TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 909
Hymn: 72_(898)
Verse: 1
Halfverse: a
दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ ।
दे॒वानां॒ नु व॒यं जाना
दे॒वाना॑म्
नु
व॒यम्
जाना
दे॒वानां
नु
व॒यं
जाना
Halfverse: b
प्र वो॑चाम विप॒न्यया॑ ।
प्र
वो॑चाम
विप॒न्यया
।
प्र
वो॑चाम
विप॒न्यया
।
Halfverse: c
उ॒क्थेषु॑ श॒स्यमा॑नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ।।
उ॒क्थेषु॑ श॒स्यमा॑नेषु
उ॒क्थेषु
श॒स्यमा॑नेषु
उ॒क्थेषु
श॒स्यमा॑नेषु
Halfverse: d
यः पश्या॒दुत्त॑रे यु॒गे ।।
यः
पश्या॑त्
उत्त॑रे
यु॒गे
।।
यः
पश्या॑द्
उत्त॑रे
यु॒गे
।।
Verse: 2
Halfverse: a
ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् ।
ब्रह्म॑ण॒स्पति॑रे॒ता
ब्रह्म॑णः
पतिः
ए॒ता
ब्रह्म॑णस्
पति॑र्
ए॒ता
Halfverse: b
सं क॒र्मार॑ इवाधमत् ।
सम्
क॒र्मारः
इव
अधमत्
।
सं
क॒र्मार
इवाधमत्
।
Halfverse: c
दे॒वाना॑म्पू॒र्व्ये यु॒गे ऽस॑तः॒ सद॑जायत ।।
दे॒वाना॑म्पू॒र्व्ये यु॒गे
दे॒वाना॑म्
पू॒र्व्ये
यु॒गे
दे॒वाना॑म्
पूर्वि॒ये
यु॒गे
Halfverse: d
ऽस॑तः॒ सद॑जायत ।।
अस॑तः
सत्
अजायत
।।
अस॑तः
सद्
अजायत
।।
Verse: 3
Halfverse: a
दे॒वानां॑ यु॒गे प्र॑थ॒मे ऽस॑तः॒ सद॑जायत ।
दे॒वानां॑ यु॒गे प्र॑थ॒मे
दे॒वाना॑म्
यु॒गे
प्र॑थ॒मे
दे॒वानां
यु॒गे
प्र॑थ॒मे
Halfverse: b
ऽस॑तः॒ सद॑जायत ।
अस॑तः
सत्
अजायत
।
अस॑तः
सद्
अजायत
।
Halfverse: c
तदाशा॒ अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ।।
तदाशा॒ अन्व॑जायन्त
तत्
आशाः
अनु
अजायन्त
तद्
आशा
अन्व्
अजायन्त
Halfverse: d
तदु॑त्ता॒नप॑द॒स्परि॑ ।।
तत्
उत्ता॒नप॑दः
परि
।।
तद्
उत्ता॒नप॑दस्
परि
।।
Verse: 4
Halfverse: a
भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा॑ अजायन्त ।
भूर्ज॑ज्ञ उत्ता॒नप॑दो
भूः
ज॑ज्ञे
उत्ता॒नप॑दः
भूर्
जज्ञ
उत्ता॒नप॑दो
Halfverse: b
भु॒व आशा॑ अजायन्त ।
भु॒वः
आशाः
अजायन्त
।
भु॒व
आशा
अजायन्त
।
Halfverse: c
अदि॑ते॒र्दक्षो॑ अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ।।
अदि॑ते॒र्दक्षो॑ अजायत
अदि॑तेः
दक्षः
अजायत
अदि॑तेर्
दक्षो
ऽजायत
!
