TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 912
Hymn: 75_(901)
Verse: 1
Halfverse: a
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः ।
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं
प्र
सु
वः
आपः
महि॒मान॑म्
उत्त॒मम्
प्र
सु
व
आपो
महि॒मान॑म्
उत्त॒मं
Halfverse: b
का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः ।
का॒रुः
वो॑चाति
सद॑ने
वि॒वस्व॑तः
।
का॒रुर्
वोचाति
सद॑ने
वि॒वस्व॑तः
।
Halfverse: c
प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ।।
प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः
प्र
स॒प्तस॑प्त
त्रे॒धा
हि
च॑क्र॒मुः
प्र
स॒प्तस॑प्त
त्रेए॒धा
हि
च॑क्र॒मुः
Halfverse: d
प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ।।
प्र
सृत्व॑रीणाम्
अति
सिन्धुः
ओज॑सा
।।
प्र
सृत्व॑रीणाम्
अति
सिन्धु॑र्
ओज॑सा
।।
Verse: 2
Halfverse: a
प्र ते॑ ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वम् ।
प्र ते॑ ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः
प्र
ते
अरदत्
वरु॑णः
यात॑वे
प॒थः
प्र
ते
ऽरदद्
वरु॑णो
यात॑वे
प॒थः
Halfverse: b
सिन्धो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वम् ।
सिन्धो
यत्
वाजा॑न्
अ॒भि
अद्र॑वः
त्वम्
।
सिन्धो
यद्
वाजाँ
अ॒भि
अद्र॑वस्
तु॒वम्
।
Halfverse: c
भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ।।
भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना
भूम्याः
अधि
प्र॒वता
यासि
सानु॑ना
भूम्या
अधि
प्र॒वता
यासि
सानु॑ना
Halfverse: d
यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ।।
यत्
एषाम्
अग्र॑म्
जग॑ताम्
इर॒ज्यसि
।।
यद्
एषाम्
अग्रं
जग॑ताम्
इर॒ज्यसि
।।
Verse: 3
Halfverse: a
दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ ।
दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य्
दि॒वि
स्व॒नः
य॑तते
भूम्या
उ॒परि
दि॒वि
स्व॒नो
य॑तते
भूमि॑यो॒परि
Halfverse: b
अन॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ ।
अ॑न॒न्तम्
शुष्म॑म्
उत्
इयर्ति
भा॒नुना
।
अ॑न॒न्तं
शुष्म॑म्
उद्
इयर्ति
भा॒नुना
।
Halfverse: c
अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टयः॒ सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ।।
अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टयः
अ॒भ्रात्
इव
प्र
स्त॑नयन्ति
वृ॒ष्टयः
अ॒भ्राद्
इव
प्र
स्त॑नयन्ति
वृ॒ष्टयः
Halfverse: d
सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ।।
सिन्धुः
यत्
एति
वृष॒भः
न
रोरु॑वत्
।।
सिन्धु॑र्
यद्
एति
वृष॒भो
न
रोरु॑वत्
।।
Verse: 4
Halfverse: a
अ॒भि त्वा॑ सिन्धो॒ शिशु॒मिन्न मा॒तरो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ।
अ॒भि त्वा॑ सिन्धो॒ शिशु॒मिन्न मा॒तरो
अ॒भि
त्वा
सिन्धो
शिशु॑म्
इत्
न
मा॒तरः
अ॒भि
त्वा
सिन्धो
शिशु॑म्
इन्
न
मा॒तरो
Halfverse: b
वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ।
वा॒श्राः
अ॑र्षन्ति
पय॑सा
इव
धे॒नवः
।
वा॒श्रा
अ॑र्षन्ति
पय॑सेव
धे॒नवः
।
Halfverse: c
राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ॒ यदा॑सा॒मग्र॑म्प्र॒वता॒मिन॑क्षसि ।।
राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ
राजा
इव
युध्वा
नयसि
त्वम्
इत्
सिचौ
राजे॑व
युध्वा
नयसि
त्वम्
इत्
सिचौ
Halfverse: d
यदा॑सा॒मग्र॑म्प्र॒वता॒मिन॑क्षसि ।।
यत्
आसाम्
अग्र॑म्
प्र॒वता॑म्
इन॑क्षसि
।।
यद्
आसाम्
अग्र॑म्
प्र॒वता॑म्
इन॑क्षसि
।।
Verse: 5
Halfverse: a
इ॒मम्मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या ।
इ॒मम्मे॑ गङ्गे यमुने सरस्वति
इ॒मम्
मे
गङ्गे
यमुने
सरस्वति
इ॒मम्
मे
गङ्गे
यमुने
सरस्वति
Halfverse: b
शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या ।
