TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 910
Hymn: 73_(899)
Verse: 1
Halfverse: a
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय
जनि॑ष्ठाः
उ॒ग्रः
सह॑से
तु॒राय
जनि॑ष्ठा
उ॒ग्रः
सह॑से
तु॒राय
Halfverse: b
म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
म॒न्द्रः
ओजि॑ष्ठः
बहु॒लाभि॑मानः
।
म॒न्द्र
ओजि॑ष्ठो
बहु॒लाभि॑मानः
।
Halfverse: c
अव॑र्ध॒न्निन्द्र॑म्म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ।।
अव॑र्ध॒न्निन्द्र॑म्म॒रुत॑श्चि॒दत्र
अव॑र्धन्
इन्द्र॑म्
म॒रुतः
चित्
अत्र
अव॑र्धन्न्
इन्द्र॑म्
म॒रुत॑श्
चिद्
अत्र
Halfverse: d
मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ।।
मा॒ता
यत्
वी॒रम्
द॒धन॑त्
धनि॑ष्ठा
।।
मा॒ता
यद्
वी॒रं
द॒धन॑द्
धनि॑ष्ठा
।।
Verse: 2
Halfverse: a
द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः॑ पु॒रू शंसे॑न वावृधु॒ष्ट इन्द्र॑म् ।
द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः
द्रु॒हः
निष॑त्ता
पृश॒नी
चि॑त्
एवैः
द्रु॒हो
निष॑त्ता
पृश॒नी
चि॑द्
एवैः
Halfverse: b
पु॒रू शंसे॑न वावृधु॒ष्ट इन्द्र॑म् ।
पु॒रु+
शंसे॑न
वावृधुः
ते
इन्द्र॑म्
।
पु॒रू
शंसे॑न
वावृधुष्
ट
इन्द्र॑म्
।
Halfverse: c
अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भाः॑ ।।
अ॒भीवृ॑तेव॒ ता म॑हाप॒देन
अ॒भीवृ॑ता
इव
ता
म॑हाप॒देन
अ॒भीवृ॑तेव
ता
म॑हाप॒देन
Halfverse: d
ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भाः॑ ।।
ध्वा॒न्तात्
प्रपि॒त्वात्
उत्
अरन्त
गर्भाः
।।
ध्वा॒न्तात्
प्रपि॒त्वाद्
उद्
अरन्त
गर्भाः
।।
Verse: 3
Halfverse: a
ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ ।
ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॑स्य्
ऋ॒ष्वा
ते
पादा
प्र
यत्
जिगा॑सि
ऋ॒ष्वा
ते
पादा
प्र
यज्
जिगा॑सि
Halfverse: b
अव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ ।
अव॑र्धन्
वाजा
उ॒त
ये
चि॑त्
अत्र
।
अव॑र्धन्
वाजा
उ॒त
ये
चि॑द्
अत्र
।
Halfverse: c
त्वमि॑न्द्र सालावृ॒कान्स॒हस्र॑मा॒सन्द॑धिषे अ॒श्विना व॑वृत्याः ।।
त्वमि॑न्द्र सालावृ॒कान्स॒हस्र॑म्
त्वम्
इन्द्र
सालावृ॒कान्
स॒हस्र॑म्
तु॒वम्
इन्द्र
सालावृ॒कान्
स॒हस्र॑म्
Halfverse: d
आ॒सन्द॑धिषे अ॒श्विना व॑वृत्याः ।।
आ॒सन्
दधिषे
अ॒श्विना
आ
व॑वृत्याः
।।
आ॒सन्
दधिषे
अ॒श्विना
व॑वृत्याः
।।
Verse: 4
Halfverse: a
स॑म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि ।
स॑म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञम्
सम॒ना
तूर्णिः
उप
यासि
य॒ज्ञम्
सम॒ना
तूर्णि॑र्
उप
यासि
य॒ज्ञम्
Halfverse: b
आ नास॑त्या स॒ख्याय॑ वक्षि ।
आ
नास॑त्या
स॒ख्याय
वक्षि
।
आ
नास॑तिया
सखि॒याय
वक्षि
।
Halfverse: c
