TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 907
Hymn: 70_(896)
Verse: 1
Halfverse: a
इ॒माम्मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् ।
इ॒माम्मे॑ अग्ने स॒मिधं॑ जुषस्व
इ॒माम्
मे
अग्ने
स॒मिध॑म्
जुषस्व
इ॒माम्
मे
अग्ने
स॒मिधं
जुषस्व
Halfverse: b
इ॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् ।
इ॒ळः
प॒दे
प्रति
हर्य+
घृ॒ताची॑म्
।
इ॒ळस्
प॒दे
प्रति
हर्या
घृ॒ताची॑म्
।
Halfverse: c
वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ।।
वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒ त्वेअह्ना॑म्
वर्ष्म॑न्
पृथि॒व्याः
सु॑दिन॒त्वे
अह्ना॑म्
वर्ष्म॑न्
पृथि॒व्याः
सु॑दिन॒त्वे
अह्ना॑म्
Halfverse: d
ऊ॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ।।
ऊ॒र्ध्वः
भ॑व
सुक्रतो
देवय॒ज्या
।।
ऊ॒र्ध्वो
भ॑व
सुक्रतो
देवय॒ज्या
।।
Verse: 2
Halfverse: a
आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वैः॑ ।
आ दे॒वाना॑मग्र॒यावे॒ह या॑तु
आ
दे॒वाना॑म्
अग्र॒यावा
इ॒ह
या॑तु
आ
दे॒वाना॑म्
अग्र॒यावे॒ह
या॑तु
Halfverse: b
नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वैः॑ ।
नरा॒शंसः
वि॒श्वरू॑पेभिः
अश्वैः
।
नरा॒शंसो
वि॒श्वरू॑पेभिर्
अश्वैः
।
Halfverse: c
ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ।।
ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो
ऋ॒तस्य
प॒था
नम॑सा
मि॒येधः
ऋ॒तस्य
प॒था
नम॑सा
मि॒येधो
Halfverse: d
दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ।।
दे॒वेभ्यः
दे॒वत॑मः
सुषूदत्
।।
दे॒वेभि॑यो
दे॒वत॑मः
सुषूदत्
।।
Verse: 3
Halfverse: a
श॑श्वत्त॒ममी॑ळते दू॒त्या॑य ह॒विष्म॑न्तो मनु॒ष्या॑सो अ॒ग्निम् ।
श॑श्वत्त॒ममी॑ळते दू॒त्या॑य
शश्वत्त॒मम्
ईळते
दू॒त्या॑य
शश्वत्त॒मम्
ईळते
दू॒तिया॑य
Halfverse: b
ह॒विष्म॑न्तो मनु॒ष्या॑सो अ॒ग्निम् ।
ह॒विष्म॑न्तः
मनु॒ष्या॑सः
अ॒ग्निम्
।
ह॒विष्म॑न्तो
मनु॒षिया॑सो
अ॒ग्निम्
।
Halfverse: c
वहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ।।
वहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॑न
वहि॑ष्ठैः
अश्वैः
सु॒वृता
रथे॑न
वहि॑ष्ठैर्
अश्वैः
सु॒वृता
रथे॑न
Halfverse: d
आ दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ।।
आ
दे॒वान्
वक्षि
नि
स॑द
इ॒ह
होता
।।
आ
दे॒वान्
वक्षि
नि
ष॑दे॒ह
होता
।।
Verse: 4
Halfverse: a
वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे ।
वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा
वि
प्र॑थताम्
दे॒वजु॑ष्टम्
तिर॒श्चा
वि
प्र॑थतां
दे॒वजु॑ष्टं
तिर॒श्चा
Halfverse: b
दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे ।
दी॒र्घम्
द्रा॒घ्मा
सु॑र॒भि
भू॑तु
अ॒स्मे
।
दी॒र्घं
द्रा॒घ्मा
सु॑र॒भि
भू॑तु
अ॒स्मे
।
Halfverse: c
अहे॑ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ।।
