TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 914
Previous part

Hymn: 77_(903) 
Verse: 1 
Halfverse: a    अ॑भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।
   
अ॑भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु
   
अभ्र॒प्रुषः वा॒चा प्रु॑षा ! वसु
   
अभ्र॒प्रुषो वा॒चा प्रु॑षा वसु

Halfverse: b    
ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।
   
ह॒विष्म॑न्तः य॒ज्ञाः वि॑जा॒नुषः
   
ह॒विष्म॑न्तो य॒ज्ञा वि॑जा॒नुषः

Halfverse: c    
सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ।।
   
सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे
   
सु॒मारु॑तम् ब्र॒ह्माण॑म् अ॒र्हसे
   
सु॒मारु॑तं ब्र॒ह्माण॑म् अ॒र्हसे

Halfverse: d    
ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ।।
   
ग॒णम् अस्तोषि एषाम् शो॒भसे ।।
   
ग॒णम् अस्तोषि एषां शो॒भसे ।।


Verse: 2 
Halfverse: a    
श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।
   
श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत
   
श्रि॒ये मर्या॑सः अ॒ञ्जीन् अकृण्वत
   
श्रि॒ये मर्या॑सो अ॒ञ्जीँर् अकृण्वत

Halfverse: b    
सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।
   
सु॒मारु॑तम् पू॒र्वीः अति क्षपः
   
सु॒मारु॑तं पू॒र्वीर् अति क्षपः

Halfverse: c    
दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ।।
   
दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर
   
दि॒वः पु॒त्रासः एताः ये॑तिरे
   
दि॒वस् पु॒त्रास एता ये॑तिर

Halfverse: d    
आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ।।
   
आ॑दि॒त्यासः ते अ॒क्राः वा॑वृधुः ।।
   
आ॑दि॒त्यास॑स् ते अ॒क्रा वा॑वृधुः ।।


Verse: 3 
Halfverse: a    
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ ।
   
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा
   
प्र ये दि॒वः पृ॑थि॒व्याः ब॒र्हणा
   
प्र ये दि॒वः पृ॑थि॒व्या ब॒र्हणा

Halfverse: b    
त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ ।
   
त्मना रिरि॒च्रे अ॒भ्रात् सूर्यः
   
त्मना रिरि॒च्रे अ॒भ्रान् सूरि॑यः

Halfverse: c    
पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ।।
   
पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो
   
पाज॑स्वन्तः वी॒राः प॑न॒स्यवः
   
पाज॑स्वन्तो वी॒राः प॑न॒स्यवो

Halfverse: d    
रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ।।
   
रि॒शाद॑सः मर्याः अ॒भिद्य॑वः ।।
   
रि॒शाद॑सो मर्या अ॒भिद्य॑वः ।।


Verse: 4 
Halfverse: a    
यु॒ष्माक॑म्बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
   
यु॒ष्माक॑म्बु॒ध्ने अ॒पां न याम॑नि
   
यु॒ष्माक॑म् बु॒ध्ने अ॒पाम् याम॑नि
   
यु॒ष्माक॑म् बु॒ध्ने अ॒पां याम॑नि

Halfverse: b    
विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
   
वि॑थु॒र्यति म॒ही श्र॑थ॒र्यति
   
वि॑थु॒र्यति म॒ही श्र॑थ॒र्यति

Halfverse: c    
वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ।।
   
वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः
   
वि॒श्वप्सुः य॒ज्ञः अ॒र्वाक् अ॒यम् सु वः
   
वि॒श्वप्सु॑र् य॒ज्ञो अ॒र्वाग् अ॒यं सु वः

Halfverse: d    
प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ।।
   
प्रय॑स्वन्तः स॒त्राचः ग॑त ।।
   
प्रय॑स्वन्तो स॒त्राच ग॑त ।।


Verse: 5 
Halfverse: a    
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु ।
   
