TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 922
Hymn: 85_(911)
Verse: 1
Halfverse: a
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः ।
स॒त्येनोत्त॑भिता॒ भूमिः
स॒त्येन
उत्त॑भिता
भूमिः
स॒त्येनोत्त॑भिता
भूमिः
Halfverse: b
सूर्ये॒णोत्त॑भिता॒ द्यौः ।
सूर्ये॑ण
उत्त॑भिता
द्यौः
।
सूर्ये॑ण
उत्त॑भिता
द्यौः
।
Halfverse: c
ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ।।
ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति
ऋ॒तेन
आदि॒त्याः
ति॑ष्ठन्ति
ऋ॒तेना॑दि॒त्यास्
तिष्ठन्ति
Halfverse: d
दि॒वि सोमो॒ अधि॑ श्रि॒तः ।।
दि॒वि
सोमः
अधि
श्रि॒तः
।।
दि॒वि
सोमो
अधि
श्रि॒तः
।।
Verse: 2
Halfverse: a
सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही ।
सोमे॑नादि॒त्या ब॒लिनः
सोमे॑न
आदि॒त्याः
ब॒लिनः
सोमे॑नादि॒त्या
ब॒लिनः
Halfverse: b
सोमे॑न पृथि॒वी म॒ही ।
सोमे॑न
पृथि॒वी
म॒ही
।
सोमे॑न
पृथि॒वी
म॒ही
।
Halfverse: c
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ।।
अथो॒ नक्ष॑त्राणामे॒षाम्
अथ
उ
नक्ष॑त्राणाम्
ए॒षाम्
अथो
नक्ष॑त्राणाम्
ए॒षाम्
Halfverse: d
उ॒पस्थे॒ सोम॒ आहि॑तः ।।
उ॒पस्थे
सोमः
आहि॑तः
।।
उ॒पस्थे
सोम
आहि॑तः
।।
Verse: 3
Halfverse: a
सोम॑म्मन्यते पपि॒वान्यत्स॑म्पिं॒षन्त्योष॑धिम् ।
सोम॑म्मन्यते पपि॒वान्
सोम॑म्
मन्यते
पपि॒वान्
सोम॑म्
मन्यते
पपि॒वान्
Halfverse: b
यत्स॑म्पिं॒षन्त्योष॑धिम् ।
यत्
सम्पिं॒षन्ति
ओष॑धिम्
।
यत्
सम्पिं॒षन्ति
ओष॑धिम्
।
Halfverse: c
सोमं॒ यम्ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ।।
सोमं॒ यम्ब्र॒ह्माणो॑ वि॒दुर्
सोम॑म्
यम्
ब्र॒ह्माणः
वि॒दुः
सोमं
यम्
ब्र॒ह्माणो
वि॒दुर्
Halfverse: d
न तस्या॑श्नाति॒ कश्च॒न ।।
न
तस्य
अश्नाति
कः
च॒न
।।
न
तस्या॑श्नाति
कश्
च॒न
।।
Verse: 4
Halfverse: a
आ॒छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः ।
आ॒छद्वि॑धानैर्गुपि॒तो
आ॒छद्वि॑धानैः
गुपि॒तः
आ॒छद्वि॑धानैर्
गुपि॒तो
Halfverse: b
बार्ह॑तैः सोम रक्षि॒तः ।
बार्ह॑तैः
सोम
रक्षि॒तः
।
बार्ह॑तैः
सोम
रक्षि॒तः
।
Halfverse: c
ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ।।
ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि
ग्राव्णा॑म्
इत्
शृ॒ण्वन्
तिष्ठसि
ग्राव्णा॑म्
इच्
छृ॒ण्वन्
तिष्ठसि
Halfverse: d
न ते॑ अश्नाति॒ पार्थि॑वः ।।
न
ते
अश्नाति
पार्थि॑वः
।।
न
ते
अश्नाति
पार्थि॑वः
।।
Verse: 5
Halfverse: a
यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ ।
यत्त्वा॑ देव प्र॒पिब॑न्ति
यत्
त्वा
देव
प्र॒पिब॑न्ति
यत्
त्वा
देव
प्र॒पिब॑न्ति
Halfverse: b
तत॒ आ प्या॑यसे॒ पुनः॑ ।
ततः
आ
प्या॑यसे
पुन॑र्
।
तत
आ
प्या॑यसे
पुनः
।
Halfverse: c
वा॒युः सोम॑स्य रक्षि॒ता समा॑ना॒म्मास॒ आकृ॑तिः ।।
वा॒युः सोम॑स्य रक्षि॒ता
वा॒युः
सोम॑स्य
रक्षि॒ता
वा॒युः
सोम॑स्य
रक्षि॒ता
Halfverse: d
समा॑ना॒म्मास॒ आकृ॑तिः ।।
समा॑नाम्
मासः
आकृ॑तिः
।।
समा॑नाम्
मास
आकृ॑तिः
।।
Verse: 6
Halfverse: a
रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।
रैभ्या॑सीदनु॒देयी
रैभी
आसीत्
अनु॒देयी
रैभी
आसीद्
अनु॒देयी
Halfverse: b
नाराशं॒सी न्योच॑नी ।
ना॑राशं॒सी
न्योच॑नी
।
ना॑राशं॒सी
निओच॑नी
।
Halfverse: c
सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ।।
सू॒र्याया॑ भ॒द्रमिद्वासो
सू॒र्यायाः
भ॒द्रम्
इत्
वासः
सू॒र्याया
भ॒द्रम्
इद्
वासो
Halfverse: d
गाथ॑यैति॒ परि॑ष्कृतम् ।।
गाथ॑या
एति
परि॑ष्कृतम्
।।
गाथ॑यैति
परि॑ष्कृतम्
।।
Verse: 7
Halfverse: a
चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् ।
चित्ति॑रा उप॒बर्ह॑णं
चित्तिः
आः
उप॒बर्ह॑णम्
चित्ति॑र्
आ
उप॒बर्ह॑णं
Halfverse: b
चक्षु॑रा अ॒भ्यञ्ज॑नम् ।
चक्षुः
आः
अ॒भ्यञ्ज॑नम्
।
