TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 916
Hymn: 79_(905)
Verse: 1
Halfverse: a
अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु ।
अप॑श्यमस्य मह॒तो म॑हि॒त्वम्
अप॑श्यम्
अस्य
मह॒तः
म॑हि॒त्वम्
अप॑श्यम्
अस्य
मह॒तो
म॑हि॒त्वम्
Halfverse: b
अम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु ।
अम॑र्त्यस्य
मर्त्या॑सु
वि॒क्षु
।
अम॑र्तियस्य
मर्ति॑यासु
वि॒क्षु
।
Halfverse: c
नाना॒ हनू॒ विभृ॑ते॒ सम्भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ।।
नाना॒ हनू॒ विभृ॑ते॒ सम्भ॑रेते
नाना
हनू
विभृ॑ते
सम्
भरेते
नाना
हनू
विभृ॑ते
सम्
भरेते
Halfverse: d
असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ।।
असि॑न्वती
बप्स॑ती
भूरि
अत्तः
।।
असि॑न्वती
बप्स॑ती
भूरि
अत्तः
।।
Verse: 2
Halfverse: a
गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि ।
गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी
गुहा
शिरः
निहि॑तम्
ऋध॑क्
अ॒क्षी
गुहा
शिरो
निहि॑तम्
ऋध॑ग्
अ॒क्षी
Halfverse: b
असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि ।
असि॑न्वन्
अत्ति
जि॒ह्वया
वना॑नि
।
असि॑न्वन्न्
अत्ति
जि॒ह्वया
वना॑नि
।
Halfverse: c
अत्रा॑ण्यस्मै प॒ड्भिः सम्भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ।।
अत्रा॑ण्यस्मै प॒ड्भिः सम्भ॑रन्त्य्
अत्रा॑णि
अस्मै
प॒ड्भिः
सम्
भरन्ति
अत्रा॑णि
अस्मै
प॒ड्भिः
सम्
भरन्ति
Halfverse: d
उत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ।।
उ॑त्ता॒नह॑स्ताः
नम॑सा
अधि
वि॒क्षु
।।
उ॑त्ता॒नह॑स्ता
नम॒साधि
वि॒क्षु
।।
Verse: 3
Halfverse: a
प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः ।
प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒छन्
प्र
मा॒तुः
प्र॑त॒रम्
गुह्य॑म्
इ॒छन्
प्र
मा॒तुः
प्र॑त॒रं
गुहि॑यम्
इ॒छन्
Halfverse: b
कुमा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः ।
कु॑मा॒रः
न
वी॒रुधः
सर्पत्
उ॒र्वीः
।
कु॑मा॒रो
न
वी॒रुधः
सर्पद्
उ॒र्वीः
।
Halfverse: c
स॒सं न प॒क्वम॑विदच्छु॒चन्तं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अ॒न्तः ।।
स॒सं न प॒क्वम॑विदच्छु॒चन्तं
स॒सम्
न
प॒क्वम्
अविदत्
शु॒चन्त॑म्
स॒सं
न
प॒क्वम्
अविदच्
छु॒चन्तं
Halfverse: d
रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अ॒न्तः ।।
रि॑रि॒ह्वांस॑म्
रि॒पः
उ॒पस्थे
अ॒न्तर्
।।
रि॑रि॒ह्वांसं
रि॒प
उ॒पस्थे
अ॒न्तः
।।
Verse: 4
Halfverse: a
तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति ।
तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि
तत्
वाम्
ऋ॒तम्
रोदसी
प्र
ब्र॑वीमि
तद्
वाम्
ऋ॒तं
रो॑दसी
प्र
ब्र॑वीमि
Halfverse: b
जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति ।
जाय॑मानः
मा॒तरा
गर्भः
अत्ति
।
जाय॑मानो
मा॒तरा
गर्भो
अत्ति
।
Halfverse: c
नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे॑ताः॒ स प्रचे॑ताः ।।
