TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 906
Hymn: 69_(895)
Verse: 1
Halfverse: a
भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः ।
भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो
भ॒द्राः
अ॒ग्नेः
व॑ध्र्य॒श्वस्य
सं॒दृशः
भ॒द्रा
अ॒ग्नेर्
वध्रिअ॒श्वस्य
सं॒दृशो
Halfverse: b
वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः ।
वा॒मी
प्रणी॑तिः
सु॒रणाः
उपे॑तयः
।
वा॒मी
प्रणी॑तिः
सु॒रणा
उपे॑तयः
।
Halfverse: c
यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ।।
यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते
यत्
ईम्
सुमि॒त्राः
विशः
अग्रे
इ॒न्धते
यद्
ईं
सुमि॒त्रा
विशो
अग्र
इ॒न्धते
Halfverse: d
घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ।।
घृ॒तेन
आहु॑तः
जरते
दवि॑द्युतत्
।।
घृ॒तेनाहु॑तो
जरते
दवि॑द्युतत्
।।
Verse: 2
Halfverse: a
घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नम् ।
घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं
घृ॒तम्
अ॒ग्नेः
व॑ध्र्य॒श्वस्य
वर्ध॑नम्
घृ॒तम्
अ॒ग्नेर्
वध्रिअ॒श्वस्य
वर्ध॑नं
Halfverse: b
घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नम् ।
घृ॒तम्
अन्न॑म्
घृ॒तम्
उ
अस्य
मेद॑नम्
।
घृ॒तम्
अन्नं
घृ॒तम्
उ
अस्य
मेद॑नम्
।
Halfverse: c
घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ।।
घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे
घृ॒तेन
आहु॑तः
उर्वि॒या
वि
प॑प्रथे
घृ॒तेनाहु॑त
उर्वि॒या
वि
प॑प्रथे
Halfverse: d
सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ।।
सूर्यः
इव
रोचते
स॒र्पिरा॑सुतिः
।।
सूर्य
इव
रोचते
स॒र्पिरा॑सुतिः
।।
Verse: 3
Halfverse: a
यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः ।
यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः
यत्
ते
मनुः
यत्
अनी॑कम्
सुमि॒त्रः
यत्
ते
मनु॑र्
यद्
अनी॑कं
सुमि॒त्रः
Halfverse: b
स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः ।
स॑मी॒धे
अ॑ग्ने
तत्
इ॒दम्
नवी॑यः
।
स॑मी॒धे
अ॑ग्ने
तद्
इ॒दं
नवी॑यः
।
Halfverse: c
स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ।।
स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व
स
रे॒वत्
शोच
स
गिरः
जुषस्व
स
रे॒वच्
छोच
स
गिरो
जुषस्व
Halfverse: d
स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ।।
स
वाज॑म्
दर्षि
सः
।!।
इ॒ह
श्रवः
धाः
।।
स
वाजं
दर्षि
स
इ॒ह
श्रवो
धाः
।।
Verse: 4
Halfverse: a
यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व ।
यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः
यम्
त्वा
पूर्व॑म्
ईळि॒तः
व॑ध्र्य॒श्वः
यं
त्वा
पूर्व॑म्
ईळि॒तो
व॑ध्रिअ॒श्वः
Halfverse: b
स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व ।
स॑मी॒धे
अ॑ग्ने
सः
।!।
इ॒दम्
जुषस्व
।
स॑मी॒धे
अ॑ग्ने
स
इ॒दं
जु॑षस्व
।
Halfverse: c
स न॑ स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ।।
स न॑ स्ति॒पा उ॒त भ॑वा तनू॒पा
स
नः
स्ति॒पाः
उ॒त
भ॑व+
तनू॒पाः
स
न
स्ति॒पा
उ॒त
भ॑वा
तनू॒पा
Halfverse: d
दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ।।
दा॒त्रम्