चक्षु॑र्
आ
अ॒भिअञ्ज॑नम्
।
Halfverse: c
द्यौर्भूमिः॒ कोश॑ आसी॒द्यदया॑त्सू॒र्या पति॑म् ।।
द्यौर्भूमिः॒ कोश॑ आसीद्
द्यौः
भूमिः
कोशः
आसीत्
दि॒यौर्
भूमिः
कोश
आसीद्
Halfverse: d
यदया॑त्सू॒र्या पति॑म् ।।
यत्
अया॑त्
सू॒र्या
पति॑म्
।।
यद्
अया॑त्
सूरि॒या
पति॑म्
।।
Verse: 8
Halfverse: a
स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः ।
स्तोमा॑ आसन्प्रति॒धयः
स्तोमाः
आसन्
प्रति॒धयः
स्तोमा
आसन्
प्रति॒धयः
Halfverse: b
कु॒रीरं॒ छन्द॑ ओप॒शः ।
कु॒रीर॑म्
छन्दः
ओप॒शः
।
कु॒रीरं
छन्द
ओप॒शः
।
Halfverse: c
सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ।।
सू॒र्याया॑ अ॒श्विना॑ व॒रा
सू॒र्यायाः
अ॒श्विना
व॒रा
सू॒र्याया
अ॒श्विना
व॒रा
Halfverse: d
अ॒ग्निरा॑सीत्पुरोग॒वः ।।
अ॒ग्निः
आ॑सीत्
पुरोग॒वः
।।
अ॒ग्निर्
आसीत्
पुरोग॒वः
।।
Verse: 9
Halfverse: a
सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा ।
सोमो॑ वधू॒युर॑भवद्
सोमः
वधू॒युः
अ॑भवत्
सोमो
वधू॒युर्
अभवद्
Halfverse: b
अ॒श्विना॑स्तामु॒भा व॒रा ।
अ॒श्विना
आस्ताम्
उ॒भा
व॒रा
।
अ॒श्विना॑स्ताम्
उ॒भा
व॒रा
।
Halfverse: c
सू॒र्यां यत्पत्ये॒ शंस॑न्ती॒म्मन॑सा सवि॒ताद॑दात् ।।
सू॒र्यां यत्पत्ये॒ शंस॑न्तीम्
सू॒र्याम्
यत्
पत्ये
शंस॑न्तीम्
सू॒र्यां
यत्
पत्ये
शंस॑न्तीम्
Halfverse: d
मन॑सा सवि॒ताद॑दात् ।।
मन॑सा
सवि॒ता
अद॑दात्
।।
मन॑सा
सवि॒ताद॑दात्
।।
Verse: 10
Halfverse: a
मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त छ॒दिः ।
मनो॑ अस्या॒ अन॑ आसीद्
मनः
अस्याः
अनः
आसीत्
मनो
अस्या
अन
आसीद्
Halfverse: b
द्यौरा॑सीदु॒त छ॒दिः ।
द्यौः
आ॑सीत्
उ॒त
छ॒दिः
।
दि॒यौर्
आसीद्
उ॒त
छ॒दिः
।
Halfverse: c
शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हम् ।।
शु॒क्राव॑न॒ड्वाहा॑वास्तां
शु॒क्रौ
अ॑न॒ड्वाहौ
आस्ताम्
शु॒क्राव्
अन॒ड्वाहा॑व्
आस्तां
Halfverse: d
यदया॑त्सू॒र्या गृ॒हम् ।।
यत्
अया॑त्
सू॒र्या
गृ॒हम्
।।
यद्
अया॑त्
सूरि॒या
गृ॒हम्
।।
Verse: 11
Halfverse: a
ऋ॑क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः ।
ऋ॑क्सा॒माभ्या॑म॒भिहि॑तौ
ऋक्सा॒माभ्या॑म्
अ॒भिहि॑तौ
ऋक्सा॒माभ्या॑म्
अ॒भिहि॑तौ
Halfverse: b
गावौ॑ ते साम॒नावि॑तः ।
गावौ
ते
साम॒नौ
इ॑तः
।
गावौ
ते
साम॒नाव्
इतः
।
Halfverse: c
श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराचा॒रः ।।
श्रोत्रं॑ ते च॒क्रे आ॑स्तां
श्रोत्र॑म्
ते
च॒क्रे
आ॑स्ताम्
श्रोत्रं
ते
च॒क्रे
आ॑स्तां
Halfverse: d
दि॒वि पन्था॑श्चराचा॒रः ।।
दि॒वि
पन्थाः
चराच॒रः
।।
दि॒वि
पन्था॑श्
चराचा॒रः
।।
Verse: 12
Halfverse: a
शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।
शुची॑ ते च॒क्रे या॒त्या
शुची
ते
च॒क्रे
या॒त्याः
शुची
ते
च॒क्रे
या॑ति॒या
Halfverse: b
व्या॒नो अक्ष॒ आह॑तः ।
व्या॒नः
अक्षः
आह॑तः
।
वि॑या॒नो
अक्ष
आह॑तः
।
Halfverse: c
अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ।।
अनो॑ मन॒स्मयं॑ सू॒र्या
अनः
मन॒स्मय॑म्
सू॒र्या
अनो
मन॒स्मयं
सू॒र्या
Halfverse: d
आरो॑हत्प्रय॒ती पति॑म् ।।
आ
अ॑रोहत्
प्रय॒ती
पति॑म्
।।
आरो॑हत्
प्रय॒ती
पति॑म्
।।
Verse: 13
Halfverse: a
सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् ।
सू॒र्याया॑ वह॒तुः प्रागा॑त्
सू॒र्यायाः
वह॒तुः
प्र
अ॑गात्
सू॒र्याया
वह॒तुः
प्रागा॑त्
Halfverse: b
सवि॒ता यम॒वासृ॑जत् ।
स॑वि॒ता
यम्
अ॒वासृ॑जत्
।
स॑वि॒ता
यम्
अ॒वासृ॑जत्
।
Halfverse: c
अ॒घासु॑ हन्यन्ते॒ गावो ऽर्जु॑न्योः॒ पर्यु॑ह्यते ।।
अ॒घासु॑ हन्यन्ते॒ गावो
अ॒घासु
हन्यन्ते
गावः
अ॒घासु
हन्यन्ते
गावो
Halfverse: d
ऽर्जुन्योः॒ पर्यु॑ह्यते ।।
अर्जु॑न्योः
परि
उह्यते
।।
अर्जु॑न्योः
परि
उह्यते
।।
Verse: 14
Halfverse: a
यद॑श्विना पृ॒छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ ।
