TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 917
Hymn: 80_(906)
Verse: 1
Halfverse: a
अ॒ग्निः सप्तिं॑ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनि॒ष्ठाम् ।
अ॒ग्निः सप्तिं॑ वाजम्भ॒रं द॑दात्य्
अ॒ग्निः
सप्ति॑म्
वाजम्भ॒रम्
ददाति
अ॒ग्निः
सप्तिं
वाजम्भ॒रं
द॑दाति
Halfverse: b
अ॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनि॒ष्ठाम् ।
अ॒ग्निः
वी॒रम्
श्रुत्य॑म्
कर्मनि॒ष्ठाम्
।
अ॒ग्निर्
वी॒रं
श्रुति॑यं
कर्मनि॒ष्ठाम्
।
Halfverse: c
अ॒ग्नी रोद॑सी॒ वि च॑रत्सम॒ञ्जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षि॒म्पुरं॑धिम् ।।
अ॒ग्नी रोद॑सी॒ वि च॑रत्सम॒ञ्जन्न्
अ॒ग्निः
रोद॑सी
वि
च॑रत्
सम॒ञ्जन्
अ॒ग्नी
रोद॑सी
वि
च॑रत्
सम॒ञ्जन्न्
Halfverse: d
अ॒ग्निर्नारीं॑ वी॒रकु॑क्षि॒म्पुरं॑धिम् ।।
अ॒ग्निः
नारी॑म्
वी॒रकु॑क्षिम्
पुरं॑धिम्
।।
अ॒ग्निर्
नारीं
वी॒रकु॑क्षिम्
पुरं॑धिम्
।।
Verse: 2
Halfverse: a
अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश ।
अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्रा
अ॒ग्नेः
अप्न॑सः
स॒मित्
अस्तु
भ॒द्रा
अ॒ग्नेर्
अप्न॑सः
स॒मिद्
अस्तु
भ॒द्रा
Halfverse: b
अ॒ग्निर्म॒ही रोद॑सी॒ आ वि॑वेश ।
अ॒ग्निः
म॒ही
रोद॑सी
आ
वि॑वेश
।
अ॒ग्निर्
म॒ही
रोद॑सी
आ
वि॑वेश
।
Halfverse: c
अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ।।
अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व्
अ॒ग्निः
एक॑म्
चोदयत्
स॒मत्सु
अ॒ग्निर्
एकं
?
चोदयत्
स॒मत्सु
Halfverse: d
अ॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ।।
अ॒ग्निः
वृ॒त्राणि
दयते
पु॒रूणि
।।
अ॒ग्निर्
वृ॒त्राणि
दयते
पु॒रूणि
।।
Verse: 3
Halfverse: a
अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थम् ।
अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑माव
अ॒ग्निः
ह
त्यम्
जर॑तः
कर्ण॑म्
आव
अ॒ग्निर्
ह
त्यं
जर॑तः
कर्ण॑म्
आव
Halfverse: b
अ॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थम् ।
अ॒ग्निः
अ॒द्भ्यः
निः
अ॑दहत्
जरू॑थम्
।
अ॒ग्निर्
अ॒द्भ्यो
निर्
अदहज्
जरू॑थम्
।
Halfverse: c
अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेध॑म्प्र॒जया॑सृज॒त्सम् ।।
अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यद॒न्तर्
अ॒ग्निः
अत्रि॑म्
घ॒र्मे
उ॑रुष्यत्
अ॒न्तर्
अ॒ग्निर्
अत्रिं
घ॒र्म
उ॑रुष्यद्
अ॒न्तर्
Halfverse: d
अ॒ग्निर्नृ॒मेध॑म्प्र॒जया॑सृज॒त्सम् ।।
अ॒ग्निः
नृ॒मेध॑म्
प्र॒जया
असृजत्
सम्
।।
अ॒ग्निर्
नृ॒मेध॑म्
प्र॒जया॑सृजत्
सम्
।।
Verse: 4
Halfverse: a
अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ ।
अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा
अ॒ग्निः
दा॑त्
द्रवि॑णम्
वी॒रपे॑शाः
अ॒ग्निर्
दाअद्
द्रवि॑णं
वी॒रपे॑शा
Halfverse: b
अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ ।
अ॒ग्निः
ऋषि॑म्
यः
स॒हस्रा
स॒नोति
।
अ॒ग्निर्
