TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 908
Previous part

Hymn: 71_(897) 
Verse: 1 
Halfverse: a    बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः ।
   
बृह॑स्पते प्रथ॒मं वा॒चो अग्रं
   
बृह॑स्पते प्रथ॒मम् वा॒चः अग्र॑म्
   
बृह॑स्पते प्रथ॒मं वा॒चो अग्रं

Halfverse: b    
यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः ।
   
यत् प्र ऐर॑त नाम॒धेय॑म् दधा॑नाः
   
यत् प्रैर॑त नाम॒धेयं दधा॑नाः

Halfverse: c    
यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ।।
   
यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्
   
यत् एषाम् श्रेष्ठ॑म् यत् अरि॒प्रम् आसी॑त्
   
यद् एषां श्रेष्ठं यद् अरि॒प्रम् आसी॑त्

Halfverse: d    
प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ।।
   
प्रे॒णा तत् एषाम् निहि॑तम् गुहा आ॒विः ।।
   
प्रे॒णा तद् एषां निहि॑तं गुहा॒विः ।।


Verse: 2 
Halfverse: a    
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
   
सक्तु॑मिव॒ तित॑उना पु॒नन्तो
   
सक्तु॑म् इव तित॑उना पु॒नन्तः
   
सक्तु॑म् इव तित॑उना पु॒नन्तो

Halfverse: b    
यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
   
यत्र धीराः मन॑सा वाच॑म् अक्र॑त
   
यत्र धीरा मन॑सा वाच॑म् अक्र॑त

Halfverse: c    
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ।।
   
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते
   
अत्र+ सखा॑यः स॒ख्यानि जानते
   
अत्रा सखा॑यः सखि॒यानि जानते

Halfverse: d    
भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ।।
   
भ॒द्रा ए॑षाम् ल॒क्ष्मीः निहि॑ता अधि वा॒चि ।।
   
भ॒द्रैषां ल॒क्ष्मीर् निहि॒ताधि वा॒चि ।।


Verse: 3 
Halfverse: a    
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् ।
   
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑मायन्
   
य॒ज्ञेन वा॒चः प॑द॒वीय॑म् आयन्
   
य॒ज्ञेन वा॒चः प॑द॒वीय॑म् आयन्

Halfverse: b    
तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् ।
   
ताम् अनु अविन्दन् ऋषि॑षु प्रवि॑ष्टाम्
   
ताम् अन्व् अविन्दन्न् ऋषि॑षु प्रवि॑ष्टाम्

Halfverse: c    
तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ।।
   
तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा
   
ताम् आ॒भृत्य+ वि अ॑दधुः पुरु॒त्रा
   
ताम् आ॒भृत्या वि अ॑दधुः पुरु॒त्रा

Halfverse: d    
तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ।।
   
ताम् स॒प्त रे॒भाः अ॒भि सम् नवन्ते ।।
   
तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ।।


Verse: 4 
Halfverse: a    
उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम् ।
   
उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑म्
   
उ॒त त्वः पश्य॑न् द॑दर्श वाच॑म्
   
उ॒त त्वः पश्य॑न् द॑दर्श वाच॑म्

Halfverse: b    
उ॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम् ।
   
उ॒त त्वः शृ॒ण्वन् शृ॑णोति एनाम्
   
उ॒त त्वः शृ॒ण्वन् शृ॑णोति एनाम्

Halfverse: c    
उ॒तो त्व॑स्मै त॒न्वं॒ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।।
   
उ॒तो त्व॑स्मै त॒न्वं॒ वि स॑स्रे
   
उ॒त त्वस्मै त॒न्व॑म् वि स॑स्रे
   
उ॒तो तु॑वस्मै त॒नुवं वि स॑स्रे

Halfverse: d    
जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।।
   
जा॒या इ॑व पत्ये उश॒ती सु॒वासाः ।।
   
जा॒येव पत्य उश॒ती सु॒वासाः ।।


Verse: 5 
Halfverse: a    
उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।
   
उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहुर्
   
उ॒त त्व॑म् स॒ख्ये स्थि॒रपी॑तम् आहुः
   
उ॒त त्वं स॒ख्ये स्थि॒रपी॑तम् आहुर्

Halfverse: b    
नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।
   
ए॑नम् हिन्वन्ति अपि वाजि॑नेषु
   
नैनं हिन्वन्ति अपि वाजि॑नेषु

Halfverse: c    
अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑प॒लाम॑पु॒ष्पाम् ।।
   
अधे॑न्वा चरति मा॒ययै॒ष
   
अधे॑न्वा चरति मा॒यया ए॒ष
   
अधे॑नुवा चरति मा॒ययै॒ष

Halfverse: d    
वाचं॑ शुश्रु॒वाँ अ॑प॒लाम॑पु॒ष्पाम् ।।
   
वाच॑म् शुश्रु॒वान् अप॒लाम् अपु॒ष्पाम् ।।
   
वाचं शुश्रु॒वाँ अ॑प॒लाम् अपु॒ष्पाम् ।।


Verse: 6 
Halfverse: a    
यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
   
यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं
   
यः ति॒त्याज सचि॒विद॑म् सखा॑यम्
   
यस् ति॒त्याज सचि॒विदं सखा॑यं

Halfverse: b    
न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
   
तस्य वा॒चि अपि भा॒गः अ॑स्ति
   
तस्य वा॒चि अपि भा॒गो अ॑स्ति

Halfverse: c    
यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ।।
   
यदीं॑ शृ॒णोत्यल॑कं शृणोति
   
यत् ईम् शृ॒णोति अल॑कम् शृणोति
   
यद् ईं शृ॒णोति अल॑कं शृणोति

Halfverse: d    
न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ।।
   
न॒हि प्र॒वेद सुकृ॒तस्य पन्था॑म् ।।
   
न॒हि प्र॒वेद सुकृ॒तस्य पन्था॑म् ।।


Verse: 7 
Halfverse: a    
अ॑क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यो मनोज॒वेष्वस॑मा बभूवुः ।
   
अ॑क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यो
   
अक्ष॒ण्वन्तः कर्ण॑वन्तः सखा॑यः
   
अक्ष॒ण्वन्तः कर्ण॑वन्तः सखा॑यो

Halfverse: b    
मनोज॒वेष्वस॑मा बभूवुः ।
   
म॑नोज॒वेषु अस॑माः बभूवुः
   
म॑नोज॒वेषु अस॑मा बभूवुः

Halfverse: c    
आ॑द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ।।
   
आ॑द॒घ्नास॑ उपक॒क्षास॑ उ त्वे
   
आद॒घ्नासः उपक॒क्षासः त्वे
   
आद॒घ्नास उपक॒क्षास त्वे

Halfverse: d    
ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ।।
   
ह्र॒दाः इ॑व स्नात्वाः त्वे ददृश्रे ।।
   
ह्र॒दा इ॑व स्नात्वा त्वे ददृश्रे ।।


Verse: 8 
Halfverse: a    
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः ।
   
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु
   
हृ॒दा त॒ष्टेषु मन॑सः ज॒वेषु
   
हृ॒दा त॒ष्टेषु मन॑सो ज॒वेषु

Halfverse: b    
यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः ।
   
यत् ब्राह्म॒णाः सं॒यज॑न्ते सखा॑यः
   
यद् ब्राह्म॒णाः सं॒यज॑न्ते सखा॑यः

Halfverse: c    
अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ।।
   
अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॑र्
   
अत्र अह त्वम् वि ज॑हुः वे॒द्याभिः
   
अत्राह त्वं वि ज॑हुर् वेदि॒याभि॑र्

Halfverse: d    
ओह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ।।
   
ओह॑ब्रह्माणः वि च॑रन्ति त्वे ।।
   
ओह॑ब्रह्माणो वि च॑रन्ति त्वे ।।


Verse: 9 
Halfverse: a    
इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः ।
   
इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति
   
इ॒मे ये अ॒र्वाक् प॒रः चर॑न्ति
   
इ॒मे ये नार्वाङ् प॒रश् चर॑न्ति

Halfverse: b    
न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः ।
   
ब्रा॑ह्म॒णासः सु॒तेक॑रासः
   
ब्रा॑ह्म॒णासो सु॒तेक॑रासः

Halfverse: c    
त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ।।
   
त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया
   
ते ए॒ते वाच॑म् अभि॒पद्य पा॒पया
   
ए॒ते वाच॑म् अभि॒पद्य पा॒पया

Halfverse: d    
सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ।।
   
सि॒रीः तन्त्र॑म् तन्वते अप्र॑जज्ञयः ।।
   
सि॒रीस् तन्त्रं तन्वते अप्र॑जज्ञयः ।।


Verse: 10 
Halfverse: a    
सर्वे॑ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः ।
   
सर्वे॑ नन्दन्ति य॒शसाग॑तेन
   
सर्वे नन्दन्ति य॒शसा आग॑तेन
   
सर्वे नन्दन्ति य॒शसाग॑तेन

Halfverse: b    
सभासा॒हेन॒ सख्या॒ सखा॑यः ।
   
स॑भासा॒हेन सख्या सखा॑यः
   
स॑भासा॒हेन सखि॑या सखा॑यः

Halfverse: c    
कि॑ल्बिष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ।।
   
कि॑ल्बिष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षाम्
   
किल्बिष॒स्पृत् पितु॒षणिः हि ए॑षाम्
   
किल्बिष॒स्पृत् पितु॒षणि॑र् हि ए॑षाम्

Halfverse: d    
अरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ।।
   
अर॑म् हि॒तः भव॑ति वाजि॑नाय ।।
   
अरं हि॒तो भव॑ति वाजि॑नाय ।।


Verse: 11 
Halfverse: a    
ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।
   
ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्
   
ऋ॒चाम् त्वः पोष॑म् आस्ते पुपु॒ष्वान्
   
ऋ॒चां तु॑वः पोष॑म् आस्ते पुपु॒ष्वान्

Halfverse: b    
गाय॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।
   
गा॑य॒त्रम् त्वः गायति शक्व॑रीषु
   
गा॑य॒त्रं त्वो गायति शक्व॑रीषु

Halfverse: c    
ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ।।
   
ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां
   
ब्र॒ह्मा त्वः वद॑ति जातवि॒द्याम्
   
ब्र॒ह्मा तु॑वो वद॑ति जातवि॒द्यां

Halfverse: d    
य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ।।
   
य॒ज्ञस्य मात्रा॑म् वि मि॑मीते त्वः ।।
   
य॒ज्ञस्य मात्रां वि मि॑मीत त्वः ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.