यद॑श्विना पृ॒छमा॑ना॒वया॑तं
यत्
अश्विना
पृ॒छमा॑नौ
अया॑तम्
यद्
अश्विना
पृ॒छमा॑नाव्
अया॑तं
Halfverse: b
त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ ।
त्रि॑च॒क्रेण
वह॒तुम्
सू॒र्यायाः
।
त्रि॑च॒क्रेण
वह॒तुं
सू॑रि॒यायाः
।
Halfverse: c
विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ।।
विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्
विश्वे
दे॒वाः
अनु
तत्
वाम्
अजानन्
विश्वे
दे॒वा
अनु
तद्
वाम्
अजानन्
Halfverse: d
पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ।।
पु॒त्रः
पि॒तरौ
अवृणीत
पू॒षा
।।
पु॒त्रः
पि॒तरा॑व्
अवृणीत
पू॒षा
।।
Verse: 15
Halfverse: a
यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ ।
यदया॑तं शुभस्पती
यत्
अया॑तम्
शुभः
पती
यद्
अया॑तं
शुभस्
पती
Halfverse: b
वरे॒यं सू॒र्यामुप॑ ।
व॑रे॒यम्
सू॒र्याम्
उप
।
व॑रे॒यं
सू॑रि॒याम्
उप
।
Halfverse: c
क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ।।
क्वैकं॑ च॒क्रं वा॑मासीत्
क्व
एक॑म्
च॒क्रम्
वाम्
आसीत्
कु॒वैकं
च॒क्रं
वा॑म्
आसीत्
Halfverse: d
क्व॑ दे॒ष्ट्राय॑ तस्थथुः ।।
क्व
दे॒ष्ट्राय
तस्थथुः
।।
कुव
दे॒ष्ट्राय
तस्थथुः
।।
Verse: 16
Halfverse: a
द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।
द्वे ते॑ च॒क्रे सू॑र्ये
द्वे
ते
च॒क्रे
सू॑र्ये
दु॒वे
ते
च॒क्रे
सू॑रिये
Halfverse: b
ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।
ब्र॒ह्माणः
ऋतु॒था
वि॑दुः
।
ब्र॒ह्माण
ऋतु॒था
वि॑दुः
।
Halfverse: c
अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ।।
अथैकं॑ च॒क्रं यद्गुहा
अथ
एक॑म्
च॒क्रम्
यत्
गुहा
अथैकं
च॒क्रं
यद्
गुहा
Halfverse: d
तद॑द्धा॒तय॒ इद्वि॑दुः ।।
तत्
अद्धा॒तयः
इत्
विदुः
।।
तद्
अद्धा॒तय
इद्
विदुः
।।
Verse: 17
Halfverse: a
सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च ।
सू॒र्यायै॑ दे॒वेभ्यो
सू॒र्यायै
दे॒वेभ्यः
सूरि॒यायै
दे॒वेभि॑यो
Halfverse: b
मि॒त्राय॒ वरु॑णाय च ।
मि॒त्राय
वरु॑णाय
च
।
मि॒त्राय
वरु॑णाय
च
।
Halfverse: c
ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ ऽकरं॒ नमः॑ ।।
ये भू॒तस्य॒ प्रचे॑तस
ये
भू॒तस्य
प्रचे॑तसः
ये
भू॒तस्य
प्रचे॑तस
Halfverse: d
इ॒दं तेभ्यो॑ ऽकरं॒ नमः॑ ।।
इ॒दम्
तेभ्यः
अकरम्
नमः
।।
इ॒दं
तेभ्यो
ऽकरं
नमः
।।
Verse: 18
Halfverse: a
पू॑र्वाप॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् ।
पू॑र्वाप॒रं च॑रतो मा॒ययै॒तौ
पू॑र्वाप॒रम्
चरतः
मा॒यया
ए॒तौ
पू॑र्वाप॒रं
च॑रतो
मा॒ययै॒तौ
Halfverse: b
शिशू॒ क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् ।
शिशू
क्रीळ॑न्तौ
परि
यातः
अध्व॒रम्
।
शिशू
क्रीळ॑न्तौ
परि
यातो
अध्व॒रम्
।
Halfverse: c
विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।।
विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट
विश्वा॑नि
अ॒न्यः
भुव॑ना
अभि॒चष्टे
विश्वा॑नि
अ॒न्यो
भुव॑नाभि॒चष्ट
Halfverse: d
ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।।
ऋ॒तून्
अ॒न्यः
वि॒दध॑त्
जायते
पुन॑र्
।।
ऋ॒तूँर्
अ॒न्यो
वि॒दध॑ज्
जायते
पुनः
।।
Verse: 19
Halfverse: a
नवो॑नवो भवति॒ जाय॑मा॒नो ऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।
नवो॑नवो भवति॒ जाय॑मा॒नो
नवो॑नवः
भवति
जाय॑मानः
नवो॑नवो
भवति
जाय॑मानो
Halfverse: b
ऽह्नां के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।
अह्ना॑म्
के॒तुः
उ॒षसा॑म्
एति
अग्र॑म्
।
अह्नां
के॒तुर्
उ॒षसा॑म्
एति
अग्र॑म्
।
Halfverse: c
भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायुः॑ ।।
भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्
भा॒गम्
दे॒वेभ्यः
वि
द॑धाति
आ॒यन्
भा॒गं
दे॒वेभ्यो
वि
द॑धाति