व॒साव्या॑मिन्द्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ।।
व॒साव्या॑मिन्द्र धारयः स॒हस्रा
व॒साव्या॑म्
इन्द्र
धारयः
स॒हस्रा
व॒साव्या॑म्
इन्द्र
धारयः
स॒हस्रा
Halfverse: d
॑अ॒श्विना॑ शूर ददतुर्म॒घानि॑ ।।
अ॒श्विना
शूर
ददतुः
म॒घानि
।।
अ॒श्विना
शूर
ददतुर्
म॒घानि
।।
Verse: 5
Halfverse: a
मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ॑म् ।
मन्द॑मान ऋ॒तादधि॑ प्र॒जायै
मन्द॑मानः
ऋ॒तात्
अधि
प्र॒जायै
मन्द॑मान
ऋ॒ताद्
अधि
प्र॒जायै
Halfverse: b
सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ॑म् ।
सखि॑भिः
इन्द्रः
इषि॒रेभिः
अर्थ॑म्
।
सखि॑भिर्
इन्द्र
इषि॒रेभि॑र्
अर्थ॑म्
।
Halfverse: c
आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा अ॑वप॒त्तमां॑सि ।।
आभि॒र्हि मा॒ याउप॒ दस्यु॒मागा॑न्
आ
आ॑भिः
हि
मा॒याः
उप
दस्यु॑म्
आ
अगा॑त्
आभि॑र्
हि
मा॒या
उप
दस्यु॑म्
आगा॑न्
Halfverse: d
मिहः॒ प्र त॒म्रा अ॑वप॒त्तमां॑सि ।।
मिहः
प्र
त॒म्राः
अ॑वपत्
तमां॑सि
।।
मिहः
प्र
त॒म्रा
अ॑वपत्
तमां॑सि
।।
Verse: 6
Halfverse: a
सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निन्द्र॑ उ॒षसो॒ यथानः॑ ।
सना॑माना चिद्ध्वसयो॒ न्य॑स्मा
सना॑माना
चित्
ध्वसयः
नि
अ॑स्मै
सना॑माना
चिद्
ध्वसयो
नि
अ॑स्मा
Halfverse: b
अवा॑ह॒न्निन्द्र॑ उ॒षसो॒ यथानः॑ ।
अव
अहन्
इन्द्रः
उ॒षसः
यथा
अनः
।
अवा॑हन्न्
इन्द्र
उ॒षसो
यथानः
।
Halfverse: c
ऋ॒ष्वैर॑गछः॒ सखि॑भि॒र्निका॑मैः सा॒कम्प्र॑ति॒ष्ठा हृद्या॑ जघन्थ ।।
ऋ॒ष्वैर॑गछः॒ सखि॑भि॒र्निका॑मैः
ऋ॒ष्वैः
अ॑गछः
सखि॑भिः
निका॑मैः
ऋ॒ष्वैर्
अगछः
सखि॑भिर्
निका॑मैः
Halfverse: d
सा॒कम्प्र॑ति॒ष्ठा हृद्या॑ जघन्थ ।
सा॒कम्
प्रति॒ष्ठा
हृद्या
जघन्थ
।।
सा॒कम्
प्रति॒ष्ठा
हृदि॑या
जघन्थ
।।
Verse: 7
Halfverse: a
त्वं ज॑घन्थ॒ नमु॑चिम्मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यम् ।
त्वं ज॑घन्थ॒ नमु॑चिम्मख॒स्युं
त्वम्
जघन्थ
नमु॑चिम्
मख॒स्युम्
तु॒वं
ज॑घन्थ
नमु॑चिम्
मख॒स्युं
Halfverse: b
दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यम् ।
दास॑म्
कृण्वा॒नः
ऋष॑ये
विमा॑यम्
।
दासं
कृण्वा॒न
ऋष॑ये
विमा॑यम्
।
Halfverse: c
त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्राञ्ज॑सेव॒ याना॑न् ।।
त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्
त्वम्
चकर्थ
मन॑वे
स्यो॒नान्
तु॒वं
च॑कर्थ
मन॑वे
सियो॒नान्
Halfverse: d
प॒थो दे॑व॒त्राञ्ज॑सेव॒ याना॑न् ।।
प॒थः
दे॑व॒त्रा
अञ्ज॑सा
इव
याना॑न्
।।
प॒थो
दे॑व॒त्रा
अञ्ज॑सेव
याना॑न्
।।
Verse: 8
Halfverse: a
त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इन्द्र दधिषे॒ गभ॑स्तौ ।
त्वमे॒तानि॑ पप्रिषे॒ वि नाम
त्वम्
ए॒तानि
पप्रिषे
वि
नाम
तु॒वम्
ए॒तानि
