TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 923
Hymn: 86_(912)
Verse: 1
Halfverse: a
वि हि सोतो॒रसृ॑क्षत॒ नेन्द्रं॑ दे॒वम॑मंसत ।
वि हि सोतो॒रसृ॑क्षत
वि
हि
सोतोः
असृ॑क्षत
वि
हि
सोतो॑र्
असृ॑क्षत
Halfverse: b
नेन्द्रं॑ दे॒वम॑मंसत ।
न
इन्द्र॑म्
दे॒वम्
अमंसत
।
नेन्द्रं
दे॒वम्
अमंसत
।
Halfverse: c
यत्राम॑दद्वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
यत्राम॑दद्वृ॒षाक॑पिर्
यत्र
अम॑दत्
वृ॒षाक॑पिः
यत्राम॑दद्
वृ॒षाक॑पिर्
Halfverse: d
अ॒र्यः पु॒ष्टेषु॒ मत्स॑खा
अ॒र्यः
पु॒ष्टेषु
मत्स॑खा
अ॒र्यः
पु॒ष्टेषु
मत्स॑खा
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 2
Halfverse: a
परा॒ ही॑न्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ ।
परा॒ ही॑न्द्र॒ धाव॑सि
परा
हि
इ॑न्द्र
धाव॑सि
परा
हि
इ॑न्द्र
धाव॑सि
Halfverse: b
वृ॒षाक॑पे॒रति॒ व्यथिः॑ ।
वृ॒षाक॑पेः
अति
व्यथिः
।
वृ॒षाक॑पेर्
अति
व्यथिः
।
Halfverse: c
नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
नो अह॒ प्र वि॑न्दस्य्
न
उ+
अह
प्र
वि॑न्दसि
न
ऊ
अह
प्र
वि॑न्दसि
Halfverse: d
अ॒न्यत्र॒ सोम॑पीतये
अ॒न्यत्र
सोम॑पीतये
अ॒न्यत्र
सोम॑पीतये
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 3
Halfverse: a
किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः ।
किम॒यं त्वां वृ॒षाक॑पिश्
किम्
अ॒यम्
त्वाम्
वृ॒षाक॑पिः
किम्
अ॒यं
त्वां
वृ॒षाक॑पिश्
Halfverse: b
च॒कार॒ हरि॑तो मृ॒गः ।
च॒कार
हरि॑तः
मृ॒गः
।
च॒कार
हरि॑तो
मृ॒गः
।
Halfverse: c
यस्मा॑ इर॒स्यसीदु॒ न्व॒र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
यस्मा॑ इर॒स्यसीदु॑ न्व्
यस्मै
इर॒स्यसि
इत्
उ
नु
यस्मा
इर॒स्यसीद्
उ
नु
Halfverse: d
अ॒र्यो वा॑ पुष्टि॒मद्वसु
अ॒र्यः
वा
पुष्टि॒मत्
वसु
अ॒र्यो
वा
पुष्टि॒मद्
वसु
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 4
Halfverse: a
यमि॒मं त्वं वृ॒षाक॑पिम्प्रि॒यमि॑न्द्राभि॒रक्ष॑सि ।
यमि॒मं त्वं वृ॒षाक॑पिम्
यम्
इ॒मम्
त्वम्
वृ॒षाक॑पिम्
यम्
इ॒मं
त्वं
वृ॒षाक॑पिम्
Halfverse: b
प्रि॒यमि॑न्द्राभि॒रक्ष॑सि ।
प्रि॒यम्
इन्द्र
अभि॒रक्ष॑सि
।
प्रि॒यम्
इन्द्राभि॒रक्ष॑सि
।
Halfverse: c
श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
श्वा न्व॑स्य जम्भिषद्
श्वा
नु
अ॑स्य
जम्भिषत्
शु॒वा
नु
अ॑स्य
जम्भिषद्
Halfverse: d
अपि॒ कर्णे॑ वराह॒युर्
अपि
कर्णे
वराह॒युः
अपि
कर्णे
वराह॒युर्
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 5
Halfverse: a
प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् ।
प्रि॒या त॒ष्टानि॑ मे क॒पिर्
प्रि॒या
त॒ष्टानि
मे
क॒पिः
प्रि॒या
त॒ष्टानि
मे
क॒पिर्
Halfverse: b
व्य॑क्ता॒ व्य॑दूदुषत् ।
व्य॑क्ता
वि
अ॑दूदुषत्
।
विअ॑क्ता
वि
अ॑दूदुषत्
।
Halfverse: c
शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