आ॒यन्
Halfverse: d
प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायुः॑ ।।
प्र
च॒न्द्रमाः
तिरते
दी॒र्घम्
आयुः
।।
प्र
च॒न्द्रमा॑स्
तिरते
दी॒र्घम्
आयुः
।।
Verse: 20
Halfverse: a
सु॑किंशु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् ।
सु॑किंशु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं
सुकिंशु॒कम्
शल्म॒लिम्
वि॒श्वरू॑पम्
सुकिंशु॒कं
श॑ल्म॒लिं
वि॒श्वरू॑पं
Halfverse: b
हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् ।
हिर॑ण्यवर्णम्
सु॒वृत॑म्
सुच॒क्रम्
।
हिर॑ण्यवर्णं
सु॒वृतं
सुच॒क्रम्
।
Halfverse: c
आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नम्पत्ये॑ वह॒तुं कृ॑णुष्व ।।
आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं
आ
रो॑ह
सूर्ये
अ॒मृत॑स्य
लो॒कम्
आ
रो॑ह
सूर्ये
अ॒मृत॑स्य
लो॒कं
Halfverse: d
स्यो॒नम्पत्ये॑ वह॒तुं कृ॑णुष्व ।।
स्यो॒नम्
पत्ये
वह॒तुम्
कृणुष्व
।।
सि॑यो॒नम्
पत्ये
वह॒तुं
कृ॑णुष्व
।।
Verse: 21
Halfverse: a
उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे ।
उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒षा
उत्
ईर्ष्व
अतः
पति॑वती
हि
ए॒षा
उद्
ई॒र्ष्वातः
पति॑वती
हि
ए॒षा
Halfverse: b
वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे ।
वि॒श्वाव॑सुम्
नम॑सा
गी॒र्भिः
ई॑ळे
।
वि॒श्वाव॑सुं
नम॑सा
गी॒र्भिर्
ईळे
।
Halfverse: c
अ॒न्यामि॑छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ।।
अ॒न्यामि॑छ पितृ॒षदं॒ व्य॑क्तां
अ॒न्याम्
इछ
पितृ॒षद॑म्
व्य॑क्ताम्
अ॒न्याम्
इछ
पितृ॒षदं
विअक्तां
Halfverse: d
स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ।।
स
ते
भा॒गः
ज॒नुषा
तस्य
विद्धि
।।
स
ते
भा॒गो
ज॒नुषा
तस्य
विद्धि
।।
Verse: 22
Halfverse: a
उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा ।
उदी॒र्ष्वातो॑ विश्वावसो
उत्
ईर्ष्व
अतः
विश्वावसो
उद्
ई॒र्ष्वातो
विश्वावसो
Halfverse: b
नम॑सेळा महे त्वा ।
नम॑सा
ईळामहे
त्वा
।
नम॑सेळा
महे
तुवा
।
Halfverse: c
अ॒न्यामि॑छ प्रप॒र्व्यं॒ सं जा॒याम्पत्या॑ सृज ।।
अ॒न्यामि॑छ प्रप॒र्व्यं
अ॒न्याम्
इछ
प्रप॒र्व्य॑म्
अ॒न्याम्
इछ
प्रप॒र्वियं
Halfverse: d
सं जा॒याम्पत्या॑ सृज ।।
सम्
जा॒याम्
पत्या
सृज
।।
सं
जा॒याम्
पति॑या
सृज
।।
Verse: 23
Halfverse: a
अ॑नृक्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम् ।
अ॑नृक्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था
अनृक्ष॒राः
ऋ॒जवः
सन्तु
पन्थाः
अनृक्ष॒रा
ऋ॒जवः
सन्तु
पन्था
Halfverse: b
येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम् ।
येभिः
सखा॑यः
यन्ति
नः
वरे॒यम्
।
येभिः
सखा॑यो
यन्ति
नो
वरे॒यम्
।
Halfverse: c
सम॑र्य॒मा सम्भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ।।
सम॑र्य॒मा सम्भगो॑ नो निनीयात्
सम्
अर्य॒मा
सम्
भगः
नः
निनीयात्
सम्
अर्य॒मा
सम्
भगो
नो
निनीयात्
Halfverse: d
सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ।।
सम्
जास्प॒त्यम्
सु॒यम॑म्
अस्तु
देवाः
।।
सं
जा॑स्प॒त्यं
सु॒यम॑म्
अस्तु
देवाः
।।
Verse: 24
Halfverse: a
प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ ।
प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॑द्
प्र
त्वा
मुञ्चामि
वरु॑णस्य
पाशा॑त्
प्र
त्वा
मुञ्चामि
वरु॑णस्य
पाशा॑द्
Halfverse: b
येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ ।
येन
त्वा
अब॑ध्नात्
सवि॒ता
सु॒शेवः
।
येन
त्वाब॑ध्नात्
सवि॒ता
सु॒शेवः
।
Halfverse: c
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒के ऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ।।
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
ऋ॒तस्य
योनौ
सुकृ॒तस्य
लो॒के
