TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 915
Hymn: 78_(904)
Verse: 1
Halfverse: a
विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो॑ देवा॒व्यो॒ न य॒ज्ञैः स्वप्न॑सः ।
विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो
विप्रा॑सः
न
मन्म॑भिः
स्वा॒ध्यः
विप्रा॑सो
न
मन्म॑भिः
सुआ॒धियो
Halfverse: b
देवा॒व्यो॒ न य॒ज्ञैः स्वप्न॑सः ।
दे॑वा॒व्यः
न
य॒ज्ञैः
स्वप्न॑सः
।
दे॑वा॒वियो
न
य॒ज्ञैः
सुअप्न॑सः
।
Halfverse: c
राजा॑नो॒ न चि॒त्राः सु॑सं॒दृशः॑ क्षिती॒नां न मर्या॑ अरे॒पसः॑ ।।
राजा॑नो॒ न चि॒त्राः सु॑सं॒दृशः
राजा॑नः
न
चि॒त्राः
सु॑सं॒दृशः
राजा॑नो
न
चि॒त्राः
सु॑सं॒दृशः
Halfverse: d
क्षिती॒नां न मर्या॑ अरे॒पसः॑ ।।
क्षि॑ती॒नाम्
न
मर्याः
अरे॒पसः
।।
क्षि॑ती॒नाअं
न
मर्या
अरे॒पसः
।।
Verse: 2
Halfverse: a
अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता॑सो॒ न स्व॒युजः॑ सद्यऊतयः ।
अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो
अ॒ग्निः
न
ये
भ्राज॑सा
रु॒क्मव॑क्षसः
अ॒ग्निर्
न
ये
भ्राज॑सा
रु॒क्मव॑क्षसो
Halfverse: b
वाता॑सो॒ न स्व॒युजः॑ सद्यऊतयः ।
वाता॑सः
न
स्व॒युजः
सद्यऊतयः
।
वाता॑सो
न
स्व॒युजः
सद्यऊतयः
।
Halfverse: c
प्र॑ज्ञा॒तारो॒ न ज्येष्ठाः॑ सुनी॒तयः॑ सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ।।
प्र॑ज्ञा॒तारो॒ न ज्येष्ठाः॑ सुनी॒तयः
प्रज्ञा॒तारः
न
ज्येष्ठाः
सुनी॒तयः
प्रज्ञा॒तारो
न
ज्ययि॑ष्ठाः
सुनी॒तयः
Halfverse: d
सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ।।
सु॒शर्मा॑णः
न
सोमाः
ऋ॒तम्
य॒ते
।।
सु॒शर्मा॑णो
न
सोमा
ऋ॒तं
य॒ते
।।
Verse: 3
Halfverse: a
वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो॑ ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ ।
वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो
वाता॑सः
न
ये
धुन॑यः
जिग॒त्नवः
वाता॑सो
न
ये
धुन॑यो
जिग॒त्नवो
Halfverse: b
ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ ।
अ॑ग्नी॒नाम्
न
जि॒ह्वाः
वि॑रो॒किणः
।
अ॑ग्नी॒नाअं
न
जि॒ह्वा
वि॑रो॒किणः
।
Halfverse: c
वर्म॑ण्वन्तो॒ न यो॒धाः शिमी॑वन्तः पितॄ॒णां न शंसाः॑ सुरा॒तयः॑ ।।
वर्म॑ण्वन्तो॒ न यो॒धाः शिमी॑वन्तः
वर्म॑ण्वन्तः
न
यो॒धाः
शिमी॑वन्तः
वर्म॑ण्वन्तो
न
यो॒धाः
शिमी॑वन्तः
Halfverse: d
पितॄ॒णां न शंसाः॑ सुरा॒तयः॑ ।।
पि॑तॄ॒णाम्
न
शंसाः
सुरा॒तयः
।।
पि॑तॄ॒णाअं
न
शंसाः
सुरा॒तयः
।।
Verse: 4
Halfverse: a
रथा॑नां॒ न ये॒ ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः ।
रथा॑नां॒ न ये॒ ऽराः सना॑भयो
रथा॑नाम्
न
ये
अ॒राः
सना॑भयः
रथा॑नाअं
न
ये
ऽराः
सना॑भयो
Halfverse: b
जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः ।
जि॑गी॒वांसः
न
शूराः
अ॒भिद्य॑वः
।
जि॑गी॒वांसो
न
शूरा
अ॒भिद्य॑वः
।
Halfverse: c
व॑रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभः॑ ।।
व॑रे॒यवो॒ न मर्या॑ घृत॒प्रुषो
वरे॒यवः
न
मर्याः
घृत॒प्रुषः
वरे॒यवो
न
मर्या
घृत॒प्रुषो
Halfverse: d
ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभः॑ ।।
अ॑भिस्व॒र्तारः
अ॒र्कम्
न
सु॒ष्टुभः
।।
अ॑भिस्व॒र्तारो
अ॒र्कं
न
सु॒ष्टुभः
।।
Verse: 5
Halfverse: a
अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो॑ दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः ।
अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो
अश्वा॑सः
न
ये
ज्येष्ठा॑सः
आ॒शवः
अश्वा॑सो
न
ये
ज्ययि॑ष्ठास
आ॒शवो
Halfverse: b
दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः ।
दि॑धि॒षवः
न
र॒थ्यः
सु॒दान॑वः
।
दि॑धि॒षवो
न
र॒थियः
सु॒दान॑वः
।
Halfverse: c
आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो॑ वि॒श्वरू॑पा॒ अङ्गि॑रसो॒ न साम॑भिः ।।
आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो
आपः
न
नि॒म्नैः
उ॒दभिः
जिग॒त्नवः
आपो
न
नि॒म्नैर्
उ॒दभि॑र्
जिग॒त्नवो
Halfverse: d
वि॒श्वरू॑पा॒ अङ्गि॑रसो॒ न साम॑भिः ।।
वि॒श्वरू॑पाः
अङ्गि॑रसः
न
साम॑भिः
।।
वि॒श्वरू॑पा
अङ्गि॑रसो
न
साम॑भिः
।।
Verse: 6
Halfverse: a
ग्रावा॑णो॒ न सू॒रयः॒ सिन्धु॑मातर आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा॑ ।
ग्रावा॑णो॒ न सू॒रयः॒ सिन्धु॑मातर
ग्रावा॑णः
न
सू॒रयः
सिन्धु॑मातरः
ग्रावा॑णो
न
सू॒रयः
सिन्धु॑मातर
Halfverse: b
आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा॑ ।
आ॑दर्दि॒रासः
अद्र॑यः
न
वि॒श्वहा
।
आ॑दर्दि॒रासो
अद्र॑यो
न
वि॒श्वहा
।
Halfverse: c
शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो॑ महाग्रा॒मो न याम॑न्नु॒त त्वि॒षा ।।
शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो
शि॒शूलाः
न
क्री॒ळयः
सुमा॒तरः
शि॒शूला
न
क्री॒ळयः
सुमा॒तरो
Halfverse: d
महाग्रा॒मो न याम॑न्नु॒त त्वि॒षा ।।
म॑हाग्रा॒मः
न
याम॑न्
उ॒त
त्वि॒षा
।।
म॑हाग्रा॒मो
न
याम॑न्न्
उ॒त
त्वि॒षा
।।
Verse: 7
Halfverse: a
उ॒षसां॒ न के॒तवो॑ ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् ।
उ॒षसां॒ न के॒तवो॑ ऽध्वर॒श्रियः
उ॒षसा॑म्
न
के॒तवः
अध्वर॒श्रियः
उ॒षसां
न
के॒तवो
अध्वर॒श्रियः
Halfverse: b
शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् ।
शु॑भं॒यवः
न
अ॒ञ्जिभिः
वि
अ॑श्वितन्
।
शु॑भं॒यवो
न
अ॒ञ्जिभि॑र्
वि
अ॑श्वितन्
।
Halfverse: c
सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ।।
सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः
सिन्ध॑वः
न
य॒यियः
भ्राज॑दृष्टयः
सिन्ध॑वो
न
य॒यियो
भ्राज॑दृष्टयः
Halfverse: d
परा॒वतो॒ न योज॑नानि ममिरे ।।
प॑रा॒वतः
न
योज॑नानि
ममिरे
।।
प॑रा॒वतो
न
योज॑नानि
ममिरे
।।
Verse: 8
Halfverse: a
सु॑भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मान्स्तो॒तॄन्म॑रुतो वावृधा॒नाः ।
सु॑भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न्
सुभा॒गान्
नः
देवाः
कृणुत+
सु॒रत्ना॑न्
सुभा॒गान्
नो
देवाः
कृणुता
सु॒रत्ना॑न्
Halfverse: b
अ॒स्मान्स्तो॒तॄन्म॑रुतो वावृधा॒नाः ।
अ॒स्मान्
स्तो॒तॄन्
मरुतः
वावृधा॒नाः
।
अ॒स्मान्
स्तो॒तॄन्
मरुतो
वावृधा॒नाः
।
Halfverse: c
अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ सन्ति॑ ।।
अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात
अधि
स्तो॒त्रस्य
स॒ख्यस्य
गात
अधि
स्तो॒त्रस्य
सखि॒यस्य
गात
Halfverse: d
स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ सन्ति॑ ।।
स॒नात्
हि
वः
रत्न॒धेया॑नि
सन्ति
।।
स॒नाद्
धि
वो
रत्न॒धेया॑नि
सन्ति
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.