TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 921
Hymn: 84_(910)
Verse: 1
Halfverse: a
त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।
त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो
त्वया
मन्यो
स॒रथ॑म्
आरु॒जन्तः
त्वया
मन्यो
स॒रथ॑म्
आरु॒जन्तो
Halfverse: b
हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।
हर्ष॑माणासः
धृषि॒ताः
म॑रुत्वः
।
हर्ष॑माणासो
धृषि॒ता
म॑रुत्वः
।
Halfverse: c
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ।।
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना
ति॒ग्मेष॑वः
आयु॑धा
सं॒शिशा॑नाः
ति॒ग्मेष॑व
आयु॑धा
सं॒शिशा॑ना
Halfverse: d
अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ।।
अ॒भि
प्र
य॑न्तु
नरः
अ॒ग्निरू॑पाः
।।
अ॒भि
प्र
य॑न्तु
नरो
अ॒ग्निरू॑पाः
।।
Verse: 2
Halfverse: a
अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि ।
अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व
अ॒ग्निः
इ॑व
मन्यो
त्विषि॒तः
स॑हस्व
अ॒ग्निर्
ऽव
%
मन्यो
त्विषि॒तः
स॑हस्व
Halfverse: b
सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि ।
से॑ना॒नीः
नः
सहुरे
हू॒तः
ए॑धि
।
से॑ना॒नीर्
नः
सहुरे
हू॒त
ए॑धि
।
Halfverse: c
ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ।।
ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद
ह॒त्वाय
शत्रू॑न्
वि
भ॑जस्व
वेदः
ह॒त्वाय
शत्रू॑न्
वि
भ॑जस्व
वेद
Halfverse: d
ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ।।
ओजः
मिमा॑नः
वि
मृधः
नुदस्व
।।
ओजो
मिमा॑नो
वि
मृधो
नुदस्व
।।
Verse: 3
Halfverse: a
सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् ।
सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे
सह॑स्व
मन्यो
अ॒भिमा॑तिम्
अ॒स्मे
सह॑स्व
मन्यो
अ॒भिमा॑तिम्
अ॒स्मे
Halfverse: b
रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् ।
रु॒जन्
मृ॒णन्
प्रमृ॒णन्
प्र
इ॑हि
शत्रू॑न्
।
रु॒जन्
मृ॒णन्
प्रमृ॒णन्
प्रेहि
शत्रू॑न्
।
Halfverse: c
उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वम् ।।
उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे
उ॒ग्रम्
ते
पाजः
न॒नु
आ
रु॑रुध्रे
उ॒ग्रं
ते
पाजो
न॒नु
आ
रु॑रुध्रे
Halfverse: d
व॒शी वशं॑ नयस एकज॒ त्वम् ।।
व॒शी
वश॑म्
नयसे
एकज
त्वम्
।।
व॒शी
वशं
नयस
एकज
त्वम्
।।
Verse: 4
Halfverse: a
एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि ।
एको॑ बहू॒नाम॑सि मन्यवीळि॒तो
एकः
बहू॒नाम्
असि
मन्यो
ईळि॒तः
एको
बहू॒नाम्
असि
मन्यव्
ईळि॒तो
Halfverse: b
विशं॑विशं यु॒धये॒ सं शि॑शाधि ।
विशं॑विशम्
यु॒धये
सम्
शिशाधि
।
विशं॑विशं
यु॒धये
सं
शि॑शाधि
।
Halfverse: c
अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ।।
अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं
अकृ॑त्तरुक्
त्वया
यु॒जा
व॒यम्
अकृ॑त्तरुक्
?
तु॒वया
यु॒जा
व॒यं
Halfverse: d
द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ।।
द्यु॒मन्त॑म्
घोष॑म्
विज॒याय
कृण्महे
।।
द्यु॒मन्तं
घोषं
विज॒याय
कृण्महे
।।
Verse: 5
Halfverse: a
वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वो॒ ऽस्माक॑म्मन्यो अधि॒पा भ॑वे॒ह ।
वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वो
विजेष॒कृत्
इन्द्रः
इव
अनवब्र॒वः
वि॑जेष॒कृद्
इन्द्र
इवानवब्र॒वो
Halfverse: b
ऽस्माक॑म्मन्यो अधि॒पा भ॑वे॒ह ।
अ॒स्माक॑म्
मन्यो
अधि॒पाः
भ॑व
इ॒ह
।
अ॒स्माक॑म्
मन्यो
अधि॒पा
भ॑वे॒ह
।
Halfverse: c
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ।।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि
प्रि॒यम्
ते
नाम
सहुरे
गृणीमसि
प्रि॒यं
ते
नाम
सहुरे
गृणीमसि
Halfverse: d
वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ।।
वि॒द्म+
तम्
उत्स॑म्
यतः
आब॒भूथ
।।
वि॒द्मा
तम्
उत्सं
यत
आब॒भूथ
।।
Verse: 6
Halfverse: a
आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् ।
आभू॑त्या सह॒जा व॑ज्र सायक
आभू॑त्या
सह॒जाः
व॑ज्र
सायक
आभू॑तिया
सह॒जा
व॑ज्र
सायक
Halfverse: b
सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् ।
सहः
बिभर्षि
अभिभूते
उत्त॑रम्
।
सहो
बिभर्षि
अभिभूत
उत्त॑रम्
।
Halfverse: c
क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ।।
क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि
क्रत्वा
नः
मन्यो
स॒ह
मे॒दी
ए॑धि
क्रत्वा
नो
मन्यो
स॒ह
मे॒दी
ए॑धि
Halfverse: d
महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ।।
म॑हाध॒नस्य
पुरुहूत
सं॒सृजि
।।
म॑हाध॒नस्य
पुरुहूत
सं॒सृजि
।।
Verse: 7
Halfverse: a
संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः ।
संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम्
संसृ॑ष्टम्
धन॑म्
उ॒भय॑म्
स॒माकृ॑तम्
संसृ॑ष्टं
धन॑म्
उ॒भयं
स॒माकृ॑तम्
Halfverse: b
अ॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः ।
अ॒स्मभ्य॑म्
दत्ताम्
वरु॑णः
च
म॒न्युः
।
अ॒स्मभ्यं
दत्तां
वरु॑णश्
च
म॒न्युः
।
Halfverse: c
भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ।।
भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः
भिय॑म्
दधा॑नाः
हृद॑येषु
शत्र॑वः
भियं
दधा॑ना
हृद॑येषु
शत्र॑वः
Halfverse: d
परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ।।
परा॑जितासः
अप
नि
ल॑यन्ताम्
।।
परा॑जितासो
अप
नि
ल॑यन्ताम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.