TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 914
Hymn: 77_(903)
Verse: 1
Halfverse: a
अ॑भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।
अ॑भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु
अभ्र॒प्रुषः
न
वा॒चा
प्रु॑षा
!
वसु
अभ्र॒प्रुषो
न
वा॒चा
प्रु॑षा
वसु
Halfverse: b
ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।
ह॒विष्म॑न्तः
न
य॒ज्ञाः
वि॑जा॒नुषः
।
ह॒विष्म॑न्तो
न
य॒ज्ञा
वि॑जा॒नुषः
।
Halfverse: c
सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ।।
सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे
सु॒मारु॑तम्
न
ब्र॒ह्माण॑म्
अ॒र्हसे
सु॒मारु॑तं
न
ब्र॒ह्माण॑म्
अ॒र्हसे
Halfverse: d
ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ।।
ग॒णम्
अस्तोषि
एषाम्
न
शो॒भसे
।।
ग॒णम्
अस्तोषि
एषां
न
शो॒भसे
।।
Verse: 2
Halfverse: a
श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।
श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत
श्रि॒ये
मर्या॑सः
अ॒ञ्जीन्
अकृण्वत
श्रि॒ये
मर्या॑सो
अ॒ञ्जीँर्
अकृण्वत
Halfverse: b
सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।
सु॒मारु॑तम्
न
पू॒र्वीः
अति
क्षपः
।
सु॒मारु॑तं
न
पू॒र्वीर्
अति
क्षपः
।
Halfverse: c
दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ।।
दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर
दि॒वः
पु॒त्रासः
एताः
न
ये॑तिरे
दि॒वस्
पु॒त्रास
एता
न
ये॑तिर
Halfverse: d
आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ।।
आ॑दि॒त्यासः
ते
अ॒क्राः
न
वा॑वृधुः
।।
आ॑दि॒त्यास॑स्
ते
अ॒क्रा
न
वा॑वृधुः
।।
Verse: 3
Halfverse: a
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ ।
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा
प्र
ये
दि॒वः
पृ॑थि॒व्याः
न
ब॒र्हणा
प्र
ये
दि॒वः
पृ॑थि॒व्या
न
ब॒र्हणा
Halfverse: b
त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ ।
त्मना
रिरि॒च्रे
अ॒भ्रात्
न
सूर्यः
।
त्मना
रिरि॒च्रे
अ॒भ्रान्
न
सूरि॑यः
।
Halfverse: c
पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ।।
पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो
पाज॑स्वन्तः
न
वी॒राः
प॑न॒स्यवः
पाज॑स्वन्तो
न
वी॒राः
प॑न॒स्यवो
Halfverse: d
रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ।।
रि॒शाद॑सः
न
मर्याः
अ॒भिद्य॑वः
।।
रि॒शाद॑सो
न
मर्या
अ॒भिद्य॑वः
।।
Verse: 4
Halfverse: a
यु॒ष्माक॑म्बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
यु॒ष्माक॑म्बु॒ध्ने अ॒पां न याम॑नि
यु॒ष्माक॑म्
बु॒ध्ने
अ॒पाम्
न
याम॑नि
यु॒ष्माक॑म्
बु॒ध्ने
अ॒पां
न
याम॑नि
Halfverse: b
विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
वि॑थु॒र्यति
न
म॒ही
श्र॑थ॒र्यति
।
वि॑थु॒र्यति
न
म॒ही
श्र॑थ॒र्यति
।
Halfverse: c
वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ।।
वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः
वि॒श्वप्सुः
य॒ज्ञः
अ॒र्वाक्
अ॒यम्
सु
वः
वि॒श्वप्सु॑र्
य॒ज्ञो
अ॒र्वाग्
अ॒यं
सु
वः
Halfverse: d