रक्षस्व
यत्
इ॒दम्
ते
अ॒स्मे
।।
दा॒त्रं
र॑क्षस्व
यद्
इ॒दं
ते
अ॒स्मे
।।
Verse: 5
Halfverse: a
भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् ।
भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा
भव+
द्यु॒म्नी
वा॑ध्र्यश्व
उ॒त
गो॒पाः
भवा
द्यु॒म्नी
वा॑ध्रिअश्वो॒त
गो॒पा
Halfverse: b
मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् ।
मा
त्वा
तारीत्
अ॒भिमा॑तिः
जना॑नाम्
।
मा
त्वा
तारीद्
अ॒भिमा॑तिर्
जना॑नाम्
।
Halfverse: c
शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ।।
शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः
शूरः
इव
धृ॒ष्णुः
च्यव॑नः
सुमि॒त्रः
शूर
ऽव
%
धृ॒ष्णुश्
च्यव॑नः
सुमि॒त्रः
Halfverse: d
प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ।।
प्र
नु
वो॑चम्
वाध्र्य॑श्वस्य
नाम
।।
प्र
नु
वो॑चं
वाध्रिअ॑श्वस्य
नाम
।।
Verse: 6
Halfverse: a
सम॒ज्र्या॑ पर्व॒त्या॒ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।
सम॒ज्र्या॑ पर्व॒त्या॒ वसू॑नि
सम्
अ॒ज्र्या
पर्व॒त्या
वसू॑नि
सम्
अ॒ज्रिया
पर्व॒तिया
वसू॑नि
Halfverse: b
दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।
दासा
वृ॒त्राणि
आर्या
जिगेथ
।
दासा
वृ॒त्राणि
आरि॑या
जिगेथ
।
Halfverse: c
शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ।।
शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां
शूरः
इव
धृ॒ष्णुः
च्यव॑नः
जना॑नाम्
शूर
ऽव
%
धृ॒ष्णुश्
च्यव॑नो
जना॑नां
Halfverse: d
त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ।।
त्वम्
अग्ने
पृतना॒यून्
अ॒भि
स्याः
।।
तु॒वम्
अग्ने
पृतना॒यूँर्
अ॒भि
ष्याः
।।
Verse: 7
Halfverse: a
दी॒र्घत॑न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।
दी॒र्घत॑न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः
दी॒र्घत॑न्तुः
बृ॒हदु॑क्षा
अ॒यम्
अ॒ग्निः
दी॒र्घत॑न्तुर्
बृ॒हदु॑क्षा॒यम्
अ॒ग्निः
Halfverse: b
स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।
स॒हस्र॑स्तरीः
श॒तनी॑थः
ऋभ्वा
।
स॒हस्र॑स्तरीः
श॒तनी॑थ
ऋभ्वा
।
Halfverse: c
द्यु॒मान्द्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ।।
द्यु॒मान्द्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः
द्यु॒मान्
द्यु॒मत्सु
नृभिः
मृ॒ज्यमा॑नः
द्यु॒मान्
द्यु॒मत्सु
नृभि॑र्
मृ॒ज्यमा॑नः
Halfverse: d
सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ।।
सु॑मि॒त्रेषु
दीदयः
देव॒यत्सु
।।
सु॑मि॒त्रेषु
दीदयो
देव॒यत्सु
।।
Verse: 8
Halfverse: a
त्वे धे॒नुः सु॒दुघा॑ जातवेदो ऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् ।
त्वे धे॒नुः सु॒दुघा॑ जातवेदो
त्वे
धे॒नुः
सु॒दुघा
जातवेदः
तु॒वे
धे॒नुः
सु॒दुघा
जातवेदो
Halfverse: b
ऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् ।
अ॑स॒श्चता
इव
सम॒ना
स॑ब॒र्धुक्
।
अ॑स॒श्चते॑व
सम॒ना
स॑ब॒र्धुक्
।
Halfverse: c
त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ।।
त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने
त्वम्
नृभिः
दक्षि॑णावद्भिः
अग्ने
तु॒वं
नृभि॑र्
दक्षि॑णावद्भिर्
अग्ने
Halfverse: d
सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ।।