शुतु॑द्रि
स्तोम॑म्
सचत+
परु॑ष्णि
आ
।
शुतु॑द्रि
स्तोमं
सचता
परु॑ष्णि
आ
।
Halfverse: c
अ॑सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ।।
अ॑सि॒क्न्या म॑रुद्वृधे वि॒तस्त॑या
असि॒क्न्या
म॑रुद्वृधे
वि॒तस्त॑या
असिक्नि॒या
म॑रुद्वृधे
वि॒तस्त॑या
Halfverse: d
आर्जी॑कीये शृणु॒ह्या सु॒षोम॑या ।।
आर्जी॑कीये
शृणु॒हि
आ
सु॒षोम॑या
।।
आर्जी॑कीये
शृणुहि
आ
सु॒षोम॑या
।।
Verse: 6
Halfverse: a
तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या ।
तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः
तृ॒ष्टाम॑या
प्रथ॒मम्
यात॑वे
स॒जूः
तृ॒ष्टाम॑या
प्रथ॒मं
यात॑वे
स॒जूः
Halfverse: b
सु॒सर्त्वा॑ ।!। र॒सया॑ श्वे॒त्या त्या ।
सु॒सर्त्वा
र॒सया
श्वे॒त्या
त्या
।
सु॒सर्तु॑वा
र॒सया
श्वेति॒या
ति॒या
।
Halfverse: c
त्वं सि॑न्धो॒ कुभ॑या गोम॒तीं क्रुमु॑म्मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ।।
त्वं सि॑न्धो॒ कुभ॑या गोम॒तीं क्रुमु॑म्
त्वम्
सिन्धो
कुभ॑या
गोम॒तीम्
क्रुमु॑म्
तु॒वं
सि॑न्धो
कुभ॑या
गोम॒तीं
क्रुमु॑म्
Halfverse: d
मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ।।
मे॑ह॒त्न्वा
स॒रथ॑म्
याभिः
ईय॑से
।।
मे॑हत्नु॒वा
स॒रथं
याभि॑र्
ईय॑से
।।
Verse: 7
Halfverse: a
ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां॑सि भरते॒ रजां॑सि ।
ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा
ऋजी॑ती
एनी
रुश॑ती
महि॒त्वा
ऋजी॑ति
एनी
रुश॑ती
महि॒त्वा
Halfverse: b
परि॒ ज्रयां॑सि भरते॒ रजां॑सि ।
परि
ज्रयां॑सि
भरते
रजां॑सि
।
परि
ज्रयां॑सि
भरते
रजां॑सि
।
Halfverse: c
अद॑ब्धा॒ सिन्धु॑र॒पसा॑म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ।।
अद॑ब्धा॒ सिन्धु॑र॒पसा॑म॒पस्त॑मा
अद॑ब्धा
सिन्धुः
अ॒पसा॑म्
अ॒पस्त॑मा
अद॑ब्धा
सिन्धु॑र्
अ॒पसा॑म्
अ॒पस्त॑मा
Halfverse: d
अश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ।।
अश्वा
न
चि॒त्रा
वपु॑षी
इव
दर्श॒ता
।।
अश्वा
न
चि॒त्रा
वपु॑षीव
दर्श॒ता
।।
Verse: 8
Halfverse: a
स्वश्वा॒ सिन्धुः॑ सु॒रथा॑ सु॒वासा॑ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी॑वती ।
स्वश्वा॒ सिन्धुः॑ सु॒रथा॑ सु॒वासा
स्वश्वा
सिन्धुः
सु॒रथा
सु॒वासाः
सुअश्वा
सिन्धुः
सु॒रथा
सु॒वासा
Halfverse: b
हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी॑वती ।
हि॑र॒ण्ययी
सुकृ॑ता
वा॒जिनी॑वती
।
हि॑र॒ण्ययी
सुकृ॑ता
वा॒जिनी॑वती
।
Halfverse: c
ऊर्णा॑वती युव॒तिः सी॒लमा॑वत्यु॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृध॑म् ।।
ऊर्णा॑वती युव॒तिः सी॒लमा॑वत्य्
ऊर्णा॑वती
युव॒तिः
सी॒लमा॑वती
ऊर्णा॑वती
युव॒तिः
सी॒लमा॑वती
Halfverse: d
उ॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृध॑म् ।।
उ॒त
अधि
वस्ते
सु॒भगा
मधु॒वृध॑म्
।।
उ॒ताधि
वस्ते
सु॒भगा
मधु॒वृध॑म्
।।
Verse: 9
Halfverse: a
सु॒खं रथं॑ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ ।
सु॒खं रथं॑ युयुजे॒ सिन्धु॑र॒श्विनं
सु॒खम्
रथ॑म्
युयुजे
सिन्धुः
अ॒श्विन॑म्
सु॒खं
रथं
युयुजे
सिन्धु॑र्
अ॒श्विनं
Halfverse: b
तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ ।
तेन
वाज॑म्
सनिषत्
अ॒स्मिन्
आ॒जौ
।
तेन
वाजं
सनिषद्
अ॒स्मिन्
आ॒जौ
।
Halfverse: c
म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यते ऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ।।
म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यते
म॒हान्
हि
अ॑स्य
महि॒मा
प॑न॒स्यते
म॒हान्
हि
अ॑स्य
महि॒मा
प॑न॒स्यते
Halfverse: d
ऽदब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ।।
अद॑ब्धस्य
स्वय॑शसः
विर॒प्शिनः
।।
अद॑ब्धस्य
स्वय॑शसो
विर॒प्शिनः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.