ऋ॒तस्य
योनौ
सुकृ॒तस्य
लो॒के
Halfverse: d
ऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ।।
अरि॑ष्टाम्
त्वा
स॒ह
पत्या
दधामि
।।
अरि॑ष्टां
त्वा
स॒ह
पत्या
दधामि
।।
Verse: 25
Halfverse: a
प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् ।
प्रेतो मु॒ञ्चामि॒ नामुतः
प्र
इ॒तः
मु॒ञ्चामि
न
अ॒मुतः
प्रेतो
मु॒ञ्चामि
नामुतः
Halfverse: b
सुब॒द्धाम॒मुत॑स्करम् ।
सु॑ब॒द्धाम्
अ॒मुतः
करम्
।
सु॑ब॒द्धाम्
अ॒मुत॑स्
करम्
।
Halfverse: c
यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ।।
यथे॒यमि॑न्द्र मीढ्वः
यथा
इ॒यम्
इन्द्र
मीढ्वः
यथे॒यम्
इन्द्र
मीढुवः
Halfverse: d
सुपु॒त्रा सु॒भगास॑ति ।।
सु॑पु॒त्रा
सु॒भगा
अस॑ति
।।
सु॑पु॒त्रा
सु॒भगास॑ति
।।
Verse: 26
Halfverse: a
पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न ।
पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्य
पू॒षा
त्वा
इ॒तः
न॑यतु
हस्त॒गृह्य
पू॒षा
त्वे॒तो
न॑यतु
हस्त॒गृह्य
Halfverse: b
॑अ॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न ।
अ॒श्विना
त्वा
प्र
व॑हताम्
रथे॑न
।
अ॒श्विना
त्वा
प्र
व॑हतां
रथे॑न
।
Halfverse: c
गृ॒हान्ग॑छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ।।
गृ॒हान्ग॑छ गृ॒हप॑त्नी॒ यथासो
गृ॒हान्
गछ
गृ॒हप॑त्नी
यथा
असः
गृ॒हान्
गछ
गृ॒हप॑त्नी
यथासो
Halfverse: d
व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ।।
व॒शिनी
त्वम्
वि॒दथ॑म्
आ
व॑दासि
।।
व॒शिनी
त्वं
वि॒दथ॑म्
आ
व॑दासि
।।
Verse: 27
Halfverse: a
इ॒ह प्रि॒यम्प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
इ॒ह प्रि॒यम्प्र॒जया॑ ते॒ समृ॑ध्यताम्
इ॒ह
प्रि॒यम्
प्र॒जया
ते
सम्
ऋध्यताम्
इ॒ह
प्रि॒यम्
प्र॒जया
ते
सम्
ऋध्यताम्
Halfverse: b
अ॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
अ॒स्मिन्
गृ॒हे
गार्ह॑पत्याय
जागृहि
।
अ॒स्मिन्
गृ॒हे
गार्ह॑पत्याय
जागृहि
।
Halfverse: c
ए॒ना पत्या॑ त॒न्वं॒ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ।।
ए॒ना पत्या॑ त॒न्वं॒ सं सृ॑जस्व
ए॒ना
पत्या
त॒न्व॑म्
सम्
सृजस्व
ए॒ना
पत्या
त॒नुवं
सं
सृ॑जस्व
Halfverse: d
अधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ।।
अध+
जिव्री
वि॒दथ॑म्
आ
व॑दाथः
।।
अधा
जिव्री
वि॒दथ॑म्
आ
व॑दाथः
।।
Verse: 28
Halfverse: a
नी॑ललोहि॒तम्भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते ।
नी॑ललोहि॒तम्भ॑वति
नीललोहि॒तम्
भवति
नीललोहि॒तम्
भवति
Halfverse: b
कृ॒त्यास॒क्तिर्व्य॑ज्यते ।
कृ॒त्या
आ॑स॒क्तिः
वि
अ॑ज्यते
।
कृ॒त्यास॒क्तिर्
वि
अ॑ज्यते
।
Halfverse: c
एध॑न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ।।
एध॑न्ते अस्या ज्ञा॒तयः
एध॑न्ते
अस्याः
ज्ञा॒तयः
एध॑न्ते
अस्या
ज्ञा॒तयः
Halfverse: d
पति॑र्ब॒न्धेषु॑ बध्यते ।।
पतिः
ब॒न्धेषु
बध्यते
।।
पति॑र्
ब॒न्धेषु
बध्यते
।।
Verse: 29
Halfverse: a
परा॑ देहि शामु॒ल्य॑म्ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
परा॑ देहि शामु॒ल्य॑म्
परा
देहि
शामु॒ल्य॑म्
परा
देहि
शामु॒लिय॑म्
Halfverse: b
ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
ब्र॒ह्मभ्यः
वि
भ॑ज+
वसु
।
ब्र॒ह्मभ्यो
वि
भ॑जा
वसु
।
Halfverse: c
कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ।।
कृ॒त्यैषा प॒द्वती॑ भूत्व्य्
कृ॒त्या
ए॒षा
प॒द्वती
भू॒त्वी
कृ॒त्यैषा
प॒द्वती
भू॒त्वी
Halfverse: d
आ जा॒या वि॑शते॒ पति॑म् ।।
आ
जा॒या
वि॑शते
पति॑म्
।।
आ
जा॒या
वि॑शते
पति॑म्
।।
Verse: 30
Halfverse: a
अ॑श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।
अ॑श्री॒रा त॒नूर्भ॑वति
अश्री॒रा
त॒नूः
भ॑वति
अश्री॒रा
त॒नूर्
भवति
Halfverse: b
रुश॑ती पा॒पया॑मु॒या ।
रुश॑ती
पा॒पया
अमु॒या
।
रुश॑ती
पा॒पया॑मु॒या
।
