TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 6
Chapter: 6
Paragraph: 1
Verse: 1
Sentence: 1=a
सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च । बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ।।
Sentence: 2=b
आज्य॑मसि स॒त्यम॑सि स॒त्यस्याध्य॑क्षमसि ह॒विर॑सि वैश्वान॒रं वै॑श्वदे॒वमुत्पू॑तशुष्मं सत्यौजाः॒ सहो॑ ऽसि॒ सह॑मानमसि॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः स॒हस्र॑वीर्यमसि॒ तन्मा॑ जि॒न्वाज्य॒स्याज्य॑मसि स॒त्यस्य॑ स॒त्यम॑सि स॒त्यायुः॑ ।।
Verse: 2
Sentence: 1
अ॑सि स॒त्यशु॑ष्ममसि स॒त्येन॑ त्वा॒भि घा॑रयामि॒ तस्य॑ ते भक्षीय
Sentence: 2=c
पञ्चा॒नां त्वा॒ वाता॑नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि
Sentence: 3=d
पञ्चा॒नां त्व॑र्तू॒नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि
Sentence: 4=e
पञ्चा॒नां त्वा॑ दि॒शां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि
Sentence: 5=f
पञ्चा॒नां त्वा॑ पञ्चज॒नानां॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि
Sentence: 6=g
च॒रोस्त्वा॒ पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि
Sentence: 7=h
ब्रह्म॑णस्त्वा॒ तेज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि
Sentence: 8=i
क्ष॒त्रस्य त्वौजसे य॒न्त्राय॑ ।।
Verse: 3
Sentence: 1
ध॒र्त्राय॑ गृह्णामि
Sentence: 2=k
विशे त्वा य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि
Sentence: 3=l
सु॒वीर्या॑य त्वा गृह्णामि
Sentence: 4=m
सुप्रजा॒स्त्वाय॑ त्वा गृह्णामि
Sentence: 5=n
रा॒यस्पोषा॑य त्वा गृह्णामि
Sentence: 6=o
ब्रह्मवर्च॒साय॑ त्वा गृह्णामि
Sentence: 7=p
भूर॒स्माकं॑ ह॒विर्दे॒वाना॑मा॒शिषो॒ यज॑मानस्य दे॒वानां॑ त्वा दे॒वता॑भ्यो गृह्णामि
Sentence: 8=q
कामा॑य त्वा गृह्णामि ।।
Paragraph: 2
Verse: 1
Sentence: 1=a
ध्रु॒वो॑ ऽसि ध्रु॒वो॒ ऽहं स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विद् ।
Sentence: 2=b
उ॒ग्रो॑ ऽस्यु॒ग्रो॒ ऽहं स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद् ।
Sentence: 3=c
अ॑भि॒भूर॑स्यभि॒भूर॒हं स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विद् ।
Sentence: 4=d
यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा दैव्येन ह॒व्यायास्मै॒ वोढ॒वे जा॑तवेदः । इन्धा॑नास्त्वा सुप्र॒जसः॑ सु॒वीरा॒ ज्योग्जी॑वेम बलि॒हृतो॑ व॒यं ते॑ ।।
Sentence: 5=e
यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॑त् ।।
Verse: 2
Sentence: 1
यद्वा॒ स्कन्दा॒दाज्य॑स्यो॒त वि॑ष्णो । तेन॑ हन्मि स॒पत्न॑म्दुर्म॒रायुऐ॑नं दधामि॒ निरृ॑त्या उ॒पस्थे॑ ।।
Sentence: 2=f
भूर्भुवः॒ सुव॑र्
Sentence: 3=g
उच्छु॑ष्मो अग्ने॒ यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते
Sentence: 4=h
अग्ने॑ देवेद्ध मन्विद्ध॒ मन्द्र॑जि॒ह्वाम॑र्त्यस्य ते होतर्मू॒र्धन्ना जि॑घर्मि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य
Sentence: 5=i
मनो॑ ऽसि प्राजाप॒त्यम्मन॑सा मा भू॒तेनावि॑श
Sentence: 6=k
वाग॑स्ऐ॒न्द्री स॑पत्न॒क्षय॑णी ।।
Verse: 3
Sentence: 1
वा॒चा मे॒न्द्रिये॒णावि॑श
Sentence: 2=l
वस॒न्तमृ॑तू॒नाम्प्री॑णामि॒ स मा॑ प्री॒तः प्री॑णातु
Sentence: 3=m
ग्री॒ष्ममृ॑तू॒नाम्प्री॑णामि॒ स मा॑ प्री॒तः प्री॑णातु
Sentence: 4=n
व॒र्षा ऋ॑तू॒नाम्प्री॑णामि॒ ता मा॑ प्री॒ताः प्री॑णन्तु
Sentence: 5=o
श॒रद॑मृतू॒नाम्प्री॑णामि॒ सा मा॑ प्री॒ता प्री॑णातु
Sentence: 6=p
हेमन्तशिशि॒रावृ॑तू॒नाम्प्री॑णामि तौ मा प्रीतौ प्रीणीताम्
Sentence: 7=q
अ॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान्भूयासम्
Sentence: 8=r
अ॒ग्नेर॒हं दे॑वय॒ज्यया॑न्ना॒दो भू॑यासम् ।।
Verse: 4
Sentence: 1=s
दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेयम्
Sentence: 2=t
अ॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यासम्