नाहं दे॒वस्य॒ मर्त्य॑श्चिकेत
न
अ॒हम्
दे॒वस्य
मर्त्यः
चिकेत
नाहं
दे॒वस्य
मर्ति॑यश्
चिकेत
Halfverse: d
अ॒ग्निर॒ङ्ग विचे॑ताः॒ स प्रचे॑ताः ।।
अ॒ग्निः
अ॒ङ्ग
विचे॑ताः
स
प्रचे॑ताः
।।
अ॒ग्निर्
अ॒ङ्ग
विचे॑ताः
स
प्रचे॑ताः
।।
Verse: 5
Halfverse: a
यो अ॒ स्माअन्नं॑ तृ॒ष्वा॒दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति ।
यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒दधा॑त्य्
यः
अ॑स्मै
अन्न॑म्
तृ॒षु
आ॒दधा॑ति
यो
अ॑स्मा
अन्नं
तृ॒षु
आ॒दधा॑ति
Halfverse: b
आज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति ।
आज्यैः
घृ॒तैः
जु॒होति
पुष्य॑ति
।
आजि॑यैर्
घृ॒तैर्
जु॒होति
पुष्य॑ति
।
Halfverse: c
तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षे ऽग्ने॑ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वम् ।।
तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षे
तस्मै
स॒हस्र॑म्
अ॒क्षभिः
वि
च॑क्षे
तस्मै
स॒हस्र॑म्
अ॒क्षभि॑र्
वि
च॑क्षे
Halfverse: d
ऽग्ने वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वम् ।।
अग्ने
वि॒श्वतः
प्र॒त्यङ्
असि
त्वम्
।।
अग्ने
वि॒श्वतः
प्र॒तिअङ्ङ्
असि
त्वम्
।।
Verse: 6
Halfverse: a
किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒छामि॒ नु त्वामवि॑द्वान् ।
किं दे॒वेषु॒ त्यज॒ एन॑श्चकर्थ
किम्
दे॒वेषु
त्यजः
एनः
चकर्थ
किं
दे॒वेषु
त्यज
एन॑श्
चकर्थ
Halfverse: b
अग्ने॑ पृ॒छामि॒ नु त्वामवि॑द्वान् ।
अग्ने
पृ॒छामि
नु
त्वाम्
अवि॑द्वान्
।
अग्ने
पृ॒छामि
नु
तु॒वाम्
अवि॑द्वान्
।
Halfverse: c
अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ।।
अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ ऽदन्
अक्री॑ळन्
क्रीळ॑न्
हरिः
अत्त॑वे
अ॒दन्
अक्री॑ळन्
क्रीळ॑न्
हरि॑र्
अत्त॑वे
ऽदन्
Halfverse: d
वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ।।
वि
प॑र्व॒शः
च॑कर्त
गाम्
इव
अ॒सिः
।।
वि
प॑र्व॒शश्
चकर्त
गाम्
इवा॒सिः
।।
Verse: 7
Halfverse: a
विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् ।
विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा
विषू॑चः
अश्वा॑न्
युयुजे
वने॒जाः
विषू॑चो
अश्वा॑न्
युयुजे
वने॒जा
Halfverse: b
ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् ।
ऋजी॑तिभिः
रश॒नाभिः
गृभी॒तान्
।
ऋजी॑तिभी
रश॒नाभि॑र्
गृभी॒तान्
।
Halfverse: c
च॑क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा॑तः॒ समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ।।
च॑क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा॑तः
चक्ष॒दे
मि॒त्रः
वसु॑भिः
सुजा॑तः
चक्ष॒दे
मि॒त्रो
वसु॑भिः
सुजा॑तः
Halfverse: d
समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ।।
सम्
आनृधे
पर्व॑भिः
वावृधा॒नः
।।
सम्
आनृधे
पर्व॑भिर्
वावृधा॒नः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.