अहे॑ळता॒ मन॑सा देव बर्हिर्
अहे॑ळता
मन॑सा
देव
बर्हिः
अहे॑ळता
मन॑सा
देव
बर्हिर्
Halfverse: d
इन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ।।
इन्द्र॑ज्येष्ठान्
उश॒तः
य॑क्षि
दे॒वान्
।।
इन्द्र॑ज्येष्ठाँ
उश॒तो
य॑क्षि
दे॒वान्
।।
Verse: 5
Halfverse: a
दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् ।
दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः
दि॒वः
वा
सानु
स्पृ॒शत+
वरी॑यः
दि॒वो
वा
सानु
स्पृ॒शता
वरी॑यः
Halfverse: b
पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् ।
पृ॑थि॒व्या
वा
मात्र॑या
वि
श्र॑यध्वम्
।
पृ॑थि॒व्या
वा
मात्र॑या
वि
श्र॑यध्वम्
।
Halfverse: c
उ॑श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वम् ।।
उ॑श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्
उश॒तीः
द्वा॑रः
महि॒ना
म॒हद्भिः
उश॒तीर्
द्वारो
महि॒ना
म॒हद्भि॑र्
Halfverse: d
दे॒वं रथं॑ रथ॒युर्धा॑रयध्वम् ।।
दे॒वम्
रथ॑म्
रथ॒युः
धा॑रयध्वम्
।।
दे॒वं
रथं
रथ॒युर्
धारयध्वम्
।।
Verse: 6
Halfverse: a
दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे
दे॒वी
दि॒वः
दु॑हि॒तरा
सुशि॒ल्पे
दे॒वी
दि॒वो
दु॑हि॒तरा
सुशि॒ल्पे
Halfverse: b
उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
उ॒षासा॒नक्ता
सदताम्
नि
योनौ
।
उ॒षासा॒नक्ता
सदतां
नि
योनौ
।
Halfverse: c
आ वां॑ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ।।
आ वां॑ दे॒वास॑ उशती उ॒शन्त
आ
वा॑म्
दे॒वासः
उशती
उ॒शन्तः
आ
वां
दे॒वास
उशती
उ॒शन्त
Halfverse: d
उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ।।
उ॒रौ
सी॑दन्तु
सुभगे
उ॒पस्थे
।।
उ॒रौ
सी॑दन्तु
सुभगे
उ॒पस्थे
।।
Verse: 7
Halfverse: a
ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ ।
ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः
ऊ॒र्ध्वः
ग्रावा
बृ॒हत्
अ॒ग्निः
समि॑द्धः
ऊ॒र्ध्वो
ग्रावा
बृ॒हद्
अ॒ग्निः
समि॑द्धः
Halfverse: b
प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ ।
प्रि॒या
धामा॑नि
अदि॑तेः
उ॒पस्थे
।
प्रि॒या
धामा॑नि
अदि॑तेर्
उ॒पस्थे
।
Halfverse: c
पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ।।
पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्
पु॒रोहि॑तौ
ऋत्विजा
य॒ज्ञे
अ॒स्मिन्
पु॒रोहि॑ताव्
ऋत्विजा
य॒ज्ञे
अ॒स्मिन्
Halfverse: d
वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ।।
वि॒दुष्ट॑रा
द्रवि॑णम्
आ
य॑जेथाम्
।।
वि॒दुष्ट॑रा
द्रवि॑णम्
आ
य॑जेथाम्
।।
Verse: 8
Halfverse: a
तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा वः॑ स्यो॒नम् ।
तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य
तिस्रः
देवीः
ब॒र्हिः
इ॒दम्
वरी॑यः
तिस्रो
देवीर्
ब॒र्हिर्
इ॒दं
वरी॑य
Halfverse: b