Sentence: 3=u
इन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये॑न्द्रिया॒व्य॑न्ना॒दो भू॑यासम्
Sentence: 4=v
इन्द्र॑स्या॒हं दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यासम्
Sentence: 5=w
महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मान॑म्महि॒मानं॑ गमेयम्
Sentence: 6=x
अ॒ग्नेः स्वि॑ष्ट॒कृतो॒ ऽहं दे॑वय॒ज्ययायु॑ष्मान्य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम् ।।
Paragraph: 3
Verse: 1
Sentence: 1=a
अ॒ग्निर्मा॒ दुरि॑ष्टात्पातु सवि॒ताघशं॑सात् ।
Sentence: 2=b
यो मे ऽन्ति॑ दू॒रे ऽरा॑ती॒यति॒ तमे॒तेन॑ जेषम् ।
Sentence: 3=c
सुरू॑पवर्षवर्ण॒ एही॒मान्भ॒द्रान्दुर्यां॑ अ॒भ्येहि॒ मामनु॑व्रता
Sentence: 4=d
न्यु॑ शी॒र्षाणि॑ मृढ्वम्
Sentence: 5=e
इड॒ एह्यदि॑त॒ एह्य्सर॑स्व॒त्येहि
Sentence: 6=f
रन्ति॑रसि॒ रम॑तिरसि सू॒नर्य॑सि
Sentence: 7=g
जुष्टे॒ जुष्टिं॑ ते ऽशी॒योप॑हूत उपह॒वं ।।
Verse: 2
Sentence: 1
ते॑ ऽशीय
Sentence: 2=h
सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भूयात् ।
Sentence: 3=i
अरे॑डता॒ मन॑सा॒ तच्छ॑केयम् ।
Sentence: 4=k
य॒ज्ञो दिवं॑ रोहतु य॒ज्ञो दिवं॑ गछतु
Sentence: 5=l
यो दे॑व॒यानः॒ पन्था॒स्तेन॑ य॒ज्ञो दे॒वां अप्ये॑तु ।
Sentence: 6=m
अ॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान्राय॑ उ॒त य॒ज्ञाः स॑चन्ताम॒स्मासु॑ सन्त्वा॒शिषः॒ सा नः॑ प्रि॒या सु॒प्रतू॑र्तिर्म॒घोनी
Sentence: 7=n
जुष्टि॑रसि जु॒षस्व॑ नो॒ जुष्टा॑ नः ।।
Verse: 3
Sentence: 1
अ॑सि॒ जुष्टिं॑ ते गमेयम्
Sentence: 2=o
मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विछि॑न्नं य॒ज्ञं समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ।।
Sentence: 3=p
ब्रध॒न्पिन्व॑स्व
Sentence: 4=q
दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑ दसत्
Sentence: 5=r
प्र॒जाप॑तेर्भा॒गो॒ ऽस्यूर्ज॑स्वा॒न्पय॑स्वान्
Sentence: 6=s
प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानव्यानौ मे पाहि ।
Sentence: 7=t
अक्षि॑तो॒ ऽस्यक्षि॑त्यै त्वा॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒ ऽमुष्मिँ॑ लो॒के ।।
Paragraph: 4
Verse: 1
Sentence: 1=a
ब॒र्हिषो॒ ऽहं दे॑वय॒ज्यया॑ प्र॒जावा॑न्भूयासम् ।
Sentence: 2=b
नरा॒शंस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान्भू॑यासम्
Sentence: 3=c
अ॒ग्नेः स्वि॑ष्ट॒कृतो॒ ऽहं दे॑वय॒ज्यया॑युष्मान्य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम्
Sentence: 4=d
अ॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम् ।
Sentence: 5=e
सोम॑स्या॒हमुज्जि॑ति॒मनूज्जे॑षम्
Sentence: 6=f
अ॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम्
Sentence: 7=g
अ॒ग्नीषोम॑योर॒हमुज्जि॑ति॒मनूज्जे॑षम्
Sentence: 8=h
इन्द्राग्नि॒योर॒हमुज्जि॑ति॒मनूज्जे॑षम्
Sentence: 9=i
इन्द्र॑स्या॒हम् ।।
Verse: 2
Sentence: 1
उज्जि॑ति॒मनूज्जे॑षम्
Sentence: 2=k
महे॒न्द्रस्या॒हमुज्जि॑ति॒मनूज्जे॑षम्
Sentence: 3=l
अ॒ग्नेः स्वि॑ष्ट॒कृतो॒ ऽहमुज्जि॑ति॒मनूज्जे॑षम्
Sentence: 4=m
वा॒जस्य॑ मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्नां॒ इन्द्रो॑ मे निग्रा॒भेणाध॑रां अकः ।।
Sentence: 5=n
उ॑द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे वाअवीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ।।
Sentence: 6=o
एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तः ।।
Verse: 3
Sentence: 1
व॑नामहे धुक्षी॒महि॑ प्र॒जामिष॑म् ।।
Sentence: 2=p
रोहि॑तेन त्वा॒ग्निर्दे॒वतां॑ गमयतु॒ हरि॑भ्यां॒ त्वेन्द्रो॑ दे॒वतां॑ गमय॒त्वेत॑शेन त्वा सूर्यो दे॒वतां॑ गमयतु
Sentence: 3=q
वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन्वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद॒स्मासु॒ द्रवि॑णं॒ यच्च॒ भद्र॒म्प्र णो॑ ब्रूताद्भाग॒धान्दे॑वतासु