शिरो॒ न्व॑स्य राविषं
शिरः
नु
अ॑स्य
राविषम्
शिरो
नु
अ॑स्य
राविषं
Halfverse: d
न सु॒गं दु॒ष्कृते॑ भुवं
न
सु॒गम्
दु॒ष्कृते
भुवम्
न
सु॒गं
दु॒ष्कृते
भुवं
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 6
Halfverse: a
न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् ।
न मत्स्त्री सु॑भ॒सत्त॑रा
न
मत्
स्त्री
सु॑भ॒सत्त॑रा
न
मत्
स्त्री
सु॑भ॒सत्त॑रा
Halfverse: b
न सु॒याशु॑तरा भुवत् ।
न
सु॒याशु॑तरा
भुवत्
।
न
सु॒याशु॑तरा
भुवत्
।
Halfverse: c
न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
न मत्प्रति॑च्यवीयसी
न
मत्
प्रति॑च्यवीयसी
न
मत्
प्रति॑च्यवीयसी
Halfverse: d
न सक्थ्युद्य॑मीयसी
न
सक्थि
उद्य॑मीयसी
न
सक्थि
उद्य॑मीयसी
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 7
Halfverse: a
उ॒वे अ॑म्ब सुलाभिके॒ यथे॑वा॒ङ्ग भ॑वि॒ष्यति॑ ।
उ॒वे अ॑म्ब सुलाभिके
उ॒वे
अ॑म्ब
सुलाभिके
उ॒वे
अ॑म्ब
सुलाभिके
Halfverse: b
यथे॑वा॒ङ्ग भ॑वि॒ष्यति॑ ।
यथा
इव
अ॒ङ्ग
भ॑वि॒ष्यति
।
यथे॑वा॒ङ्ग
भ॑वि॒ष्यति
।
Halfverse: c
भ॒सन्मे॑ अम्ब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वी॑व हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
भ॒सन्मे॑ अम्ब॒ सक्थि॑ मे
भ॒सत्
मे
अम्ब
सक्थि
मे
भ॒सन्
मे
अम्ब
सक्थि
मे
Halfverse: d
शिरो॑ मे॒ वी॑व हृष्यति
शिरः
मे
वि
इ॑व
हृष्यति
शिरो
मे
वी॑व
हृष्यति
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 8
Halfverse: a
किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने ।
किं सु॑बाहो स्वङ्गुरे
किम्
सुबाहो
स्वङ्गुरे
किं
सु॑बाहो
सुअङ्गुरे
Halfverse: b
पृथु॑ष्टो॒ पृथु॑जाघने ।
पृथु॑ष्टो
पृथु॑जाघने
।
पृथु॑ष्टो
पृथु॑जाघने
।
Halfverse: c
किं शू॑रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
किं शू॑रपत्नि न॒स्त्वम्
किम्
शूरपत्नि
नः
त्वम्
किं
शू॑रपत्नि
नस्
तु॒वम्
Halfverse: d
अ॒भ्य॑मीषि वृ॒षाक॑पिं
अ॒भि
अ॑मीषि
वृ॒षाक॑पिम्
अभ्य्
अ॑मीषि
वृ॒षाक॑पिं
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 9
Halfverse: a
अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते ।
अ॒वीरा॑मिव॒ माम॒यं
अ॒वीरा॑म्
इव
माम्
अ॒यम्
अ॒वीरा॑म्
इव
माम्
अ॒यं
Halfverse: b
श॒रारु॑र॒भि म॑न्यते ।
श॒रारुः
अ॒भि
म॑न्यते
।
श॒रारु॑र्
अ॒भि
म॑न्यते
।
Halfverse: c
उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
उ॒ताहम॑स्मि वी॒रिणी
उ॒त
अ॒हम्
अस्मि
वी॒रिणी
उ॒ताहम्
अस्मि
वी॒रिणी
Halfverse: d
इन्द्र॑पत्नी म॒रुत्स॑खा
इन्द्र॑पत्नी
म॒रुत्स॑खा
इन्द्र॑पत्नी
म॒रुत्स॑खा
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 10
Halfverse: a
सं॑हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गछति ।
सं॑हो॒त्रं स्म॑ पु॒रा नारी
संहो॒त्रम्
स्म
पु॒रा
नारी