Halfverse: c
पति॒र्यद्व॒ध्वो॒ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ।।
पति॒र्यद्व॒ध्वो॒ वास॑सा
पतिः
यत्
व॒ध्वः
वास॑सा
पति॑र्
यद्
व॒ध्वो
वास॑सा
Halfverse: d
स्वमङ्ग॑मभि॒धित्स॑ते ।।
स्वम्
अङ्ग॑म्
अभि॒धित्स॑ते
।।
स्वम्
अङ्ग॑म्
अभि॒धित्स॑ते
।।
Verse: 31
Halfverse: a
ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ ।
ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं
ये
व॒ध्वः
च॒न्द्रम्
वह॒तुम्
ये
व॒ध्व॑श्
च॒न्द्रं
व॑ह॒तुं
Halfverse: b
यक्ष्मा॒ यन्ति॒ जना॒दनु॑ ।
यक्ष्माः
यन्ति
जना॑त्
अनु
।
यक्ष्मा
यन्ति
जना॑द्
अनु
।
Halfverse: c
पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ।।
पुन॒स्तान्य॒ज्ञिया॑ दे॒वा
पुन॑र्
तान्
य॒ज्ञियाः
दे॒वाः
पुन॑स्
तान्
य॒ज्ञिया
दे॒वा
Halfverse: d
नय॑न्तु॒ यत॒ आग॑ताः ।।
नय॑न्तु
यतः
आग॑ताः
।।
नय॑न्तु
यत
आग॑ताः
।।
Verse: 32
Halfverse: a
मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती ।
मा वि॑दन्परिप॒न्थिनो
मा
वि॑दन्
परिप॒न्थिनः
मा
वि॑दन्
परिप॒न्थिनो
Halfverse: b
य आ॒सीद॑न्ति॒ दम्प॑ती ।
ये
आ॒सीद॑न्ति
दम्प॑ती
।
य
आ॒सीद॑न्ति
दम्प॑ती
।
Halfverse: c
सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ।।
सु॒गेभि॑र्दु॒र्गमती॑ताम्
सु॒गेभिः
दु॒र्गम्
अति
इताम्
सु॒गेभि॑र्
दु॒र्गम्
अती॑ताम्
Halfverse: d
अप॑ द्रा॒न्त्वरा॑तयः ।।
अप
द्रान्तु
अरा॑तयः
।।
अप
द्रान्तु
अरा॑तयः
।।
Verse: 33
Halfverse: a
सु॑मङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त ।
सु॑मङ्ग॒लीरि॒यं व॒धूर्
सुमङ्ग॒लीः
इ॒यम्
व॒धूः
सु॑मङ्ग॒लीर्
इ॒यं
व॒धूर्
Halfverse: b
इ॒मां स॒मेत॒ पश्य॑त ।
इ॒माम्
स॒मेत
पश्य॑त
।
इ॒मां
स॒मेत
पश्य॑त
।
Halfverse: c
सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ।।
सौभा॑ग्यमस्यै द॒त्त्वाय
सौभा॑ग्यम्
अस्यै
द॒त्त्वाय
सौभा॑ग्यम्
अस्यै
द॒त्त्वाय
Halfverse: d
अथास्तं॒ वि परे॑तन ।।
अथ
अस्त॑म्
वि
परा
इतन
।।
अथास्तं
वि
परे॑तन
।।
Verse: 34
Halfverse: a
तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।
तृ॒ष्टमे॒तत्कटु॑कमे॒तद्
तृ॒ष्टम्
ए॒तत्
कटु॑कम्
ए॒तत्
तृ॒ष्टम्
ए॒तत्
कटु॑कम्
ए॒तद्
Halfverse: b
अपा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।
अ॑पा॒ष्टव॑त्
वि॒षव॑त्
न
ए॒तत्
अत्त॑वे
।
अ॑पा॒ष्ठव॑द्
वि॒षव॑न्
नैतद्
अत्त॑वे
।
Halfverse: c
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ।।
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्
सू॒र्याम्
यः
ब्र॒ह्मा
वि॒द्यात्
सूरि॒यां
यो
ब्र॒ह्मा
वि॒द्यात्
Halfverse: d
स इद्वाधू॑यमर्हति ।।
सः
।!।
इत्
वाधू॑यम्
अर्हति
।।
स
इद्
वाधू॑यम्
अर्हति
।।
Verse: 35
Halfverse: a
आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् ।
आ॒शस॑नं वि॒शस॑नम्
आ॒शस॑नम्
वि॒शस॑नम्
आ॒शस॑नं
वि॒शस॑नम्
Halfverse: b
अथो॑ अधिवि॒कर्त॑नम् ।
अथ
उ
अधिवि॒कर्त॑नम्
।
अथो
अधिवि॒कर्त॑नम्
।
Halfverse: c
सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ।।
सू॒र्यायाः॑ ।!। प॑श्य रू॒पाणि
सू॒र्यायाः
पश्य
रू॒पाणि
सू॒र्यायाः
पश्य
रू॒पाणि
Halfverse: d
तानि॑ ब्र॒ह्मा तु शु॑न्धति ।।
तानि
ब्र॒ह्मा
तु
शु॑न्धति
।।
तानि
ब्र॒ह्मा
तु
शु॑न्धति
।।
Verse: 36
Halfverse: a
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्त॒म्मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ ।
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्त॑म्
गृ॒भ्णामि
ते
सौभग॒त्वाय
हस्त॑म्
गृ॒भ्णामि
ते
सौभग॒त्वाय
हस्त॑म्
Halfverse: b
मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ ।
मया
पत्या
ज॒रद॑ष्टिः
यथा
असः
।
मया
पत्या
ज॒रद॑ष्टिर्
यथासः
।
Halfverse: c