आ सी॑दत चकृ॒मा वः॑ स्यो॒नम् ।
आ
सी॑दत
चकृ॒म+
वः
स्यो॒नम्
।
आ
सी॑दत
चकृ॒मा
वः
सियो॒नम्
।
Halfverse: c
म॑नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषन्त ।।
म॑नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषि
मनु॒ष्वत्
य॒ज्ञम्
सुधि॑ता
ह॒वींषि
मनु॒ष्वद्
य॒ज्ञं
सुधि॑ता
ह॒वींषि
Halfverse: d
इळा॑ दे॒वी घृ॒तप॑दी जुषन्त ।।
इळा
दे॒वी
घृ॒तप॑दी
जुषन्त
।।
इळा
दे॒वी
घृ॒तप॑दी
जुषन्त
।।
Verse: 9
Halfverse: a
देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः ।
देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॑ड्
देव
त्वष्टर्
यत्
ह
चारु॒त्वम्
आन॑ट्
देव
त्वष्टर्
यद्
ध
चारु॒त्वम्
आन॑ड्
Halfverse: b
यदङ्गि॑रसा॒मभ॑वः सचा॒भूः ।
यत्
अङ्गि॑रसाम्
अभ॑वः
सचा॒भूः
।
यद्
अङ्गि॑रसाम्
अभ॑वः
सचा॒भूः
।
Halfverse: c
स दे॒वाना॒म्पाथ॒ उप॒ प्र वि॒द्वाँ उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ।।
स दे॒वाना॒म्पाथ॒ उप॒ प्र वि॒द्वाँ
स
दे॒वाना॑म्
पाथः
उप
प्र
वि॒द्वान्
स
दे॒वाना॑म्
पाथ
उप
प्र
वि॒द्वाँ
Halfverse: d
उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ।।
उ॒शन्
यक्षि
द्रविणोदः
सु॒रत्नः
।।
उ॒शन्
यक्षि
द्रविणोदः
सु॒रत्नः
।।
Verse: 10
Halfverse: a
वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वाना॒म्पाथ॒ उप॑ वक्षि वि॒द्वान् ।
वन॑स्पते रश॒नया॑ नि॒यूया
वन॑स्पते
रश॒नया
नि॒यूय+
वन॑स्पते
रश॒नया
नि॒यूया
Halfverse: b
दे॒वाना॒म्पाथ॒ उप॑ वक्षि वि॒द्वान् ।
दे॒वाना॑म्
पाथः
उप
वक्षि
वि॒द्वान्
।
दे॒वाना॑म्
पाथ
उप
वक्षि
वि॒द्वान्
।
Halfverse: c
स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा॑पृथि॒वी हव॑म्मे ।।
स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्य्
स्वदा॑ति
दे॒वः
कृ॒णव॑त्
ह॒वींषि
स्वदा॑ति
दे॒वः
कृ॒णव॑द्
ध॒वींषि
Halfverse: d
अव॑तां॒ द्यावा॑पृथि॒वी हव॑म्मे ।।
अव॑ताम्
द्यावा॑पृथि॒वी
हव॑म्
मे
।।
अव॑तां
द्यावा॑पृथि॒वी
हव॑म्
मे
।।
Verse: 11
Halfverse: a
आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इन्द्रं॑ दि॒वो म॒रुतो॑ अ॒न्तरि॑क्षात् ।
आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न
आ
अ॑ग्ने
वह
वरु॑णम्
इ॒ष्टये
नः
आग्ने
वह
वरु॑णम्
इ॒ष्टये
न
Halfverse: b
इन्द्रं॑ दि॒वो म॒रुतो॑ अ॒न्तरि॑क्षात् ।
इन्द्र॑म्
दि॒वः
म॒रुतः
अ॒न्तरि॑क्षात्
।
इन्द्रं
दि॒वो
म॒रुतो
अ॒न्तरि॑क्षात्
।
Halfverse: c
सीद॑न्तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ।।
सीद॑न्तु ब॒र्हिर्विश्व॒ आ यज॑त्राः
सीद॑न्तु
ब॒र्हिः
विश्वे
आ
यज॑त्राः
सीद॑न्तु
ब॒र्हिर्
विश्व
आ
यज॑त्राः
Halfverse: d
स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ।।
स्वाहा
दे॒वाः
अ॒मृताः
मादयन्ताम्
।।
स्वाहा
दे॒वा
अ॒मृता
मादयन्ताम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.