प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ।।
प्रय॑स्वन्तः
न
स॒त्राचः
आ
ग॑त
।।
प्रय॑स्वन्तो
न
स॒त्राच
आ
ग॑त
।।
Verse: 5
Halfverse: a
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु ।
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॑र्
यू॒यम्
धू॒र्षु
प्र॒युजः
न
र॒श्मिभिः
यू॒यं
धू॒र्षु
प्र॒युजो
न
र॒श्मिभि॑र्
Halfverse: b
ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु ।
ज्योति॑ष्मन्तः
न
भा॒सा
व्यु॑ष्टिषु
।
ज्योति॑ष्मन्तो
न
भा॒सा
विउ॑ष्टिषु
।
Halfverse: c
श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ।।
श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः
श्ये॒नासः
न
स्वय॑शसः
रि॒शाद॑सः
श्ये॒नासो
न
स्वय॑शसो
रि॒शाद॑सः
Halfverse: d
प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ।।
प्र॒वासः
न
प्रसि॑तासः
परि॒प्रुषः
।।
प्र॒वासो
न
प्रसि॑तासः
परि॒प्रुषः
।।
Verse: 6
Halfverse: a
प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यम्म॒हः सं॒वर॑णस्य॒ वस्वः॑ ।
प्र यद्वह॑ध्वे मरुतः परा॒काद्
प्र
यत्
वह॑ध्वे
मरुतः
परा॒कात्
प्र
यद्
वह॑ध्वे
मरुतः
परा॒काद्
Halfverse: b
यू॒यम्म॒हः सं॒वर॑णस्य॒ वस्वः॑ ।
यू॒यम्
म॒हः
सं॒वर॑णस्य
वस्वः
।
यू॒यम्
म॒हः
सं॒वर॑णस्य
वस्वः
।
Halfverse: c
वि॑दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ।।
वि॑दा॒नासो॑ वसवो॒ राध्य॑स्य
विदा॒नासः
वसवः
राध्य॑स्य
विदा॒नासो
वसवो
राधि॑यस्य
Halfverse: d
आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ।।
आ॒रात्
चित्
द्वेषः
सनु॒तर्
युयोत
।।
आ॒राच्
चिद्
द्वेषः
सनु॒तर्
युयोत
।।
Verse: 7
Halfverse: a
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा
यः
उ॒दृचि
य॒ज्ञे
अ॑ध्वरे॒ष्ठाः
य
उ॒दृचि
?
य॒ज्ञे
अ॑ध्वरे॒ष्ठा
Halfverse: b
म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
म॒रुद्भ्यः
न
मानु॑षः
ददा॑शत्
।
म॒रुद्भि॑यो
न
मानु॑षो
ददा॑शत्
।
Halfverse: c
रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ।।
रे॒वत्स वयो॑ दधते सु॒वीरं
रे॒वत्
स
वयः
दधते
सु॒वीर॑म्
रे॒वत्
स
वयो
दधते
सु॒वीरं
Halfverse: d
स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ।।
स
दे॒वाना॑म्
अपि
गोपी॒थे
अ॑स्तु
।।
स
दे॒वाना॑म्
अपि
गोपी॒थे
अ॑स्तु
।।
Verse: 8
Halfverse: a
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः ।
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा
ते
हि
य॒ज्ञेषु
य॒ज्ञिया॑सः
ऊमाः
ते
हि
य॒ज्ञेषु
य॒ज्ञिया॑स
ऊमा
Halfverse: b
आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः ।
आ॑दि॒त्येन
नाम्ना
शम्भ॑विष्ठाः
।
आ॑दिति॒येन
नाम्ना
शम्भ॑विष्ठाः
।
Halfverse: c
ते नो॑ ऽवन्तु रथ॒तूर्म॑नी॒षाम्म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ।।
ते नो॑ ऽवन्तु रथ॒तूर्म॑नी॒षाम्
ते
नः
अवन्तु
रथ॒तूः
म॑नी॒षाम्
ते
नो
अवन्तु
रथ॒तूर्
मनी॒षाम्
Halfverse: d
म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ।।
म॒हः
च
याम॑न्
अध्व॒रे
च॑का॒नाः
।।
म॒हश्
च
याम॑न्
अध्व॒रे
च॑का॒नाः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.