संहो॒त्रं
स्म
पु॒रा
नारी
Halfverse: b
सम॑नं॒ वाव॑ गछति ।
सम॑नम्
वा
अव
गछति
।
सम॑नं
वाव
गछति
।
Halfverse: c
वे॒धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
वे॒धा ऋ॒तस्य॑ वी॒रिणी
वे॒धाः
ऋ॒तस्य
वी॒रिणी
वे॒धा
ऋ॒तस्य
वी॒रिणी
Halfverse: d
इन्द्र॑पत्नी महीयते
इन्द्र॑पत्नी
महीयते
इन्द्र॑पत्नी
महीयते
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 11
Halfverse: a
इ॑न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम् ।
इ॑न्द्रा॒णीमा॒सु नारि॑षु
इन्द्रा॒णीम्
आ॒सु
नारि॑षु
इन्द्रा॒णीम्
आ॒सु
नारि॑षु
Halfverse: b
सु॒भगा॑म॒हम॑श्रवम् ।
सु॒भगा॑म्
अ॒हम्
अश्रवम्
।
सु॒भगा॑म्
अ॒हम्
अश्रवम्
।
Halfverse: c
न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
न॒ह्य॑स्या अप॒रं च॒न
न॒हि
अ॑स्याः
अप॒रम्
च॒न
न॑ह्य्
अ॑स्या
अप॒रं
च॒न
Halfverse: d
ज॒रसा॒ मर॑ते॒ पति॑र्
ज॒रसा
मर॑ते
पतिः
ज॒रसा
मर॑ते
पति॑र्
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 12
Halfverse: a
नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेरृ॒ते ।
नाहमि॑न्द्राणि रारण
न
अ॒हम्
इन्द्राणि
रारण
नाहम्
इन्द्राणि
रारण
Halfverse: b
सख्यु॑र्वृ॒षाक॑पेरृ॒ते ।
सख्युः
वृ॒षाक॑पेः
ऋ॒ते
।
सख्यु॑र्
वृ॒षाक॑पेर्
ऋ॒ते
।
Halfverse: c
यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गछ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
यस्ये॒दमप्यं॑ ह॒विः
यस्य
इ॒दम्
अप्य॑म्
ह॒विः
यस्ये॒दम्
अपि॑यं
ह॒विः
Halfverse: d
प्रि॒यं दे॒वेषु॒ गछ॑ति
प्रि॒यम्
दे॒वेषु
गछ॑ति
प्रि॒यं
दे॒वेषु
गछ॑ति
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 13
Halfverse: a
वृषा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे ।
वृषा॑कपायि॒ रेव॑ति
वृषा॑कपायि
रेव॑ति
वृषा॑कपायि
रेव॑ति
Halfverse: b
सुपु॑त्र॒ आदु॒ सुस्नु॑षे ।
सुपु॑त्रे
आत्
उ
सुस्नु॑षे
।
सुपु॑त्र
आद्
उ
सुस्नु॑षे
।
Halfverse: c
घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
घस॑त्त॒ इन्द्र॑ उ॒क्षणः
घस॑त्
ते
इन्द्रः
उ॒क्षणः
घस॑त्
त
इन्द्र
उ॒क्षणः
Halfverse: d
प्रि॒यं का॑चित्क॒रं ह॒विर्
प्रि॒यम्
काचित्क॒रम्
ह॒विः
प्रि॒यं
का॑चित्क॒रं
ह॒विर्
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 14
Halfverse: a
उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कम्पच॑न्ति विंश॒तिम् ।
उ॒क्ष्णो हि मे॒ पञ्च॑दश
उ॒क्ष्णः
हि
मे
पञ्च॑दश
उ॒क्ष्णो
हि
मे
पञ्च॑दश
Halfverse: b
सा॒कम्पच॑न्ति विंश॒तिम् ।
सा॒कम्
पच॑न्ति
विंश॒तिम्
।
सा॒कम्
पच॑न्ति
विंश॒तिम्
।
Halfverse: c
उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
उ॒ताहम॑द्मि॒ पीव॒ इद्
उ॒त
अ॒हम्
अद्मि
पीवः
इत्
उ॒ताहम्
अद्मि
पीव
इद्
Halfverse: d
उ॒भा कु॒क्षी पृ॑णन्ति मे
उ॒भा
कु॒क्षी
पृ॑णन्ति
मे
उ॒भा
