TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 911
Hymn: 74_(900)
Verse: 1
Halfverse: a
वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः ।
वसू॑नां वा चर्कृष॒ इय॑क्षन्
वसू॑नाम्
वा
चर्कृषे
इय॑क्षन्
वसू॑नाअं
वा
चर्कृषे
इय॑क्षन्
Halfverse: b
धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः ।
धि॒या
वा
य॒ज्ञैः
वा
रोद॑स्योः
।
धि॒या
वा
?
य॒ज्ञैर्
वा
रोद॑सीयोः
।
Halfverse: c
अर्व॑न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ।।
अर्व॑न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ
अर्व॑न्तः
वा
ये
र॑यि॒मन्तः
सा॒तौ
अर्व॑न्तो
वा
ये
र॑यि॒मन्तः
सा॒तौ
Halfverse: d
व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ।।
व॒नुम्
वा
ये
सु॒श्रुण॑म्
सु॒श्रुतः
धुः
।।
व॒नुं
वा
ये
सु॒श्रुणं
सु॒श्रुतो
धुः
।।
Verse: 2
Halfverse: a
हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् ।
हव॑ एषा॒मसु॑रो नक्षत॒ द्यां
हवः
एषाम्
असु॑रः
नक्षत
द्याम्
हव
एषाम्
असु॑रो
नक्षत
द्यां
Halfverse: b
श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् ।
श्र॑वस्य॒ता
मन॑सा
निंसत
क्षाम्
।
श्र॑वस्य॒ता
मन॑सा
निंसत
क्षाम्
।
Halfverse: c
चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे॑भिः कृ॒णव॑न्त॒ स्वैः ।।
चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा
चक्षा॑णाः
यत्र
सुवि॒ताय
दे॒वाः
चक्षा॑णा
यत्र
सुवि॒ताय
दे॒वा
Halfverse: d
द्यौर्न वारे॑भिः कृ॒णव॑न्त॒ स्वैः ।।
द्यौः
न
वारे॑भिः
कृ॒णव॑न्त
स्वैः
।।
द्यौर्
न
वारे॑भिः
कृ॒णव॑न्त
सु॒वैः
।।
Verse: 3
Halfverse: a
इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् ।
इ॒यमे॑षाम॒मृता॑नां॒ गीः
इ॒यम्
एषाम्
अ॒मृता॑नाम्
गीः
इ॒यम्
एषाम्
?
अ॒मृता॒नाअं
गीः
Halfverse: b
स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् ।
स॒र्वता॑ता
ये
कृ॒पण॑न्त
रत्न॑म्
।
स॒र्वता॑ता
ये
कृ॒पण॑न्त
रत्न॑म्
।
Halfverse: c
धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य॒मसा॑मि ।।
धियं॑ च य॒ज्ञं च॒ साध॑न्तस्
धिय॑म्
च
य॒ज्ञम्
च
साध॑न्तः
धियं
च
य॒ज्ञं
च
साध॑न्तस्
Halfverse: d
ते नो॑ धान्तु वस॒व्य॒मसा॑मि ।।
ते
नः
धान्तु
वस॒व्य॑म्
असा॑मि
।।
ते
नो
धान्तु
वस॒विय॑म्
असा॑मि
।।
Verse: 4
Halfverse: a
आ तत्त॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् ।
आ तत्त॑ इन्द्रा॒यवः॑ पनन्त
आ
तत्
ते
इन्द्र
आ॒यवः
पनन्त
आ
तत्
त
इन्द्र
आ॒यवः
पनन्त
Halfverse: b
अ॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् ।
अ॒भि
ये
ऊ॒र्वम्
गोम॑न्तम्
तितृ॑त्सान्
।
अ॒भि
य
ऊ॒र्वं
गोम॑न्तं
तितृ॑त्सान्
।
Halfverse: c
स॑कृ॒त्स्वं॒ ये पु॑रुपु॒त्राम्म॒हीं स॒हस्र॑धाराम्बृह॒तीं दुदु॑क्षन् ।।
स॑कृ॒त्स्वं॒ ये पु॑रुपु॒त्राम्म॒हीं
स॑कृ॒त्स्व॑म्
ये
पु॑रुपु॒त्राम्
म॒हीम्
सकृ॒त्सुवं
ये
पु॑रुपु॒त्राम्
म॒हीं
Halfverse: d
स॒हस्र॑धाराम्बृह॒तीं दुदु॑क्षन् ।।
स॒हस्र॑धाराम्
बृह॒तीम्
दुदु॑क्षन्
।।
स॒हस्र॑धाराम्
बृह॒तीं
दुदु॑क्षन्
।।
Verse: 5
Halfverse: a
शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑नतं द॒मय॑न्तम्पृत॒न्यून् ।
शची॑व॒ इन्द्र॒मव॑से कृणुध्वम्
शची॑वः
इन्द्र॑म्
अव॑से
कृणुध्वम्
शची॑व
इन्द्र॑म्
अव॑से
कृणुध्वम्
Halfverse: b
अना॑नतं द॒मय॑न्तम्पृत॒न्यून् ।
अना॑नतम्
द॒मय॑न्तम्
पृत॒न्यून्
।
अना॑नतं
द॒मय॑न्तम्
पृत॒न्यून्
।
Halfverse: c
ऋ॑भु॒क्षण॑म्म॒घवा॑नं सुवृ॒क्तिम्भर्ता॒ यो वज्रं॒ नर्य॑म्पुरु॒क्षुः ।।
ऋ॑भु॒क्षण॑म्म॒घवा॑नं सुवृ॒क्तिम्
ऋभु॒क्षण॑म्
म॒घवा॑नम्
सुवृ॒क्तिम्
ऋभु॒क्षण॑म्
म॒घवा॑नं
सुवृ॒क्तिम्
Halfverse: d
भर्ता॒ यो वज्रं॒ नर्य॑म्पुरु॒क्षुः ।।
भर्ता
यः
वज्र॑म्
नर्य॑म्
पुरु॒क्षुः
।।
भर्ता
यो
वज्रं
नरि॑यम्
पुरु॒क्षुः
।।
Verse: 6
Halfverse: a
यद्वा॒वान॑ पुरु॒तम॑म्पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः ।
यद्वा॒वान॑ पुरु॒तम॑म्पुरा॒षाळ्
यत्
वा॒वान
पुरु॒तम॑म्
पुरा॒षाट्
यद्
वा॒वान
पुरु॒तम॑म्
पुरा॒षाळ्
Halfverse: b
आ वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः ।
आ
वृ॑त्र॒हा
इन्द्रः
नामा॑नि
अप्राः
।
आ
वृ॑त्र॒हा
इन्द्रो
नामा॑नि
अप्राः
।
Halfverse: c
अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ।।
अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मान्
अचे॑ति
प्रा॒सहः
पतिः
तुवि॑ष्मान्
अचे॑ति
प्रा॒सह॑स्
पति॑स्
तुवि॑ष्मान्
Halfverse: d
यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ।।
यत्
ईम्
उ॒श्मसि
कर्त॑वे
कर॑त्
तत्
।।
यद्
ईम्
उ॒श्मसि
कर्त॑वे
कर॑त्
तत्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.