पप्रिषे
वि
नाम
Halfverse: b
ईशा॑न इन्द्र दधिषे॒ गभ॑स्तौ ।
ईशा॑नः
इन्द्र
दधिषे
गभ॑स्तौ
।
ईशा॑न
इन्द्र
दधिषे
गभ॑स्तौ
।
Halfverse: c
अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ।।
अनु॑ त्वा दे॒वाः शव॑सा मदन्त्य्
अनु
त्वा
दे॒वाः
शव॑सा
मदन्ति
अनु
त्वा
दे॒वाः
शव॑सा
मदन्ति
Halfverse: d
उ॒परि॑बुध्नान्व॒निन॑श्चकर्थ ।।
उ॒परि॑बुध्नान्
व॒निनः
चकर्थ
।।
उ॒परि॑बुध्नान्
व॒निन॑श्
चकर्थ
।।
Verse: 9
Halfverse: a
च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑छद्यात् ।
च॒क्रं यद॑स्या॒प्स्वा निष॑त्तम्
च॒क्रम्
यत्
अस्य
अ॒प्सु
आ
निष॑त्तम्
च॒क्रं
यद्
अस्य
अ॒प्सु
आ
निष॑त्तम्
Halfverse: b
उ॒तो तद॑स्मै॒ मध्विच्च॑छद्यात् ।
उ॒त
उ
तत्
अस्मै
मधु
इत्
चछद्यात्
।
उ॒तो
तद्
अस्मै
मधु
इच्
चछद्यात्
।
Halfverse: c
पृ॑थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒ ओष॑धीषु ।।
पृ॑थि॒व्यामति॑षितं॒ यदूधः
पृथि॒व्याम्
अति॑षितम्
यत्
ऊध॑र्
पृथिवि॒याम्
अति॑षितं
यद्
ऊधः
Halfverse: d
पयो॒ गोष्वद॑धा॒ ओष॑धीषु ।।
पयः
गोषु
अद॑धाः
ओष॑धीषु
।।
पयो
गोषु
अद॑धा
ओष॑धीषु
।।
Verse: 10
Halfverse: a
अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म॑न्य एनम् ।
अश्वा॑दिया॒येति॒ यद्वद॑न्त्य्
अश्वा॑त्
इयाय
इति
यत्
वद॑न्ति
अश्वा॑द्
इयाय
इति
यद्
वद॑न्ति
Halfverse: b
ओज॑सो जा॒तमु॒त म॑न्य एनम् ।
ओज॑सः
जा॒तम्
उ॒त
म॑न्ये
एनम्
।
ओज॑सो
जा॒तम्
उ॒त
म॑न्य
एनम्
।
Halfverse: c
म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ।।
म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ
म॒न्योः
इ॑याय
ह॒र्म्येषु
तस्थौ
म॒न्योर्
इयाय
हर्मि॒येषु
तस्थौ
Halfverse: d
यतः॑ प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ।।
यतः
प्रज॒ज्ञे
इन्द्रः
अस्य
वेद
।।
यतः
प्रज॒ज्ञ
इन्द्रो
अस्य
वेद
।।
Verse: 11
Halfverse: a
वयः॑ सुप॒र्णा उप॑ सेदु॒रिन्द्र॑म्प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
वयः॑ सुप॒र्णा उप॑ सेदु॒रिन्द्र॑म्
वयः
सुप॒र्णाः
उप
सेदुः
इन्द्र॑म्
वयः
सुप॒र्णा
उप
सेदुर्
इन्द्र॑म्
Halfverse: b
प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
प्रि॒यमे॑धाः
ऋष॑यः
नाध॑मानाः
।
प्रि॒यमे॑धा
ऋष॑यो
नाध॑मानाः
।
Halfverse: c
अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॒स्मान्नि॒धये॑व ब॒द्धान् ।।
अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्
अप
ध्वा॒न्तम्
ऊर्णु॒हि
पू॒र्धि
चक्षुः
अप
ध्वा॒न्तम्
ऊर्णु॒हि
पू॒र्धि
चक्षु॑र्
Halfverse: d
मुमु॒ग्ध्य॒स्मान्नि॒धये॑व ब॒द्धान् ।।
मु॑मु॒ग्धि
अ॒स्मान्
नि॒धया
इव
ब॒द्धान्
।।
मु॑मु॒ग्धि
अ॒स्मान्
नि॒धये॑व
ब॒द्धान्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.