TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 911
Previous part

Hymn: 74_(900) 
Verse: 1 
Halfverse: a    वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः ।
   
वसू॑नां वा चर्कृष॒ इय॑क्षन्
   
वसू॑नाम् वा चर्कृषे इय॑क्षन्
   
वसू॑नाअं वा चर्कृषे इय॑क्षन्

Halfverse: b    
धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः ।
   
धि॒या वा य॒ज्ञैः वा रोद॑स्योः
   
धि॒या वा ? य॒ज्ञैर् वा रोद॑सीयोः

Halfverse: c    
अर्व॑न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ।।
   
अर्व॑न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ
   
अर्व॑न्तः वा ये र॑यि॒मन्तः सा॒तौ
   
अर्व॑न्तो वा ये र॑यि॒मन्तः सा॒तौ

Halfverse: d    
व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ।।
   
व॒नुम् वा ये सु॒श्रुण॑म् सु॒श्रुतः धुः ।।
   
व॒नुं वा ये सु॒श्रुणं सु॒श्रुतो धुः ।।


Verse: 2 
Halfverse: a    
हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् ।
   
हव॑ एषा॒मसु॑रो नक्षत॒ द्यां
   
हवः एषाम् असु॑रः नक्षत द्याम्
   
हव एषाम् असु॑रो नक्षत द्यां

Halfverse: b    
श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् ।
   
श्र॑वस्य॒ता मन॑सा निंसत क्षाम्
   
श्र॑वस्य॒ता मन॑सा निंसत क्षाम्

Halfverse: c    
चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे॑भिः कृ॒णव॑न्त॒ स्वैः ।।
   
चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा
   
चक्षा॑णाः यत्र सुवि॒ताय दे॒वाः
   
चक्षा॑णा यत्र सुवि॒ताय दे॒वा

Halfverse: d    
द्यौर्न वारे॑भिः कृ॒णव॑न्त॒ स्वैः ।।
   
द्यौः वारे॑भिः कृ॒णव॑न्त स्वैः ।।
   
द्यौर् वारे॑भिः कृ॒णव॑न्त सु॒वैः ।।


Verse: 3 
Halfverse: a    
इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् ।
   
इ॒यमे॑षाम॒मृता॑नां॒ गीः
   
इ॒यम् एषाम् अ॒मृता॑नाम् गीः
   
इ॒यम् एषाम् ? अ॒मृता॒नाअं गीः

Halfverse: b    
स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् ।
   
स॒र्वता॑ता ये कृ॒पण॑न्त रत्न॑म्
   
स॒र्वता॑ता ये कृ॒पण॑न्त रत्न॑म्

Halfverse: c    
धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य॒मसा॑मि ।।
   
धियं॑ च य॒ज्ञं च॒ साध॑न्तस्
   
धिय॑म् य॒ज्ञम् साध॑न्तः
   
धियं य॒ज्ञं साध॑न्तस्

Halfverse: d    
ते नो॑ धान्तु वस॒व्य॒मसा॑मि ।।
   
ते नः धान्तु वस॒व्य॑म् असा॑मि ।।
   
ते नो धान्तु वस॒विय॑म् असा॑मि ।।


Verse: 4 
Halfverse: a    
आ तत्त॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् ।
   
आ तत्त॑ इन्द्रा॒यवः॑ पनन्त
   
तत् ते इन्द्र आ॒यवः पनन्त
   
तत् इन्द्र आ॒यवः पनन्त

Halfverse: b    
अ॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् ।
   
अ॒भि ये ऊ॒र्वम् गोम॑न्तम् तितृ॑त्सान्
   
अ॒भि ऊ॒र्वं गोम॑न्तं तितृ॑त्सान्

Halfverse: c    
स॑कृ॒त्स्वं॒ ये पु॑रुपु॒त्राम्म॒हीं स॒हस्र॑धाराम्बृह॒तीं दुदु॑क्षन् ।।
   
स॑कृ॒त्स्वं॒ ये पु॑रुपु॒त्राम्म॒हीं
   
स॑कृ॒त्स्व॑म् ये पु॑रुपु॒त्राम् म॒हीम्
   
सकृ॒त्सुवं ये पु॑रुपु॒त्राम् म॒हीं

Halfverse: d    
स॒हस्र॑धाराम्बृह॒तीं दुदु॑क्षन् ।।
   
स॒हस्र॑धाराम् बृह॒तीम् दुदु॑क्षन् ।।
   
स॒हस्र॑धाराम् बृह॒तीं दुदु॑क्षन् ।।


Verse: 5 
Halfverse: a    
शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑नतं द॒मय॑न्तम्पृत॒न्यून् ।
   
शची॑व॒ इन्द्र॒मव॑से कृणुध्वम्
   
शची॑वः इन्द्र॑म् अव॑से कृणुध्वम्
   
शची॑व इन्द्र॑म् अव॑से कृणुध्वम्

Halfverse: b    
अना॑नतं द॒मय॑न्तम्पृत॒न्यून् ।
   
अना॑नतम् द॒मय॑न्तम् पृत॒न्यून्
   
अना॑नतं द॒मय॑न्तम् पृत॒न्यून्

Halfverse: c    
ऋ॑भु॒क्षण॑म्म॒घवा॑नं सुवृ॒क्तिम्भर्ता॒ यो वज्रं॒ नर्य॑म्पुरु॒क्षुः ।।
   
ऋ॑भु॒क्षण॑म्म॒घवा॑नं सुवृ॒क्तिम्
   
ऋभु॒क्षण॑म् म॒घवा॑नम् सुवृ॒क्तिम्
   
ऋभु॒क्षण॑म् म॒घवा॑नं सुवृ॒क्तिम्

Halfverse: d    
भर्ता॒ यो वज्रं॒ नर्य॑म्पुरु॒क्षुः ।।
   
भर्ता यः वज्र॑म् नर्य॑म् पुरु॒क्षुः ।।
   
भर्ता यो वज्रं नरि॑यम् पुरु॒क्षुः ।।


Verse: 6 
Halfverse: a    
यद्वा॒वान॑ पुरु॒तम॑म्पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः ।
   
यद्वा॒वान॑ पुरु॒तम॑म्पुरा॒षाळ्
   
यत् वा॒वान पुरु॒तम॑म् पुरा॒षाट्
   
यद् वा॒वान पुरु॒तम॑म् पुरा॒षाळ्

Halfverse: b    
आ वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः ।
   
वृ॑त्र॒हा इन्द्रः नामा॑नि अप्राः
   
वृ॑त्र॒हा इन्द्रो नामा॑नि अप्राः

Halfverse: c    
अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ।।
   
अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मान्
   
अचे॑ति प्रा॒सहः पतिः तुवि॑ष्मान्
   
अचे॑ति प्रा॒सह॑स् पति॑स् तुवि॑ष्मान्

Halfverse: d    
यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ।।
   
यत् ईम् उ॒श्मसि कर्त॑वे कर॑त् तत् ।।
   
यद् ईम् उ॒श्मसि कर्त॑वे कर॑त् तत् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.