कु॒क्षी
पृ॑णन्ति
मे
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 15
Halfverse: a
वृ॑ष॒भो न ति॒ग्मशृ॑ङ्गो॒ ऽन्तर्यू॒थेषु॒ रोरु॑वत् ।
वृ॑ष॒भो न ति॒ग्मशृ॑ङ्गो
वृष॒भः
न
ति॒ग्मशृ॑ङ्गः
वृष॒भो
न
ति॒ग्मशृ॑ङ्गो
Halfverse: b
ऽन्तर्यू॒थेषु॒ रोरु॑वत् ।
अ॒न्तर्
यू॒थेषु
रोरु॑वत्
।
अ॒न्तर्
यू॒थेषु
रोरु॑वत्
।
Halfverse: c
म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे
म॒न्थः
ते
इन्द्र
शम्
हृ॒दे
म॒न्थस्
त
इन्द्र
शं
हृ॒दे
Halfverse: d
यं ते॑ सु॒नोति॑ भाव॒युर्
यम्
ते
सु॒नोति
भाव॒युः
यं
ते
सु॒नोति
भाव॒युर्
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 16
Halfverse: a
न सेशे॒ यस्य॒ रम्ब॑ते ऽन्त॒रा स॒क्थ्या॒ कपृ॑त् ।
न सेशे॒ यस्य॒ रम्ब॑ते
न
स
ई॑शे
यस्य
रम्ब॑ते
न
सेशे
यस्य
रम्ब॑ते
Halfverse: b
ऽन्त॒रा स॒क्थ्या॒ कपृ॑त् ।
अ॑न्त॒रा
स॒क्थ्या
कपृ॑त्
।
अ॑न्त॒रा
स॒क्थिया
कपृ॑त्
।
Halfverse: c
सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
सेदी॑शे॒ यस्य॑ रोम॒शं
स
इत्
ईशे
यस्य
रोम॒शम्
सेद्
ईशे
यस्य
रोम॒शं
Halfverse: d
नि॑षे॒दुषो॑ वि॒जृम्भ॑ते
निषे॒दुषः
वि॒जृम्भ॑ते
निषे॒दुषो
वि॒जृम्भ॑ते
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 17
Halfverse: a
न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते ।
न सेशे॒ यस्य॑ रोम॒शं
न
स
ई॑शे
यस्य
रोम॒शम्
न
सेशे
यस्य
रोम॒शं
Halfverse: b
नि॑षे॒दुषो॑ वि॒जृम्भ॑ते ।
नि॑षे॒दुषः
वि॒जृम्भ॑ते
।
नि॑षे॒दुषो
वि॒जृम्भ॑ते
।
Halfverse: c
सेदी॑शे॒ यस्य॒ रम्ब॑ते ऽन्त॒रा स॒क्थ्या॒ कपृ॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
सेदी॑शे॒ यस्य॒ रम्ब॑ते
स
इत्
ईशे
यस्य
रम्ब॑ते
सेद्
ईशे
यस्य
रम्ब॑ते
Halfverse: d
ऽन्त॒रा स॒क्थ्या॒ कपृ॑द्
अन्त॒रा
स॒क्थ्या
कपृ॑त्
अन्त॒रा
स॒क्थिया
कपृ॑द्
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 18
Halfverse: a
अ॒यमि॑न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत् ।
अ॒यमि॑न्द्र वृ॒षाक॑पिः
अ॒यम्
इन्द्र
वृ॒षाक॑पिः
अ॒यम्
इन्द्र
वृ॒षाक॑पिः
Halfverse: b
पर॑स्वन्तं ह॒तं वि॑दत् ।
पर॑स्वन्तम्
ह॒तम्
विदत्
।
पर॑स्वन्तं
ह॒तं
वि॑दत्
।
Halfverse: c
अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
अ॒सिं सू॒नां नवं॑ च॒रुम्
अ॒सिम्
सू॒नाम्
नव॑म्
च॒रुम्
अ॒सिं
सू॒नां
नवं
च॒रुम्
Halfverse: d
आदेध॒स्यान॒ आचि॑तं
आत्
एध॑स्य
अनः
आचि॑तम्
आद्
एध॒स्यान
आचि॑तं
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 19
Halfverse: a
अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य॑म् ।
अ॒यमे॑मि वि॒चाक॑शद्
अ॒यम्
एमि
वि॒चाक॑शत्
अ॒यम्
एमि
वि॒चाक॑शद्
Halfverse: b
विचि॒न्वन्दास॒मार्य॑म् ।
वि॑चि॒न्वन्
दास॑म्
आर्य॑म्
।
वि॑चि॒न्वन्
दास॑म्
आरि॑यम्
।
Halfverse: c
