TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 919
Hymn: 82_(908)
Verse: 1
Halfverse: a
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने ।
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो
चक्षु॑षः
पि॒ता
मन॑सा
हि
धीरः
चक्षु॑षः
पि॒ता
मन॑सा
हि
धीरो
Halfverse: b
घृ॒तमे॑ने अजन॒न्नन्न॑माने ।
घृ॒तम्
एने
अजनत्
नन्न॑माने
।
घृ॒तम्
एने
अजनन्
नन्न॑माने
।
Halfverse: c
य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ।।
य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व
य॒दा
इत्
अन्ताः
अद॑दृहन्त
पूर्वे
य॒देद्
अन्ता
अद॑दृहन्त
पूर्व
Halfverse: d
आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ।।
आत्
इत्
द्यावा॑पृथि॒वी
अ॑प्रथेताम्
।।
आद्
इद्
द्यावा॑पृथि॒वी
अ॑प्रथेताम्
।।
Verse: 2
Halfverse: a
वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् ।
वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या
वि॒श्वक॑र्मा
विम॑नाः
आत्
विहा॑याः
वि॒श्वक॑र्मा
विम॑ना
आद्
विहा॑या
Halfverse: b
धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् ।
धा॒ता
वि॑धा॒ता
प॑र॒मा
उ॒त
सं॒दृक्
।
धा॒ता
वि॑धा॒ता
प॑र॒मोत
सं॒दृक्
।
Halfverse: c
तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ।।
तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति
तेषा॑म्
इ॒ष्टानि
सम्
इ॒षा
म॑दन्ति
तेषा॑म्
इ॒ष्टानि
सम्
इ॒षा
म॑दन्ति
Halfverse: d
यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ।।
यत्र+
सप्तऋ॒षीन्
प॒रः
एक॑म्
आ॒हुः
।।
यत्रा
सप्त॒र्षीन्
प॒र
एक॑म्
आ॒हुः
।।
Verse: 3
Halfverse: a
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता
यः
नः
पि॒ता
ज॑नि॒ता
यः
वि॑धा॒ता
यो
नः
पि॒ता
ज॑नि॒ता
यो
वि॑धा॒ता
Halfverse: b
धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।
धामा॑नि
वेद
भुव॑नानि
विश्वा
।
धामा॑नि
वेद
भुव॑नानि
विश्वा
।
Halfverse: c
यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नम्भुव॑ना यन्त्य॒न्या ।।
यो दे॒वानां॑ नाम॒धा एक॑ ए॒व
यः
दे॒वाना॑म्
नाम॒धाः
एकः
ए॒व
यो
दे॒वानां
नाम॒धा
एक
ए॒व
Halfverse: d
तं स॑म्प्र॒श्नम्भुव॑ना यन्त्य॒न्या ।।
तम्
सम्प्र॒श्नम्
भुव॑ना
यन्ति
अ॒न्या
।।
तं
स॑म्प्र॒श्नम्
भुव॑ना
यन्ति
अ॒न्या
।।
Verse: 4
Halfverse: a
त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा
ते
आ
अ॑यजन्त
द्रवि॑णम्
सम्
अस्मै
त
आय॑जन्त
द्रवि॑णं
सम्
अस्मा
Halfverse: b
ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
ऋष॑यः
पूर्वे
जरि॒तारः
न
भू॒ना
।
ऋष॑यः
पूर्वे
जरि॒तारो
न
भू॒ना
।
Halfverse: c
अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ।।
अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते
अ॒सूर्ते
सूर्ते
रज॑सि
निष॒त्ते
अ॒सूर्ते
सूर्ते
रज॑सि
निष॒त्ते
Halfverse: d
ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ।।
ये
भू॒तानि
स॒मकृ॑ण्वन्
इ॒मानि
।।
ये
भू॒तानि
स॒मकृ॑ण्वन्न्
इ॒मानि
।।
Verse: 5
Halfverse: a
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ ।
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या
प॒रः
दि॒वा
प॒रः
ए॒ना
पृ॑थि॒व्या
प॒रो
दि॒वा
प॒र
ए॒ना
पृ॑थि॒व्या
Halfverse: b
प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ ।
प॒रः
दे॒वेभिः
असु॑रैः
यत्
अस्ति
।
प॒रो
दे॒वेभि॑र्
असु॑रैर्
यद्
अस्ति
।
Halfverse: c
कं स्वि॒द्गर्भ॑म्प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ।।
कं स्वि॒द्गर्भ॑म्प्रथ॒मं द॑ध्र॒ आपो
कम्
स्वित्
गर्भ॑म्
प्रथ॒मम्
दध्रे
आपः
कं
स्वि॑द्
गर्भ॑म्
प्रथ॒मं
द॑ध्र
आपो
Halfverse: d
यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ।।
यत्र
दे॒वाः
स॒मप॑श्यन्त
विश्वे
।।
यत्र
दे॒वाः
स॒मप॑श्यन्त
विश्वे
।।
Verse: 6
Halfverse: a
तमिद्गर्भ॑म्प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑छन्त॒ विश्वे॑ ।
तमिद्गर्भ॑म्प्रथ॒मं द॑ध्र॒ आपो
तम्
इत्
गर्भ॑म्
प्रथ॒मम्
दध्रे
आपः
तम्
इद्
गर्भ॑म्
प्रथ॒मं
द॑ध्र
आपो
Halfverse: b
यत्र॑ दे॒वाः स॒मग॑छन्त॒ विश्वे॑ ।
यत्र
दे॒वाः
स॒मग॑छन्त
विश्वे
।
यत्र
दे॒वाः
स॒मग॑छन्त
विश्वे
।
Halfverse: c
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ।।
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं
अ॒जस्य
नाभौ
अधि
एक॑म्
अर्पि॑तम्
अ॒जस्य
नाभा॑व्
अधि
एक॑म्
अर्पि॑तं
Halfverse: d
यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ।।
यस्मि॑न्
विश्वा॑नि
भुव॑नानि
त॒स्थुः
।।
यस्मि॑न्
विश्वा॑नि
भुव॑नानि
त॒स्थुः
।।
Verse: 7
Halfverse: a
न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रम्बभूव ।
न तं वि॑दाथ॒ य इ॒मा ज॒जान
न
तम्
विदाथ
यः
इ॒मा
ज॒जान
न
तं
वि॑दाथ
य
इ॒मा
ज॒जान
Halfverse: b
॑अ॒न्यद्यु॒ष्माक॒मन्त॑रम्बभूव ।
अ॒न्यत्
यु॒ष्माक॑म्
अन्त॑रम्
बभूव
।
अ॒न्यद्
यु॒ष्माक॑म्
अन्त॑रम्
बभूव
।
Halfverse: c
नी॑हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ।।
नी॑हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ च
नीहा॒रेण
प्रावृ॑ताः
जल्प्या
च
नीहा॒रेण
प्रावृ॑ता
जल्पि॑या
च
Halfverse: d
असु॒तृप॑ उक्थ॒शास॑श्चरन्ति ।।
अ॑सु॒तृपः
उक्थ॒शासः
चरन्ति
।।
अ॑सु॒तृप
उक्थ॒शास॑श्
चरन्ति
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.