TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 918
Hymn: 81_(907)
Verse: 1
Halfverse: a
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ ।
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॑द्
यः
इ॒मा
विश्वा
भुव॑नानि
जुह्व॑त्
य
इ॒मा
विश्वा
भुव॑नानि
जुह्व॑द्
Halfverse: b
ऋषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ ।
ऋषिः
होता
नि
असी॑दत्
पि॒ता
नः
।
ऋषि॑र्
होता
नि
असी॑दत्
पि॒ता
नः
।
Halfverse: c
स आ॒शिषा॒ द्रवि॑णमि॒छमा॑नः प्रथम॒छदव॑राँ॒ आ वि॑वेश ।।
स आ॒शिषा॒ द्रवि॑णमि॒छमा॑नः
सः
।!।
आ॒शिषा
द्रवि॑णम्
इ॒छमा॑नः
स
आ॒शिषा
द्रवि॑णम्
इ॒छमा॑नः
Halfverse: d
प्रथम॒छदव॑राँ॒ आ वि॑वेश ।।
प्र॑थम॒छत्
अव॑रान्
आ
वि॑वेश
।।
प्र॑थम॒छद्
अव॑राँ
आ
वि॑वेश
।।
Verse: 2
Halfverse: a
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् ।
किं स्वि॑दासीदधि॒ष्ठान॑म्
किम्
स्वित्
आसीत्
अधि॒ष्ठान॑म्
किं
स्वि॑द्
आसीद्
अधि॒ष्ठान॑म्
Halfverse: b
आ॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् ।
आ॒रम्भ॑णम्
कत॒मत्
स्वित्
क॒था
आ॑सीत्
।
आ॒रम्भ॑णं
कत॒मत्
स्वित्
क॒थासी॑त्
।
Halfverse: c
यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्याऔर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ।।
यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा
यतः
भूमि॑म्
ज॒नय॑न्
वि॒श्वक॑र्मा
यतो
भूमिं
ज॒नय॑न्
वि॒श्वक॑र्मा
Halfverse: d
वि द्याऔर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ।।
वि
द्याम्
और्णो॑त्
महि॒ना
वि॒श्वच॑क्षाः
।।
वि
द्याम्
और्णो॑न्
महि॒ना
वि॒श्वच॑क्षाः
।।
Verse: 3
Halfverse: a
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो
वि॒श्वत॑श्चक्षुः
उ॒त
वि॒श्वतो॑मुखः
वि॒श्वत॑श्चक्षुर्
उ॒त
वि॒श्वतो॑मुखो
Halfverse: b
वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।
वि॒श्वतो॑बाहुः
उ॒त
वि॒श्वत॑स्पात्
।
वि॒श्वतो॑बाहुर्
उ॒त
वि॒श्वत॑स्पात्
।
Halfverse: c
सम्बा॒हुभ्यां॒ धम॑ति॒ सम्पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एकः॑ ।।
सम्बा॒हुभ्यां॒ धम॑ति॒ सम्पत॑त्रैर्
सम्
बा॒हुभ्या॑म्
धम॑ति
सम्
पत॑त्रैः
सम्
बा॒हुभ्यां
धम॑ति
सम्
पत॑त्रैर्
Halfverse: d
द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एकः॑ ।।
द्यावा॒भूमी
ज॒नय॑न्
दे॒वः
एकः
।।
द्यावा॒भूमी
ज॒नय॑न्
दे॒व
एकः
।।
Verse: 4
Halfverse: a
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स
किम्
स्वित्
वन॑म्
कः
उ
स
वृ॒क्षः
आ॑स
किं
स्वि॑द्
वनं
क
उ
स
वृ॒क्ष
आ॑स
Halfverse: b
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
यतः
द्यावा॑पृथि॒वी
नि॑ष्टत॒क्षुः
।
यतो
द्यावा॑पृथि॒वी
नि॑ष्टत॒क्षुः
।
Halfverse: c
मनी॑षिणो॒ मन॑सा पृ॒छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ।।
मनी॑षिणो॒ मन॑सा पृ॒छतेदु॒ तद्
मनी॑षिणः
मन॑सा
पृ॒छत
इत्
उ
तत्
मनी॑षिणो
मन॑सा
पृ॒छतेद्
उ
तद्
Halfverse: d
यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ।।
यत्
अ॒ध्यति॑ष्ठत्
भुव॑नानि
धा॒रय॑न्
।।
यद्
अ॒ध्यति॑ष्ठद्
भुव॑नानि
धा॒रय॑न्
।।
Verse: 5
Halfverse: a
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा
या
ते
धामा॑नि
पर॒माणि
या
अ॑व॒मा
या
ते
धामा॑नि
पर॒माणि
याव॒मा
Halfverse: b
या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
या
म॑ध्य॒मा
वि॑श्वकर्मन्
उ॒त
इ॒मा
।
या
म॑ध्य॒मा
वि॑श्वकर्मन्न्
उ॒तेमा
।
Halfverse: c
शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ।।
शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः
शिक्ष+
सखि॑भ्यः
ह॒विषि
स्वधावः
शिक्षा
सखि॑भ्यो
ह॒विषि
स्वधावः
Halfverse: d
स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ।।
स्व॒यम्
यजस्व
त॒न्व॑म्
वृधा॒नः
।।
स्व॒यं
य॑जस्व
त॒नुवं
वृधा॒नः
।।
Verse: 6
Halfverse: a
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः
विश्व॑कर्मन्
ह॒विषा
वावृधा॒नः
विश्व॑कर्मन्
ह॒विषा
वावृधा॒नः
Halfverse: b
स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।
स्व॒यम्
यजस्व
पृथि॒वीम्
उ॒त
द्याम्
।
स्व॒यं
य॑जस्व
पृथि॒वीम्
उ॒त
द्याम्
।
Halfverse: c
मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु ।।
मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स
मुह्य॑न्तु
अ॒न्ये
अ॒भितः
जना॑सः
मुह्य॑न्तु
अ॒न्ये
अ॒भितो
जना॑स
Halfverse: d
इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु ।।
इ॒ह
अ॒स्माक॑म्
म॒घवा
सू॒रिः
अ॑स्तु
।।
इ॒हास्माक॑म्
म॒घवा
सू॒रिर्
अस्तु
।।
Verse: 7
Halfverse: a
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये
वा॒चः
पति॑म्
वि॒श्वक॑र्माणम्
ऊ॒तये
वा॒चस्
पतिं
वि॒श्वक॑र्माणम्
ऊ॒तये
Halfverse: b
मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
म॑नो॒जुव॑म्
वाजे
अ॒द्य+
हु॑वेम
।
म॑नो॒जुवं
वाजे
अ॒द्या
हु॑वेम
।
Halfverse: c
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्
स
नः
विश्वा॑नि
हव॑नानि
जोषत्
स
नो
विश्वा॑नि
हव॑नानि
जोषद्
Halfverse: d
वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।।
वि॒श्वश॑म्भूः
अव॑से
सा॒धुक॑र्मा
।।
वि॒श्वश॑म्भूर्
अव॑से
सा॒धुक॑र्मा
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.