पिबा॑मि पाक॒सुत्व॑नो॒ ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
पिबा॑मि पाक॒सुत्व॑नो
पिबा॑मि
पाक॒सुत्व॑नः
पिबा॑मि
पाक॒सुत्व॑नो
Halfverse: d
ऽभि धीर॑मचाकशं
अ॒भि
धीर॑म्
अचाकशम्
अ॒भि
धीर॑म्
अचाकशं
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 20
Halfverse: a
धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना ।
धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च
धन्व
च
यत्
कृ॒न्तत्र॑म्
च
धन्व
च
यत्
कृ॒न्तत्रं
च
Halfverse: b
कति॑ स्वि॒त्ता वि योज॑ना ।
कति
स्वित्
ता
वि
योज॑ना
।
कति
स्वित्
ता
वि
योज॑ना
।
Halfverse: c
नेदी॑यसो वृषाक॒पे ऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
नेदी॑यसो वृषाक॒पे
नेदी॑यसः
वृषाकपे
नेदी॑यसो
वृषाकपे
Halfverse: d
ऽस्त॒मेहि॑ गृ॒हाँ उप
अस्त॑म्
आ
इ॑हि
गृ॒हान्
उप
अस्त॑म्
एहि
गृ॒हाँ
उप
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 21
Halfverse: a
पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै ।
पुन॒रेहि॑ वृषाकपे
पुन॑र्
आ
इ॑हि
वृषाकपे
पुन॑र्
एहि
वृषाकपे
Halfverse: b
सुवि॒ता क॑ल्पयावहै ।
सु॑वि॒ता
क॑ल्पयावहै
।
सु॑वि॒ता
क॑ल्पयावहै
।
Halfverse: c
य ए॒ष स्व॑प्न॒नंश॒नो ऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
य ए॒ष स्व॑प्न॒नंश॒नो
यः
ए॒ष
स्व॑प्न॒नंश॑नः
य
ए॒ष
स्व॑प्न॒नंश॑नो
Halfverse: d
ऽस्त॒मेषि॑ प॒था पुन॑र्
अस्त॑म्
एषि
प॒था
पुन॑र्
अस्त॑म्
एषि
प॒था
पुन॑र्
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 22
Halfverse: a
यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन ।
यदुद॑ञ्चो वृषाकपे
यत्
उद॑ञ्चः
वृषाकपे
यद्
उद॑ञ्चो
वृषाकपे
Halfverse: b
गृ॒हमि॒न्द्राज॑गन्तन ।
गृ॒हम्
इन्द्र
अज॑गन्तन
।
गृ॒हम्
इ॒न्द्राज॑गन्तन
।
Halfverse: c
क्व॒ स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
क्व॒ स्य पु॑ल्व॒घो मृ॒गः
क्व
स्य
पु॑ल्व॒घः
मृ॒गः
कुव
स्य
पु॑ल्व॒घो
मृ॒गः
Halfverse: d
कम॑गञ्जन॒योप॑नो
कम्
अगन्
जन॒योप॑नः
कम्
अगञ्
जन॒योप॑नो
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
Verse: 23
Halfverse: a
पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् ।
पर्शु॑र्ह॒ नाम॑ मान॒वी
पर्शुः
ह
नाम
मान॒वी
पर्शु॑र्
ह
नाम
मान॒वी
Halfverse: b
सा॒कं स॑सूव विंश॒तिम् ।
सा॒कम्
ससूव
विंश॒तिम्
।
सा॒कं
स॑सूव
विंश॒तिम्
।
Halfverse: c
भ॒द्रम्भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
भ॒द्रम्भ॑ल॒ त्यस्या॑ अभूद्
भ॒द्रम्
भल
त्यस्यै
अभूत्
भ॒द्रम्
भल
त्यस्या
अभूद्
Halfverse: d
यस्या॑ उ॒दर॒माम॑यद्
यस्याः
उ॒दर॑म्
आम॑यत्
यस्या
उ॒दर॑म्
आम॑यद्
Halfverse: e
विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।
विश्व॑स्मात्
इन्द्रः
उत्त॑रः
।।
विश्व॑स्माद्
इन्द्र
उत्त॑रः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.