TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 920
Hymn: 83_(909)
Verse: 1
Halfverse: a
यस्ते॑ म॒न्यो ऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
यस्ते॑ म॒न्यो ऽवि॑धद्वज्र सायक
यः
ते
मन्यो
अवि॑धत्
वज्र
सायक
यस्
ते
मन्यो
अवि॑धद्
वज्र
सायक
Halfverse: b
सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
सहः
ओजः
पुष्यति
विश्व॑म्
आनु॒षक्
।
सह
ओजः
पुष्यति
विश्व॑म्
आनु॒षक्
।
Halfverse: c
सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ।।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा
सा॒ह्याम
दास॑म्
आर्य॑म्
त्वया
यु॒जा
सा॒ह्याम
दास॑म्
आरि॑यं
त्वया
यु॒जा
Halfverse: d
सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ।।
सह॑स्कृतेन
सह॑सा
सह॑स्वता
।।
सह॑स्कृतेन
सह॑सा
सह॑स्वता
।।
Verse: 2
Halfverse: a
म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।
म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो
म॒न्युः
इन्द्रः
म॒न्युः
ए॒व
आ॑स
दे॒वः
म॒न्युर्
इन्द्रो
म॒न्युर्
ए॒वास
दे॒वो
Halfverse: b
म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।
म॒न्युः
होता
वरु॑णः
जा॒तवे॑दाः
।
म॒न्युर्
होता
वरु॑णो
जा॒तवे॑दाः
।
Halfverse: c
म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ।।
म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः
म॒न्युम्
विशः
ईळते
मानु॑षीः
याः
म॒न्युं
विश
ईळते
मानु॑षीर्
याः
Halfverse: d
पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ।।
पा॒हि
नः
मन्यो
तप॑सा
स॒जोषाः
।।
पा॒हि
नो
मन्यो
तप॑सा
स॒जोषाः
।।
Verse: 3
Halfverse: a
अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।
अ॒भी॑हि मन्यो त॒वस॒स्तवी॑यान्
अ॒भि
इ॑हि
मन्यो
त॒वसः
तवी॑यान्
अ॒भी॑हि
मन्यो
त॒वस॑स्
तवी॑यान्
Halfverse: b
तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।
तप॑सा
यु॒जा
वि
ज॑हि
शत्रू॑न्
।
तप॑सा
यु॒जा
वि
ज॑हि
शत्रू॑न्
।
Halfverse: c
अ॑मित्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ।।
अ॑मित्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च
अमित्र॒हा
वृ॑त्र॒हा
द॑स्यु॒हा
च
अमित्र॒हा
वृ॑त्र॒हा
द॑स्यु॒हा
च
Halfverse: d
विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ।।
विश्वा
वसू॑नि
आ
भ॑र+
त्वम्
नः
।।
विश्वा
वसू॑नि
आ
भ॑रा
तु॒वं
नः
।।
Verse: 4
Halfverse: a
त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः ।
त्वं हि म॑न्यो अ॒भिभू॑त्योजाः
त्वम्
हि
म॑न्यो
अ॒भिभू॑त्योजाः
तु॒वं
हि
म॑न्यो
अ॒भिभू॑तियोजाः
Halfverse: b
स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः ।
स्व॑य॒म्भूः
भामः
अभिमातिषा॒हः
।
स्व॑य॒म्भूर्
भामो
अभिमातिषा॒हः
।
Halfverse: c
वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान॒स्मास्वोजः॒ पृत॑नासु धेहि ।।
वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान्
वि॒श्वच॑र्षणिः
सहु॑रिः
सहा॑वान्
वि॒श्वच॑र्षणिः
सहु॑रिः
सहा॑वान्
Halfverse: d
अ॒स्मास्वोजः॒ पृत॑नासु धेहि ।।
अ॒स्मासु
ओजः
पृत॑नासु
धेहि
।।
अ॒स्मासु
ओजः
पृत॑नासु
धेहि
।।
Verse: 5
Halfverse: a
अ॑भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।
अ॑भा॒गः सन्नप॒ परे॑तो अस्मि
अभा॒गः
सन्
अप
परे॑तः
अस्मि
अभा॒गः
सन्न्
अप
परे॑तो
अस्मि
Halfverse: b
तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।
तव
क्रत्वा
तवि॒षस्य
प्रचेतः
।
तव
क्रत्वा
तवि॒षस्य
प्रचेतः
।
Halfverse: c
तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ।।
तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं
तम्
त्वा
मन्यो
अक्र॒तुः
जि॑हीळ
अ॒हम्
तं
त्वा
मन्यो
अक्र॒तुर्
जिहीळा॒हं
Halfverse: d
स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ।।
स्वा
त॒नूः
ब॑ल॒देया॑य
मा
आ
इ॑हि
।।
सु॒वा
त॒नूर्
बल॒देया॑य
मेहि
।।
Verse: 6
Halfverse: a
अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः ।
अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्
अ॒यम्
ते
अस्मि
उप
मा
आ
इ॑हि
अ॒र्वाङ्
अ॒यं
ते
अस्मि
उप
मेहि
अ॒र्वाङ्
Halfverse: b
प्रतीची॒नः स॑हुरे विश्वधायः ।
प्र॑तीची॒नः
स॑हुरे
विश्वधायः
।
प्र॑तीची॒नः
स॑हुरे
विश्वधायः
।
Halfverse: c
मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ।।
मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व
मन्यो
वज्रिन्
अ॒भि
माम्
आ
व॑वृत्स्व
मन्यो
वज्रिन्न्
अ॒भि
माम्
आ
व॑वृत्स्व
Halfverse: d
हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ।।
हना॑व
दस्यू॑न्
उ॒त
बो॑धि
आ॒पेः
।।
हना॑व
दस्यूँ॑र्
उ॒त
बो॑धि
आ॒पेः
।।
Verse: 7
Halfverse: a
अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मे ऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।
अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मे
अ॒भि
प्र
इ॑हि
दक्षिण॒तः
भ॑व+
मे
अ॒भि
प्रेहि
दक्षिण॒तो
भ॑वा
मे
Halfverse: b
ऽधा वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।
अध+
वृ॒त्राणि
जङ्घनाव
भूरि
।
अधा
वृ॒त्राणि
जङ्घनाव
भूरि
।
Halfverse: c
जु॒होमि॑ ते ध॒रुण॒म्मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ।।
जु॒होमि॑ ते ध॒रुण॒म्मध्वो॒ अग्र॑म्
जु॒होमि
ते
ध॒रुण॑म्
मध्वः
अग्र॑म्
जु॒होमि
ते
ध॒रुण॑म्
मध्वो
अग्र॑म्
Halfverse: d
उ॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ।।
उ॒भौ
उ॑पां॒शु
प्र॑थ॒मा
पि॑बाव
।।
उ॒भा
उ॑पां॒शु
प्र॑थ॒मा
पि॑बाव
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.