TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 913
Hymn: 76_(902)
Verse: 1
Halfverse: a
आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्र॑म्म॒रुतो॒ रोद॑सी अनक्तन ।
आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टिष्व्
आ
वः
ऋञ्जसे
ऊ॒र्जाम्
व्यु॑ष्टिषु
आ
व
ऋञ्जस
ऊ॒र्जाअं
विउ॑ष्टिषु
Halfverse: b
इन्द्र॑म्म॒रुतो॒ रोद॑सी अनक्तन ।
इन्द्र॑म्
म॒रुतः
रोद॑सी
अनक्तन
।
इन्द्र॑म्
म॒रुतो
रोद॑सी
अनक्तन
।
Halfverse: c
उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ।।
उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा
उ॒भे
यथा
नः
अह॑नी
सचा॒भुवा
उ॒भे
यथा
नो
अह॑नी
सचा॒भुवा
Halfverse: d
सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ।।
सदः॑सदः
वरिव॒स्यातः
उ॒द्भिदा
।।
सदः॑सदो
वरिव॒स्यात
उ॒द्भिदा
।।
Verse: 2
Halfverse: a
तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रिः॑ सो॒तरि॑ ।
तदु॒ श्रेष्ठं॒ सव॑नं सुनोतन
तत्
उ
श्रेष्ठ॑म्
सव॑नम्
सुनोतन
तद्
उ
श्रयि॑ष्ठं
सव॑नं
सुनोतन
Halfverse: b
अत्यो॒ न हस्त॑यतो॒ अद्रिः॑ सो॒तरि॑ ।
अत्यः
न
हस्त॑यतः
अद्रिः
सो॒तरि
।
अत्यो
न
हस्त॑यतो
अद्रिः
सो॒तरि
।
Halfverse: c
वि॒दद्ध्य॒र्यो अ॒भिभू॑ति॒ पौंस्य॑म्म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ।।
वि॒दद्ध्य॒र्यो अ॒भिभू॑ति॒ पौंस्य॑म्
वि॒दत्
हि
अ॒र्यः
अ॒भिभू॑ति
पौंस्य॑म्
वि॒दद्
धि
अ॒र्यो
अ॒भिभू॑ति
पौंसि॑यम्
Halfverse: d
म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ।।
म॒हः
रा॒ये
चि॑त्
तरुते
यत्
अर्व॑तः
।।
म॒हो
रा॒ये
चि॑त्
तरुते
यद्
अर्व॑तः
।।
Verse: 3
Halfverse: a
तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् ।
तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो
तत्
इत्
हि
अ॑स्य
सव॑नम्
वि॒वेः
अ॒पः
तद्
इद्
धि
अ॑स्य
सव॑नं
वि॒वेर्
अ॒पो
Halfverse: b
यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् ।
यथा
पु॒रा
मन॑वे
गा॒तुम्
अश्रे॑त्
।
यथा
पु॒रा
मन॑वे
गा॒तुम्
अश्रे॑त्
।
Halfverse: c
गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ।।
गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि
गोअर्णसि
त्वा॒ष्ट्रे
अश्व॑निर्णिजि
गोअर्णसि
त्वाष्ट॒रे
अश्व॑निर्णिजि
Halfverse: d
प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ।।
प्र
ई॑म्
अध्व॒रेषु
अध्व॒रान्
अशिश्रयुः
।।
प्रेम्
अध्व॒रेषु
अध्व॒राँ
अ॑शिश्रयुः
।।
Verse: 4
Halfverse: a
अप॑ हत र॒क्षसो॑ भङ्गु॒राव॑त स्कभा॒यत॒ निरृ॑तिं॒ सेध॒ताम॑तिम् ।
अप॑ हत र॒क्षसो॑ भङ्गु॒राव॑त
अप
हत
र॒क्षसः
भङ्गु॒राव॑तः
अप
हत
र॒क्षसो
भङ्गु॒राव॑त
Halfverse: b
स्कभा॒यत॒ निरृ॑तिं॒ सेध॒ताम॑तिम् ।
स्क॑भा॒यत
निरृ॑तिम्
सेध॑त
अम॑तिम्
।
स्क॑भा॒यत
निरृ॑तिं
सेध॒ताम॑तिम्
।
Halfverse: c
आ नो॑ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्य॑म्भरत॒ श्लोक॑मद्रयः ।।
आ नो॑ र॒यिं सर्व॑वीरं सुनोतन
आ
नः
र॒यिम्
सर्व॑वीरम्
सुनोतन
आ
नो
र॒यिं
सर्व॑वीरं
सुनोतन
Halfverse: d
देवा॒व्य॑म्भरत॒ श्लोक॑मद्रयः ।।
दे॑वा॒व्य॑म्
भरत
श्लोक॑म्
अद्रयः
।।
दे॑वा॒विय॑म्
भरत