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॑र्
   
यू॒यम् धू॒र्षु प्र॒युजः र॒श्मिभिः
   
यू॒यं धू॒र्षु प्र॒युजो र॒श्मिभि॑र्

Halfverse: b    
ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु ।
   
ज्योति॑ष्मन्तः भा॒सा व्यु॑ष्टिषु
   
ज्योति॑ष्मन्तो भा॒सा विउ॑ष्टिषु

Halfverse: c    
श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ।।
   
श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः
   
श्ये॒नासः स्वय॑शसः रि॒शाद॑सः
   
श्ये॒नासो स्वय॑शसो रि॒शाद॑सः

Halfverse: d    
प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ।।
   
प्र॒वासः प्रसि॑तासः परि॒प्रुषः ।।
   
प्र॒वासो प्रसि॑तासः परि॒प्रुषः ।।


Verse: 6 
Halfverse: a    
प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यम्म॒हः सं॒वर॑णस्य॒ वस्वः॑ ।
   
प्र यद्वह॑ध्वे मरुतः परा॒काद्
   
प्र यत् वह॑ध्वे मरुतः परा॒कात्
   
प्र यद् वह॑ध्वे मरुतः परा॒काद्

Halfverse: b    
यू॒यम्म॒हः सं॒वर॑णस्य॒ वस्वः॑ ।
   
यू॒यम् म॒हः सं॒वर॑णस्य वस्वः
   
यू॒यम् म॒हः सं॒वर॑णस्य वस्वः

Halfverse: c    
वि॑दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ।।
   
वि॑दा॒नासो॑ वसवो॒ राध्य॑स्य
   
विदा॒नासः वसवः राध्य॑स्य
   
विदा॒नासो वसवो राधि॑यस्य

Halfverse: d    
आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ।।
   
आ॒रात् चित् द्वेषः सनु॒तर् युयोत ।।
   
आ॒राच् चिद् द्वेषः सनु॒तर् युयोत ।।


Verse: 7 
Halfverse: a    
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
   
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा
   
यः उ॒दृचि य॒ज्ञे अ॑ध्वरे॒ष्ठाः
   
उ॒दृचि ? य॒ज्ञे अ॑ध्वरे॒ष्ठा

Halfverse: b    
म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
   
म॒रुद्भ्यः मानु॑षः ददा॑शत्
   
म॒रुद्भि॑यो मानु॑षो ददा॑शत्

Halfverse: c    
रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ।।
   
रे॒वत्स वयो॑ दधते सु॒वीरं
   
रे॒वत् वयः दधते सु॒वीर॑म्
   
रे॒वत् वयो दधते सु॒वीरं

Halfverse: d    
स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ।।
   
दे॒वाना॑म् अपि गोपी॒थे अ॑स्तु ।।
   
दे॒वाना॑म् अपि गोपी॒थे अ॑स्तु ।।


Verse: 8 
Halfverse: a    
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः ।
   
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा
   
ते हि य॒ज्ञेषु य॒ज्ञिया॑सः ऊमाः
   
ते हि य॒ज्ञेषु य॒ज्ञिया॑स ऊमा

Halfverse: b    
आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः ।
   
आ॑दि॒त्येन नाम्ना शम्भ॑विष्ठाः
   
आ॑दिति॒येन नाम्ना शम्भ॑विष्ठाः

Halfverse: c    
ते नो॑ ऽवन्तु रथ॒तूर्म॑नी॒षाम्म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ।।
   
ते नो॑ ऽवन्तु रथ॒तूर्म॑नी॒षाम्
   
ते नः अवन्तु रथ॒तूः म॑नी॒षाम्
   
ते नो अवन्तु रथ॒तूर् मनी॒षाम्

Halfverse: d    
म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ।।
   
म॒हः याम॑न् अध्व॒रे च॑का॒नाः ।।
   
म॒हश् याम॑न् अध्व॒रे च॑का॒नाः ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.