सु॑मि॒त्रेभिः
इध्यसे
देव॒यद्भिः
।।
सु॑मि॒त्रेभि॑र्
इध्यसे
देव॒यद्भिः
।।
Verse: 9
Halfverse: a
दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् ।
दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो
दे॒वाः
चि॑त्
ते
अ॒मृताः
जातवेदः
दे॒वाश्
चित्
ते
अ॒मृता
जातवेदो
Halfverse: b
महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् ।
म॑हि॒मान॑म्
वाध्र्यश्व
प्र
वो॑चन्
।
म॑हि॒मानं
वाध्रिअश्व
प्र
वो॑चन्
।
Halfverse: c
यत्स॒म्पृछ॒म्मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ।।
यत्स॒म्पृछ॒म्मानु॑षी॒र्विश॒ आय॑न्
यत्
स॒म्पृछ॑म्
मानु॑षीः
विशः
आय॑न्
यत्
स॒म्पृछ॑म्
मानु॑षीर्
विश
आय॑न्
Halfverse: d
त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ।।
त्वम्
नृभिः
अजयः
त्वावृ॑धेभिः
।।
तु॒वं
नृभि॑र्
अजयस्
त्वावृ॑धेभिः
।।
Verse: 10
Halfverse: a
पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् ।
पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे
पि॒ता
इ॑व
पु॒त्रम्
अबिभर्
उ॒पस्थे
पि॒तेव
पु॒त्रम्
अबिभर्
उ॒पस्थे
Halfverse: b
त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् ।
त्वाम्
अग्ने
वध्र्य॒श्वः
स॑प॒र्यन्
।
तु॒वाम्
अग्ने
वध्रिअ॒श्वः
स॑प॒र्यन्
।
Halfverse: c
जु॑षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ।।
जु॑षा॒णो अ॑स्य स॒मिधं॑ यविष्ठ
जुषा॒णः
अ॑स्य
स॒मिध॑म्
यविष्ठ
जुषा॒णो
अ॑स्य
स॒मिधं
यविष्ठ
Halfverse: d
उ॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ।
उ॒त
पूर्वा॑न्
अवनोः
व्राध॑तः
चित्
।।
उ॒त
पूर्वाँ
अवनोर्
व्राध॑तश्
चित्
।।
Verse: 11
Halfverse: a
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॑न्
शश्व॑त्
अ॒ग्निः
व॑ध्र्य॒श्वस्य
शत्रू॑न्
शश्व॑द्
अ॒ग्निर्
वध्रिअ॒श्वस्य
शत्रू॑न्
Halfverse: b
नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।
नृभिः
जिगाय
सु॒तसो॑मवद्भिः
।
नृभि॑र्
जिगाय
सु॒तसो॑मवद्भिः
।
Halfverse: c
सम॑नं चिददहश्चित्रभा॒नो ऽव॒ व्राध॑न्तमभिनद्वृ॒धश्चि॑त् ।।
सम॑नं चिददहश्चित्रभा॒नो
सम॑नम्
चित्
अदहः
चित्रभानो
सम॑नं
चिद्
अदहश्
चित्रभानो
Halfverse: d
ऽव॒ व्राध॑न्तमभिनद्वृ॒धश्चि॑त् ।।
अव
व्राध॑न्तम्
अभिनत्
वृ॒धः
चि॑त्
।।
अव
व्राध॑न्तम्
अभिनद्
वृ॒धश्
चित्
।।
Verse: 12
Halfverse: a
अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ ।
अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा
अ॒यम्
अ॒ग्निः
व॑ध्र्य॒श्वस्य
वृत्र॒हा
अ॒यम्
अ॒ग्निर्
वध्रिअ॒श्वस्य
वृत्र॒हा
Halfverse: b
स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ ।
स॑न॒कात्
प्रेद्धः
नम॑सा
उपवा॒क्यः
।
स॑न॒कात्
प्रेद्धो
नम॑सोपवा॒कियः
।
Halfverse: c
स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ।।
स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन्
स
नः
अजा॑मीन्
उ॒त
वा
विजा॑मीन्
स
नो
अजा॑मीँर्
उ॒त
वा
विजा॑मीन्
Halfverse: d
अ॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ।।
अ॒भि
ति॑ष्ठ
शर्ध॑तः
वाध्र्यश्व
।।
अ॒भि
ति॑ष्ठ
शर्ध॑तो
वाध्रिअश्व
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.