ऋषिं
यः
स॒हस्रा
स॒नोति
।
Halfverse: c
अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ।।
अ॒ग्निर्दि॒वि ह॒व्यमा त॑तान
अ॒ग्निः
दि॒वि
ह॒व्यम्
आ
त॑तान
अ॒ग्निर्
दि॒वि
ह॑वि॒यम्
आ
त॑तान
Halfverse: d
अ॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ।।
अ॒ग्नेः
धामा॑नि
विभृ॑ता
पुरु॒त्रा
।।
अ॒ग्नेर्
धामा॑नि
विभृ॑ता
पुरु॒त्रा
।।
Verse: 5
Halfverse: a
अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यन्ते॒ ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ ।
अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यन्ते
अ॒ग्निम्
उ॒क्थैः
ऋष॑यः
वि
ह्व॑यन्ते
अ॒ग्निम्
उ॒क्थैर्
ऋष॑यो
वि
ह्व॑यन्ते
Halfverse: b
ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ ।
अ॒ग्निम्
नरः
याम॑नि
बाधि॒तासः
।
अ॒ग्निं
नरो
याम॑नि
बाधि॒तासः
।
Halfverse: c
अ॒ग्निं वयो॑ अ॒न्तरि॑क्षे॒ पत॑न्तो॒ ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना॑म् ।।
अ॒ग्निं वयो॑ अ॒न्तरि॑क्षे॒ पत॑न्तो
अ॒ग्निम्
वयः
अ॒न्तरि॑क्षे
पत॑न्तः
अ॒ग्निं
वयो
अ॒न्तरि॑क्षे
पत॑न्तो
Halfverse: d
ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना॑म् ।।
अ॒ग्निः
स॒हस्रा
परि
याति
गोना॑म्
।।
अ॒ग्निः
स॒हस्रा
परि
याति
गोना॑म्
।।
Verse: 6
Halfverse: a
अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निम्मनु॑षो॒ नहु॑षो॒ वि जा॒ताः ।
अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या
अ॒ग्निम्
विशः
ईळते
मानु॑षीः
याः
अ॒ग्निं
विश
ईळते
मानु॑षीर्
या
Halfverse: b
अ॒ग्निम्मनु॑षो॒ नहु॑षो॒ वि जा॒ताः ।
अ॒ग्निम्
मनु॑षः
नहु॑षः
वि
जा॒ताः
।
अ॒ग्निम्
मनु॑षो
नहु॑षो
वि
जा॒ताः
।
Halfverse: c
अ॒ग्निर्गान्ध॑र्वीम्प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ।।
अ॒ग्निर्गान्ध॑र्वीम्प॒थ्या॑मृ॒तस्य
अ॒ग्निः
गान्ध॑र्वीम्
प॒थ्या॑म्
ऋ॒तस्य
अ॒ग्निर्
गान्ध॑र्वीम्
प॒थिया॑म्
ऋ॒तस्य
Halfverse: d
॑अ॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ।।
अ॒ग्नेः
गव्यू॑तिः
घृ॒ते
आ
निष॑त्ता
।।
अ॒ग्नेर्
गव्यू॑तिर्
घृ॒त
आ
निष॑त्ता
।।
Verse: 7
Halfverse: a
अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निम्म॒हाम॑वोचामा सुवृ॒क्तिम् ।
अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर्
अ॒ग्नये
ब्रह्म
ऋ॒भवः
ततक्षुः
अ॒ग्नये
ब्रह्म
ऋ॒भव॑स्
ततक्षुर्
Halfverse: b
अ॒ग्निम्म॒हाम॑वोचामा सुवृ॒क्तिम् ।
अ॒ग्निम्
म॒हाम्
अवोचाम+
सुवृ॒क्तिम्
।
अ॒ग्निम्
म॒हाम्
अवोचामा
सुवृ॒क्तिम्
।
Halfverse: c
अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ।।
अग्ने॒ प्राव॑ जरि॒तारं॑ यविष्ठ
अग्ने
प्र
अ॑व
जरि॒तार॑म्
यविष्ठ
अग्ने
प्राव
जरि॒तारं
यविष्ठ
Halfverse: d
अग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ।।
अग्ने
महि
द्रवि॑णम्
आ
य॑जस्व
।।
अग्ने
महि
द्रवि॑णम्
आ
य॑जस्व
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.