त भ॑व+ तनू॒पाः
   
स्ति॒पा उ॒त भ॑वा तनू॒पा

Halfverse: d    
दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ।।
   
दा॒त्रम् रक्षस्व यत् इ॒दम् ते अ॒स्मे ।।
   
दा॒त्रं र॑क्षस्व यद् इ॒दं ते अ॒स्मे ।।


Verse: 5 
Halfverse: a    
भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् ।
   
भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा
   
भव+ द्यु॒म्नी वा॑ध्र्यश्व उ॒त गो॒पाः
   
भवा द्यु॒म्नी वा॑ध्रिअश्वो॒त गो॒पा

Halfverse: b    
मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् ।
   
मा त्वा तारीत् अ॒भिमा॑तिः जना॑नाम्
   
मा त्वा तारीद् अ॒भिमा॑तिर् जना॑नाम्

Halfverse: c    
शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ।।
   
शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः
   
शूरः इव धृ॒ष्णुः च्यव॑नः सुमि॒त्रः
   
शूर ऽव % धृ॒ष्णुश् च्यव॑नः सुमि॒त्रः

Halfverse: d    
प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ।।
   
प्र नु वो॑चम् वाध्र्य॑श्वस्य नाम ।।
   
प्र नु वो॑चं वाध्रिअ॑श्वस्य नाम ।।


Verse: 6 
Halfverse: a    
सम॒ज्र्या॑ पर्व॒त्या॒ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।
   
सम॒ज्र्या॑ पर्व॒त्या॒ वसू॑नि
   
सम् अ॒ज्र्या पर्व॒त्या वसू॑नि
   
सम् अ॒ज्रिया पर्व॒तिया वसू॑नि

Halfverse: b    
दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।
   
दासा वृ॒त्राणि आर्या जिगेथ
   
दासा वृ॒त्राणि आरि॑या जिगेथ

Halfverse: c    
शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ।।
   
शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां
   
शूरः इव धृ॒ष्णुः च्यव॑नः जना॑नाम्
   
शूर ऽव % धृ॒ष्णुश् च्यव॑नो जना॑नां

Halfverse: d    
त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ।।
   
त्वम् अग्ने पृतना॒यून् अ॒भि स्याः ।।
   
तु॒वम् अग्ने पृतना॒यूँर् अ॒भि ष्याः ।।


Verse: 7 
Halfverse: a    
दी॒र्घत॑न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।
   
दी॒र्घत॑न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः
   
दी॒र्घत॑न्तुः बृ॒हदु॑क्षा अ॒यम् अ॒ग्निः
   
दी॒र्घत॑न्तुर् बृ॒हदु॑क्षा॒यम् अ॒ग्निः

Halfverse: b    
स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।
   
स॒हस्र॑स्तरीः श॒तनी॑थः ऋभ्वा
   
स॒हस्र॑स्तरीः श॒तनी॑थ ऋभ्वा

Halfverse: c    
द्यु॒मान्द्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ।।
   
द्यु॒मान्द्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः
   
द्यु॒मान् द्यु॒मत्सु नृभिः मृ॒ज्यमा॑नः
   
द्यु॒मान् द्यु॒मत्सु नृभि॑र् मृ॒ज्यमा॑नः

Halfverse: d    
सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ।।
   
सु॑मि॒त्रेषु दीदयः देव॒यत्सु ।।
   
सु॑मि॒त्रेषु दीदयो देव॒यत्सु ।।


Verse: 8 
Halfverse: a    
त्वे धे॒नुः सु॒दुघा॑ जातवेदो ऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् ।
   
त्वे धे॒नुः सु॒दुघा॑ जातवेदो
   
त्वे धे॒नुः सु॒दुघा जातवेदः
   
तु॒वे धे॒नुः सु॒दुघा जातवेदो

Halfverse: b    
ऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् ।
   
अ॑स॒श्चता इव सम॒ना स॑ब॒र्धुक्
   
अ॑स॒श्चते॑व सम॒ना स॑ब॒र्धुक्

Halfverse: c    
त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ।।
   
त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने
   
त्वम् नृभिः दक्षि॑णावद्भिः अग्ने
   
तु॒वं नृभि॑र् दक्षि॑णावद्भिर् अग्ने

Halfverse: d    
सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ।।
   
सु॑मि॒त्रेभिः इध्यसे देव॒यद्भिः ।।
   
सु॑मि॒त्रेभि॑र् इध्यसे देव॒यद्भिः ।।


Verse: 9 
Halfverse: a    
दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् ।
   
दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो
   
दे॒वाः चि॑त् ते अ॒मृताः जातवेदः
   
दे॒वाश् चित् ते अ॒मृता जातवेदो

Halfverse: b    
महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् ।
   
म॑हि॒मान॑म् वाध्र्यश्व प्र वो॑चन्
   
म॑हि॒मानं वाध्रिअश्व प्र वो॑चन्

Halfverse: c    
यत्स॒म्पृछ॒म्मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ।।
   
यत्स॒म्पृछ॒म्मानु॑षी॒र्विश॒ आय॑न्
   
यत् स॒म्पृछ॑म् मानु॑षीः विशः आय॑न्
   
यत् स॒म्पृछ॑म् मानु॑षीर् विश आय॑न्

Halfverse: d    
त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ।।
   
त्वम् नृभिः अजयः त्वावृ॑धेभिः ।।
   
तु॒वं नृभि॑र् अजयस् त्वावृ॑धेभिः ।।


Verse: 10 
Halfverse: a    
पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् ।
   
पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे
   
पि॒ता इ॑व पु॒त्रम् अबिभर् उ॒पस्थे
   
पि॒तेव पु॒त्रम् अबिभर् उ॒पस्थे

Halfverse: b    
त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् ।
   
त्वाम् अग्ने वध्र्य॒श्वः स॑प॒र्यन्
   
तु॒वाम् अग्ने वध्रिअ॒श्वः स॑प॒र्यन्

Halfverse: c    
जु॑षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ।।
   
जु॑षा॒णो अ॑स्य स॒मिधं॑ यविष्ठ
   
जुषा॒णः अ॑स्य स॒मिध॑म् यविष्ठ
   
जुषा॒णो अ॑स्य स॒मिधं यविष्ठ

Halfverse: d    
उ॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ।
   
उ॒त पूर्वा॑न् अवनोः व्राध॑तः चित् ।।
   
उ॒त पूर्वाँ अवनोर् व्राध॑तश् चित् ।।


Verse: 11 
Halfverse: a    
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।
   
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॑न्
   
शश्व॑त् अ॒ग्निः व॑ध्र्य॒श्वस्य शत्रू॑न्
   
शश्व॑द् अ॒ग्निर् वध्रिअ॒श्वस्य शत्रू॑न्

Halfverse: b    
नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।
   
नृभिः जिगाय सु॒तसो॑मवद्भिः
   
नृभि॑र् जिगाय सु॒तसो॑मवद्भिः

Halfverse: c    
सम॑नं चिददहश्चित्रभा॒नो ऽव॒ व्राध॑न्तमभिनद्वृ॒धश्चि॑त् ।।
   
सम॑नं चिददहश्चित्रभा॒नो
   
सम॑नम् चित् अदहः चित्रभानो
   
सम॑नं चिद् अदहश् चित्रभानो

Halfverse: d    
ऽव॒ व्राध॑न्तमभिनद्वृ॒धश्चि॑त् ।।
   
अव व्राध॑न्तम् अभिनत् वृ॒धः चि॑त् ।।
   
अव व्राध॑न्तम् अभिनद् वृ॒धश् चित् ।।


Verse: 12 
Halfverse: a    
अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ ।
   
अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा
   
अ॒यम् अ॒ग्निः व॑ध्र्य॒श्वस्य वृत्र॒हा
   
अ॒यम् अ॒ग्निर् वध्रिअ॒श्वस्य वृत्र॒हा

Halfverse: b    
स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ ।
   
स॑न॒कात् प्रेद्धः नम॑सा उपवा॒क्यः
   
स॑न॒कात् प्रेद्धो नम॑सोपवा॒कियः

Halfverse: c    
स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ।।
   
स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन्
   
नः अजा॑मीन् उ॒त वा विजा॑मीन्
   
नो अजा॑मीँर् उ॒त वा विजा॑मीन्

Halfverse: d    
अ॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ।।
   
अ॒भि ति॑ष्ठ शर्ध॑तः वाध्र्यश्व ।।
   
अ॒भि ति॑ष्ठ शर्ध॑तो वाध्रिअश्व ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.