TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 915
Previous part

Hymn: 78_(904) 
Verse: 1 
Halfverse: a    विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो॑ देवा॒व्यो॒ न य॒ज्ञैः स्वप्न॑सः ।
   
विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो
   
विप्रा॑सः मन्म॑भिः स्वा॒ध्यः
   
विप्रा॑सो मन्म॑भिः सुआ॒धियो

Halfverse: b    
देवा॒व्यो॒ न य॒ज्ञैः स्वप्न॑सः ।
   
दे॑वा॒व्यः य॒ज्ञैः स्वप्न॑सः
   
दे॑वा॒वियो य॒ज्ञैः सुअप्न॑सः

Halfverse: c    
राजा॑नो॒ न चि॒त्राः सु॑सं॒दृशः॑ क्षिती॒नां न मर्या॑ अरे॒पसः॑ ।।
   
राजा॑नो॒ न चि॒त्राः सु॑सं॒दृशः
   
राजा॑नः चि॒त्राः सु॑सं॒दृशः
   
राजा॑नो चि॒त्राः सु॑सं॒दृशः

Halfverse: d    
क्षिती॒नां न मर्या॑ अरे॒पसः॑ ।।
   
क्षि॑ती॒नाम् मर्याः अरे॒पसः ।।
   
क्षि॑ती॒नाअं मर्या अरे॒पसः ।।


Verse: 2 
Halfverse: a    
अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता॑सो॒ न स्व॒युजः॑ सद्यऊतयः ।
   
अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो
   
अ॒ग्निः ये भ्राज॑सा रु॒क्मव॑क्षसः
   
अ॒ग्निर् ये भ्राज॑सा रु॒क्मव॑क्षसो

Halfverse: b    
वाता॑सो॒ न स्व॒युजः॑ सद्यऊतयः ।
   
वाता॑सः स्व॒युजः सद्यऊतयः
   
वाता॑सो स्व॒युजः सद्यऊतयः

Halfverse: c    
प्र॑ज्ञा॒तारो॒ न ज्येष्ठाः॑ सुनी॒तयः॑ सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ।।
   
प्र॑ज्ञा॒तारो॒ न ज्येष्ठाः॑ सुनी॒तयः
   
प्रज्ञा॒तारः ज्येष्ठाः सुनी॒तयः
   
प्रज्ञा॒तारो ज्ययि॑ष्ठाः सुनी॒तयः

Halfverse: d    
सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ।।
   
सु॒शर्मा॑णः सोमाः ऋ॒तम् य॒ते ।।
   
सु॒शर्मा॑णो सोमा ऋ॒तं य॒ते ।।


Verse: 3 
Halfverse: a    
वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो॑ ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ ।
   
वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो
   
वाता॑सः ये धुन॑यः जिग॒त्नवः
   
वाता॑सो ये धुन॑यो जिग॒त्नवो

Halfverse: b    
ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ ।
   
अ॑ग्नी॒नाम् जि॒ह्वाः वि॑रो॒किणः
   
अ॑ग्नी॒नाअं जि॒ह्वा वि॑रो॒किणः

Halfverse: c    
वर्म॑ण्वन्तो॒ न यो॒धाः शिमी॑वन्तः पितॄ॒णां न शंसाः॑ सुरा॒तयः॑ ।।
   
वर्म॑ण्वन्तो॒ न यो॒धाः शिमी॑वन्तः
   
वर्म॑ण्वन्तः यो॒धाः शिमी॑वन्तः
   
वर्म॑ण्वन्तो यो॒धाः शिमी॑वन्तः

Halfverse: d    
पितॄ॒णां न शंसाः॑ सुरा॒तयः॑ ।।
   
पि॑तॄ॒णाम् शंसाः सुरा॒तयः ।।
   
पि॑तॄ॒णाअं शंसाः सुरा॒तयः ।।


Verse: 4 
Halfverse: a    
रथा॑नां॒ न ये॒ ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः ।
   
रथा॑नां॒ न ये॒ ऽराः सना॑भयो
   
रथा॑नाम् ये अ॒राः सना॑भयः
   
रथा॑नाअं ये ऽराः सना॑भयो

Halfverse: b    
जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः ।
   
जि॑गी॒वांसः शूराः अ॒भिद्य॑वः
   
जि॑गी॒वांसो शूरा अ॒भिद्य॑वः

Halfverse: c    
व॑रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभः॑ ।।
   
व॑रे॒यवो॒ न मर्या॑ घृत॒प्रुषो
   
वरे॒यवः मर्याः घृत॒प्रुषः
   
वरे॒यवो मर्या घृत॒प्रुषो

Halfverse: d    
ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभः॑ ।।
   
अ॑भिस्व॒र्तारः अ॒र्कम् सु॒ष्टुभः ।।
   
अ॑भिस्व॒र्तारो अ॒र्कं सु॒ष्टुभः ।।


Verse: 5 
Halfverse: a    
अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो॑ दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः ।
   
अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो
   
अश्वा॑सः ये ज्येष्ठा॑सः आ॒शवः
   
अश्वा॑सो ये ज्ययि॑ष्ठास आ॒शवो

Halfverse: b    
दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः ।
   
दि॑धि॒षवः र॒थ्यः सु॒दान॑वः
   
दि॑धि॒षवो र॒थियः सु॒दान॑वः

Halfverse: c    
आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो॑ वि॒श्वरू॑पा॒ अङ्गि॑रसो॒ न साम॑भिः ।।
   
आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो
   
आपः नि॒म्नैः उ॒दभिः जिग॒त्नवः
   
आपो नि॒म्नैर् उ॒दभि॑र् जिग॒त्नवो

Halfverse: d    
वि॒श्वरू॑पा॒ अङ्गि॑रसो॒ न साम॑भिः ।।
   
वि॒श्वरू॑पाः अङ्गि॑रसः साम॑भिः ।।
   
वि॒श्वरू॑पा अङ्गि॑रसो साम॑भिः ।।


Verse: 6 
Halfverse: a    
ग्रावा॑णो॒ न सू॒रयः॒ सिन्धु॑मातर आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा॑ ।
   
ग्रावा॑णो॒ न सू॒रयः॒ सिन्धु॑मातर
   
ग्रावा॑णः सू॒रयः सिन्धु॑मातरः
   
ग्रावा॑णो सू॒रयः सिन्धु॑मातर

Halfverse: b    
आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा॑ ।
   
आ॑दर्दि॒रासः अद्र॑यः वि॒श्वहा
   
आ॑दर्दि॒रासो अद्र॑यो वि॒श्वहा

Halfverse: c    
शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो॑ महाग्रा॒मो न याम॑न्नु॒त त्वि॒षा ।।
   
शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो
   
शि॒शूलाः क्री॒ळयः सुमा॒तरः
   
शि॒शूला क्री॒ळयः सुमा॒तरो

Halfverse: d    
महाग्रा॒मो न याम॑न्नु॒त त्वि॒षा ।।
   
म॑हाग्रा॒मः याम॑न् उ॒त त्वि॒षा ।।
   
म॑हाग्रा॒मो याम॑न्न् उ॒त त्वि॒षा ।।


Verse: 7 
Halfverse: a    
उ॒षसां॒ न के॒तवो॑ ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् ।
   
उ॒षसां॒ न के॒तवो॑ ऽध्वर॒श्रियः
   
उ॒षसा॑म् के॒तवः अध्वर॒श्रियः
   
उ॒षसां के॒तवो अध्वर॒श्रियः

Halfverse: b    
शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् ।
   
शु॑भं॒यवः अ॒ञ्जिभिः वि अ॑श्वितन्
   
शु॑भं॒यवो अ॒ञ्जिभि॑र् वि अ॑श्वितन्

Halfverse: c    
सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ।।
   
सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः
   
सिन्ध॑वः य॒यियः भ्राज॑दृष्टयः
   
सिन्ध॑वो य॒यियो भ्राज॑दृष्टयः

Halfverse: d    
परा॒वतो॒ न योज॑नानि ममिरे ।।
   
प॑रा॒वतः योज॑नानि ममिरे ।।
   
प॑रा॒वतो योज॑नानि ममिरे ।।


Verse: 8 
Halfverse: a    
सु॑भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मान्स्तो॒तॄन्म॑रुतो वावृधा॒नाः ।
   
सु॑भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न्
   
सुभा॒गान् नः देवाः कृणुत+ सु॒रत्ना॑न्
   
सुभा॒गान् नो देवाः कृणुता सु॒रत्ना॑न्

Halfverse: b    
अ॒स्मान्स्तो॒तॄन्म॑रुतो वावृधा॒नाः ।
   
अ॒स्मान् स्तो॒तॄन् मरुतः वावृधा॒नाः
   
अ॒स्मान् स्तो॒तॄन् मरुतो वावृधा॒नाः

Halfverse: c    
अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ सन्ति॑ ।।
   
अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात
   
अधि स्तो॒त्रस्य स॒ख्यस्य गात
   
अधि स्तो॒त्रस्य सखि॒यस्य गात

Halfverse: d    
स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ सन्ति॑ ।।
   
स॒नात् हि वः रत्न॒धेया॑नि सन्ति ।।
   
स॒नाद् धि वो रत्न॒धेया॑नि सन्ति ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.