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ।।
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धिर्
भगः
अर्य॒मा
स॑वि॒ता
पुरं॑धिः
भगो
अर्य॒मा
स॑वि॒ता
पुरं॑धिर्
Halfverse: d
मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ।।
मह्य॑म्
त्वा
अदुः
गार्ह॑पत्याय
दे॒वाः
।।
मह्यं
त्वादुर्
गार्ह॑पत्याय
दे॒वाः
।।
Verse: 37
Halfverse: a
ताम्पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्या॒म्बीज॑म्मनु॒ष्या॒ वप॑न्ति ।
ताम्पू॑षञ्छि॒वत॑मा॒मेर॑यस्व
ताम्
पूषन्
शि॒वत॑माम्
आ
ई॑रयस्व
ताम्
पूषञ्
छि॒वत॑माम्
एर॑यस्व
Halfverse: b
यस्या॒म्बीज॑म्मनु॒ष्या॒ वप॑न्ति ।
यस्या॑म्
बीज॑म्
मनु॒ष्याः
वप॑न्ति
।
यस्या॑म्
बीज॑म्
मनु॒षिया
वप॑न्ति
।
Halfverse: c
या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्तः॑ प्र॒हरा॑म॒ शेप॑म् ।।
या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते
या
नः
ऊ॒रू
उ॑श॒ती
वि॒श्रया॑ते
या
न
ऊ॒रू
उ॑श॒ती
वि॒श्रया॑ते
Halfverse: d
यस्या॑मु॒शन्तः॑ प्र॒हरा॑म॒ शेप॑म् ।।
यस्या॑म्
उ॒शन्तः
प्र॒हरा॑म
शेप॑म्
।।
यस्या॑म्
उ॒शन्तः
प्र॒हरा॑म
शेप॑म्
।।
Verse: 38
Halfverse: a
तुभ्य॒मग्रे॒ पर्य॑वहन्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
तुभ्य॒मग्रे॒ पर्य॑वहन्
तुभ्य॑म्
अग्रे
परि
अवहन्
तुभ्य॑म्
अग्रे
पर्य्
अवहन्
Halfverse: b
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
सू॒र्याम्
वह॒तुना
स॒ह
।
सू॒र्यां
व॑ह॒तुना
स॒ह
।
Halfverse: c
पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ।।
पुनः॒ पति॑भ्यो जा॒यां
पुन॑र्
पति॑भ्यः
जा॒याम्
पुनः
पति॑भ्यो
जा॒यां
Halfverse: d
दा अ॑ग्ने प्र॒जया॑ स॒ह ।।
दाः
अ॑ग्ने
प्र॒जया
स॒ह
।।
दा
अ॑ग्ने
प्र॒जया
स॒ह
।।
Verse: 39
Halfverse: a
पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।
पुनः॒ पत्नी॑म॒ग्निर॑दाद्
पुन॑र्
पत्नी॑म्
अ॒ग्निः
अ॑दात्
पुनः
पत्नी॑म्
अ॒ग्निर्
अदाद्
Halfverse: b
आयु॑षा स॒ह वर्च॑सा ।
आयु॑षा
स॒ह
वर्च॑सा
।
आयु॑षा
स॒ह
वर्च॑सा
।
Halfverse: c
दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ।।
दी॒र्घायु॑रस्या॒ यः पति॑र्
दी॒र्घायुः
अस्याः
यः
पतिः
दी॒र्घायु॑र्
अस्या
यः
पति॑र्
Halfverse: d
जीवा॑ति श॒रदः॑ श॒तम् ।।
जीवा॑ति
श॒रदः
श॒तम्
।।
जीवा॑ति
श॒रदः
श॒तम्
।।
Verse: 40
Halfverse: a
सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
सोमः॑ प्रथ॒मो वि॑विदे
सोमः
प्रथ॒मः
वि॑विदे
सोमः
प्रथ॒मो
वि॑विदे
Halfverse: b
गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
ग॑न्ध॒र्वः
वि॑विदे
उत्त॑रः
।
ग॑न्ध॒र्वो
वि॑विद
उत्त॑रः
।
Halfverse: c
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ।।
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्
तृ॒तीयः
अ॒ग्निः
ते
पतिः
तृ॒तीयो
अ॒ग्निष्
टे
पति॑स्
Halfverse: d
तु॒रीय॑स्ते मनुष्य॒जाः ।।
तु॒रीयः
ते
मनुष्य॒जाः
।।
तु॒रीय॑स्
ते
मनुष्य॒जाः
।।
Verse: 41
Halfverse: a
सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ ।
सोमो॑ ददद्गन्ध॒र्वाय
सोमः
ददत्
गन्ध॒र्वाय
सोमो
ददद्
गन्ध॒र्वाय
Halfverse: b
गन्ध॒र्वो द॑दद॒ग्नये॑ ।
ग॑न्ध॒र्वः
द॑दत्
अ॒ग्नये
।
ग॑न्ध॒र्वो
द॑दद्
अ॒ग्नये
।
Halfverse: c
र॒यिं च॑ पु॒त्रांश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ।।
र॒यिं च॑ पु॒त्रांश्चा॑दाद्
र॒यिम्
च
पु॒त्रान्
च
अदात्
र॒यिं
च
पु॒त्रांश्
च
अदाद्
Halfverse: d
अ॒ग्निर्मह्य॒मथो॑ इ॒माम् ।।
अ॒ग्निः
मह्य॑म्
अथ
उ
इ॒माम्
।।
अ॒ग्निर्
मह्य॑म्
अथो
इ॒माम्
।।
Verse: 42
Halfverse: a
इ॒हैव स्त॒म्मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् ।
इ॒हैव स्त॒म्मा वि यौ॑ष्टं
इ॒ह
ए॒व
स्त॑म्
मा
वि
यौ॑ष्टम्
इ॒हैव
स्त॑म्
मा
वि
यौ॑ष्टं
Halfverse: b