श्लोक॑म्
अद्रयः
।।
Verse: 5
Halfverse: a
दि॒वश्चि॒दा वो ऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः ।
दि॒वश्चि॒दा वो ऽम॑वत्तरेभ्यो
दि॒वः
चि॑त्
आ
वः
अम॑वत्तरेभ्यः
दि॒वश्
चिद्
आ
वो
अम॑वत्तरेभियो
Halfverse: b
वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः ।
वि॒भ्वना
चित्
आ॒श्व॑पस्तरेभ्यः
।
वि॒भ्वना
चिद्
आशुअपस्तरेभियः
।
Halfverse: c
वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ।।
वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो
वा॒योः
चि॑त्
आ
सोम॑रभस्तरेभ्यः
वा॒योश्
चिद्
आ
सोम॑रभस्तरेभियो
Halfverse: d
ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ।।
अ॒ग्नेः
चि॑त्
अर्च
पितु॒कृत्त॑रेभ्यः
।।
अ॒ग्नेश्
चिद्
अर्च
पितु॒कृत्त॑रेभियः
।।
Verse: 6
Halfverse: a
भु॒रन्तु॑ नो य॒शसः॒ सोत्वन्ध॑सो॒ ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता ।
भु॒रन्तु॑ नो य॒शसः॒ सोत्वन्ध॑सो
भु॒रन्तु
नः
य॒शसः
सोतु
अन्ध॑सः
भु॒रन्तु
नो
य॒शसः
सोतु
अन्ध॑सो
Halfverse: b
ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता ।
ग्रावा॑णः
वा॒चा
दि॒विता
दि॒वित्म॑ता
।
ग्रावा॑णो
वा॒चा
दि॒विता
दि॒वित्म॑ता
।
Halfverse: c
नरो॒ यत्र॑ दुह॒ते काम्य॒म्मध्वा॑घो॒षय॑न्तो अ॒भितो॑ मिथ॒स्तुरः॑ ।।
नरो॒ यत्र॑ दुह॒ते काम्य॒म्मध्व्
नरः
यत्र
दुह॒ते
काम्य॑म्
मधु
नरो
यत्र
दुह॒ते
कामि॑यम्
मधु
Halfverse: d
आघो॒षय॑न्तो अ॒भितो॑ मिथ॒स्तुरः॑ ।।
आ॑घो॒षय॑न्तः
अ॒भितः
मिथ॒स्तुरः
।।
आ॑घो॒षय॑न्तो
अ॒भितो
मिथ॒स्तुरः
।।
Verse: 7
Halfverse: a
सु॒न्वन्ति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं॑ ग॒विषो॑ दुहन्ति॒ ते ।
सु॒न्वन्ति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो
सु॒न्वन्ति
सोम॑म्
रथि॒रासः
अद्र॑यः
सु॒न्वन्ति
सोमं
रथि॒रासो
अद्र॑यो
Halfverse: b
निर॑स्य॒ रसं॑ ग॒विषो॑ दुहन्ति॒ ते ।
निः
अ॑स्य
रस॑म्
ग॒विषः
दुहन्ति
ते
।
निर्
अस्य
रसं
ग॒विषो
दुहन्ति
ते
।
Halfverse: c
दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो॑ ह॒व्या न म॑र्जयन्त आ॒सभिः॑ ।।
दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं
दु॒हन्ति
ऊध॑र्
उप॒सेच॑नाय
कम्
दु॒हन्ति
ऊध॑र्
उप॒सेच॑नाय
कं
Halfverse: d
नरो॑ ह॒व्या न म॑र्जयन्त आ॒सभिः॑ ।।
नरः
ह॒व्या
न
म॑र्जयन्ते
आ॒सभिः
।।
नरो
ह॒व्या
न
म॑र्जयन्त
आ॒सभिः
।।
Verse: 8
Halfverse: a
ए॒ते न॑रः॒ स्वप॑सो अभूतन॒ य इन्द्रा॑य सुनु॒थ सोम॑मद्रयः ।
ए॒ते न॑रः॒ स्वप॑सो अभूतन
ए॒ते
न॑रः
स्वप॑सः
अभूतन
ए॒ते
न॑रः
सुअप॑सो
अभूतन
Halfverse: b
य इन्द्रा॑य सुनु॒थ सोम॑मद्रयः ।
ये
इन्द्रा॑य
सुनु॒थ
सोम॑म्
अद्रयः
।
य
इन्द्रा॑य
सुनु॒थ
सोम॑म्
अद्रयः
।
Halfverse: c
वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ।।
वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने
वा॒मंवा॑मम्
वः
दि॒व्याय
धाम्ने
वा॒मंवा॑मं
वो
दिवि॒याय
धाम॑ने
Halfverse: d
वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ।।
वसु॑वसु
वः
पार्थि॑वाय
सुन्व॒ते
।।
वसु॑वसु
वः
पार्थि॑वाय
सुन्व॒ते
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.