Halfverse: d
दक्षा॒द्वदि॑तिः॒ परि॑ ।।
दक्षा॑त्
उ
अदि॑तिः
परि
।।
दक्षा॑द्
उ
अदि॑तिः
परि
।।
Verse: 5
Halfverse: a
अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ ।
अदि॑ति॒र्ह्यज॑निष्ट
अदि॑तिः
हि
अज॑निष्ट
अदि॑तिर्
हि
अज॑निष्ट
Halfverse: b
दक्ष॒ या दु॑हि॒ता तव॑ ।
दक्ष
या
दु॑हि॒ता
तव
।
दक्ष
या
दु॑हि॒ता
तव
।
Halfverse: c
तां दे॒वा अन्व॑जायन्त भ॒द्रा अ॒मृत॑बन्धवः ।।
तां दे॒वा अन्व॑जायन्त
ताम्
दे॒वाः
अनु
अजायन्त
तां
दे॒वा
अन्व्
अजायन्त
Halfverse: d
भ॒द्रा अ॒मृत॑बन्धवः ।।
भ॒द्राः
अ॒मृत॑बन्धवः
।।
भ॒द्रा
अ॒मृत॑बन्धवः
।।
Verse: 6
Halfverse: a
यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत ।
यद्दे॑वा अ॒दः स॑लि॒ले
यत्
देवाः
अ॒दः
स॑लि॒ले
यद्
देवा
अ॒दः
स॑लि॒ले
Halfverse: b
सुसं॑रब्धा॒ अति॑ष्ठत ।
सुसं॑रब्धाः
अति॑ष्ठत
।
सुसं॑रब्धा
अति॑ष्ठत
।
Halfverse: c
अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ।।
अत्रा॑ वो॒ नृत्य॑तामिव
अत्र+
वः
नृत्य॑ताम्
इव
अत्रा
वो
नृत्य॑ताम्
इव
Halfverse: d
ती॒व्रो रे॒णुरपा॑यत ।।
ती॒व्रः
रे॒णुः
अप
आयत
।।
ती॒व्रो
रे॒णुर्
अपा॑यत
।।
Verse: 7
Halfverse: a
यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत ।
यद्दे॑वा॒ यत॑यो यथा ।!।
यत्
देवाः
यत॑यः
यथा
यद्
देवा
यत॑यो
यथा
Halfverse: b
भुव॑ना॒न्यपि॑न्वत ।
भुव॑नानि
अपि॑न्वत
।
भुव॑नानि
अपि॑न्वत
।
Halfverse: c
अत्रा॑ समु॒द्र आ गू॒ऴमा सूर्य॑मजभर्तन ।।
अत्रा॑ समु॒द्र आ गू॒ऴम्
अत्र+
समु॒द्रे
आ
गू॒ऴम्
अत्रा
समु॒द्र
आ
गू॒ऴम्
Halfverse: d
आ सूर्य॑मजभर्तन ।।
आ
सूर्य॑म्
अजभर्तन
।।
आ
सूर्य॑म्
अजभर्तन
।।
Verse: 8
Halfverse: a
अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व॒स्परि॑ ।
अ॒ष्टौ पु॒त्रासो॒ अदि॑तेर्
अ॒ष्टौ
पु॒त्रासः
अदि॑तेः
अ॒ष्टौ
पु॒त्रासो
अदि॑तेर्
Halfverse: b
ये जा॒तास्त॒न्व॒स्परि॑ ।
ये
जा॒ताः
त॒न्वः
परि
।
ये
जा॒तास्
त॒नुव॑स्
परि
।
Halfverse: c
दे॒वाँ उप॒ प्रैत्स॒प्तभिः॒ परा॑ मार्ता॒ण्डमा॑स्यत् ।।
दे॒वाँ उप॒ प्रैत्स॒प्तभिः
दे॒वान्
उप
प्र
ऐ॑त्
स॒प्तभिः
दे॒वाँ
उप
प्रैत्
स॒प्तभिः
Halfverse: d
परा॑ मार्ता॒ण्डमा॑स्यत् ।।
परा
मार्ता॒ण्डम्
आस्यत्
।।
परा
मार्ता॒ण्डम्
आसियत्
।।
Verse: 9
Halfverse: a
स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् ।
स॒प्तभिः॑ पु॒त्रैरदि॑तिर्
स॒प्तभिः
पु॒त्रैः
अदि॑तिः
स॒प्तभिः
पु॒त्रैर्
अदि॑तिर्
Halfverse: b
उप॒ प्रैत्पू॒र्व्यं यु॒गम् ।
उप
प्र
ऐ॑त्
पू॒र्व्यम्
यु॒गम्
।
उप
प्रैत्
पूर्वि॒यं
यु॒गम्
।
Halfverse: c
प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्ता॒ण्डमाभ॑रत् ।।
प्र॒जायै॑ मृ॒त्यवे॑ त्वत्
प्र॒जायै
मृ॒त्यवे
त्वत्
प्र॒जायै
मृ॒त्यवे
तुवत्
Halfverse: d
पुन॑र्मार्ता॒ण्डमाभ॑रत् ।।
पुन॑र्
मार्ता॒ण्डम्
आ
अ॑भरत्
।।
पुन॑र्
मार्ता॒ण्डम्
आभ॑रत्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.