विश्व॒मायु॒र्व्य॑श्नुतम् ।
विश्व॑म्
आयुः
वि
अ॑श्नुतम्
।
विश्व॑म्
आयु॑र्
वि
अ॑श्नुतम्
।
Halfverse: c
क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ।।
क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भिर्
क्रीळ॑न्तौ
पु॒त्रैः
नप्तृ॑भिः
क्रीळ॑न्तौ
पु॒त्रैर्
नप्तृ॑भिर्
Halfverse: d
मोद॑मानौ॒ स्वे गृ॒हे ।।
मोद॑मानौ
स्वे
गृ॒हे
।।
मोद॑मानौ
सु॒वे
गृ॒हे
।।
Verse: 43
Halfverse: a
आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।
आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिर्
आ
नः
प्र॒जाम्
जनयतु
प्र॒जाप॑तिः
आ
नः
प्र॒जां
ज॑नयतु
प्र॒जाप॑तिर्
Halfverse: b
आजर॒साय॒ सम॑नक्त्वर्य॒मा ।
आ॑जर॒साय
सम्
अनक्तु
अर्य॒मा
।
आ॑जर॒साय
सम्
अनक्तु
अर्य॒मा
।
Halfverse: c
अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ।।
अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श
अदु॑र्मङ्गलीः
पतिलो॒कम्
आ
वि॑श
अदु॑र्मङ्गलीः
पतिलो॒कम्
आ
वि॑श
Halfverse: d
शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ।।
शम्
नः
भव
द्वि॒पदे
शम्
चतु॑ष्पदे
।।
शं
नो
भव
द्वि॒पदे
शं
चतु॑ष्पदे
।।
Verse: 44
Halfverse: a
अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ ।
अघो॑रचक्षु॒रप॑तिघ्न्येधि
अघो॑रचक्षुः
अप॑तिघ्नी
एधि
अघो॑रचक्षुर्
अप॑तिघ्नी
एधि
Halfverse: b
शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ ।
शि॒वा
प॒शुभ्यः
सु॒मनाः
सु॒वर्चाः
।
शि॒वा
प॒शुभ्यः
सु॒मनाः
सु॒वर्चाः
।
Halfverse: c
वी॑र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ।।
वी॑र॒सूर्दे॒वका॑मा स्यो॒ना
वी॑र॒सूः
दे॒वका॑मा
स्यो॒ना
वी॑र॒सूर्
?
दे॒वका॑मा
सियो॒ना
Halfverse: d
शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ।।
शम्
नः
भव
द्वि॒पदे
शम्
चतु॑ष्पदे
।।
शं
नो
भव
द्वि॒पदे
शं
चतु॑ष्पदे
।।
Verse: 45
Halfverse: a
इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु ।
इ॒मां त्वमि॑न्द्र मीढ्वः
इ॒माम्
त्वम्
इन्द्र
मीढ्वः
इ॒मां
त्वम्
इन्द्र
मीढुवः
Halfverse: b
सुपु॒त्रां सु॒भगां॑ कृणु ।
सु॑पु॒त्राम्
सु॒भगा॑म्
कृणु
।
सु॑पु॒त्रां
सु॒भगां
कृणु
।
Halfverse: c
दशा॑स्याम्पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ।।
दशा॑स्याम्पु॒त्राना धे॑हि
दश
अस्याम्
पु॒त्रान्
आ
धे॑हि
दशा॑स्याम्
पु॒त्रान्
आ
धे॑हि
Halfverse: d
पति॑मेकाद॒शं कृ॑धि ।।
पति॑म्
एकाद॒शम्
कृधि
।।
पति॑म्
एकाद॒शं
कृ॑धि
।।
Verse: 46
Halfverse: a
स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वाम्भ॑व ।
स॒म्राज्ञी॒ श्वशु॑रे भव
स॒म्राज्ञी
श्वशु॑रे
भव
स॒म्राज्ञी
श्वशु॑रे
भव
Halfverse: b
स॒म्राज्ञी॑ श्व॒श्र्वाम्भ॑व ।
स॒म्राज्ञी
श्व॒श्र्वाम्
भव
।
स॒म्राज्ञी
श्वश्रु॒वाम्
भव
।
Halfverse: c
नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ।।
नना॑न्दरि स॒म्राज्ञी॑ भव
नना॑न्दरि
स॒म्राज्ञी
भव
नना॑न्दरि
स॒म्राज्ञी
भव
Halfverse: d
स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ।।
स॒म्राज्ञी
अधि
दे॒वृषु
।।
स॒म्राज्ञी
अधि
दे॒वृषु
।।
Verse: 47
Halfverse: a
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ ।
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः
सम्
अञ्जन्तु
विश्वे
दे॒वाः
सम्
अञ्जन्तु
विश्वे
दे॒वाः
Halfverse: b
समापो॒ हृद॑यानि नौ ।
सम्
आपः
हृद॑यानि
नौ
।
सम्
आपो
हृद॑यानि
नौ
।
Halfverse: c
सम्मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ।।
सम्मा॑त॒रिश्वा॒ सं धा॒ता
सम्
मात॒रिश्वा
सम्
धा॒ता
सम्
मात॒रिश्वा
सं
धा॒ता
Halfverse: d
समु॒ देष्ट्री॑ दधातु नौ ।।
सम्
उ
देष्ट्री
दधातु
नौ
।।
सम्
उ
देष्ट्री
दधातु
नौ
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.