Sentence: 4=r
विष्णोः॑ श॒म्योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम् ।
Sentence: 5=s
सोम॑स्या॒हं दे॑वय॒ज्यया॑ ।।
Verse: 4
Sentence: 1
सु॒रेता॒ रेतो॑ धिषीय
Sentence: 2=t
त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒नां रू॒पम्पु॑षेयम् ।
Sentence: 3=u
दे॒वाना॒म्पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यासम् ।
Sentence: 4=v
वे॒दो॑ ऽसि॒ वित्ति॑रसि वि॒देय
Sentence: 5=w
कर्मा॑सि क॒रुण॑मसि क्रि॒यास॑म् ।
Sentence: 6=x
स॒निर॑सि सनि॒तासि॑ स॒नेय॑म् ।
Sentence: 7=y
घृ॒तव॑न्तं कुला॒यिनं॑ रा॒यस्पोषं॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिन॑म् ।।
Paragraph: 5
Verse: 1
Sentence: 1=a
आ प्या॑यतां ध्रु॒वा घृ॒तेन॑ य॒ज्ञंय॑ज्ञ॒म्प्रति॑ देव॒यद्भ्यः॑ । सू॒र्याया॒ ऊधो ऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन् ।।
Sentence: 2=b
प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मिं॑स्त्वा दधामि स॒ह यज॑मानेन
Sentence: 3=c
सद॑सि॒ सन्मे॑ भूयाः॒ सर्व॑मसि॒ सर्व॑म्मे भूयाः पू॒र्णम॑सि पू॒र्णम्मे॑ भूया॒ अक्षि॑तमसि॒ मा मे॑ क्षेष्ठाः ।
Sentence: 4=d
प्राच्यां॑ दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्तां॒ दक्षि॑णायाम् ।।
Verse: 2
Sentence: 1
दि॒शि मासाः॑ पि॒तरो॑ मार्जयन्ताम्प्र॒तीच्यां॑ दि॒शि गृ॒हाः प॒शवो॑ मार्जयन्ता॒मुदी॑च्यां॒ दिश्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तामू॒र्ध्वायां॑ दि॒शि य॒ज्ञः सं॑वत्स॒रो य॒ज्ञप॑तिर्मार्जयन्ताम् ।
Sentence: 2=e
विष्णिः॒ क्रमो॑ ऽस्यभिमाति॒हा गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मस् ।
Sentence: 3=f
विष्णोः॒ क्रमो॑ ऽस्यभिशस्ति॒हा त्रै॑ष्टुभेन॒ छन्द॑सा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मस् ।
Sentence: 4=g
विष्णोः॒ क्रमो॑ ऽस्यरातीय॒तो ह॒न्ता जाग॑तेन॒ छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मस् ।
Sentence: 5=h
विष्णोः॒ क्रमो॑ ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभेन॒ छन्द॑सा॒ दिशो ऽनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ।।
Paragraph: 6
Verse: 1
Sentence: 1=a
अग॑न्म॒ सुवः॒ सुव॑रगन्म
Sentence: 2=b
सं॒दृश॑स्ते॒ मा छि॑त्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा वृ॑क्षि
Sentence: 3=c
सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धेहि वर्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेहि ।
Sentence: 4=d
इ॒दम॒हम॒मुम्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो ऽस्यै दि॒वो॒ ऽस्माद॒न्तरि॑क्षादस्यै पृथि॒व्या अ॒स्माद॒न्नाद्या॒न्निर्भ॑जामि॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ।।
Verse: 2
Sentence: 1=e
सम्ज्योति॑षाभूवम्
Sentence: 2=f
अै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्ते
Sentence: 3=g
सम॒हम्प्र॒जया॒ सम्मया॑ प्र॒जा
Sentence: 4=h
सम॒हं रा॒यस्पोषे॑ण॒ सम्मया॑ रा॒यस्पोषः॑ ।
Sentence: 5=i
समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यासम् ।
Sentence: 6=k
वसु॑मान्य॒ज्ञो वसी॑यान्भूयासम्
Sentence: 7=l
अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒छुना॑म् ।।
Sentence: 8=m
अग्ने॒ पव॑स्व सु॒वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् ।।
Verse: 3
Sentence: 1
दध॒त्पोषं॑ र॒यिम्मयि॑ ।।
Sentence: 2=n
अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयासं सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः श॒तं हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒मा शा॑से॒ ऽमुष्मै॒ ज्योति॑ष्मतीम् ।
Sentence: 3=o
कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्चत्व् ।।
Sentence: 4=p
अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ ऽराधि
Sentence: 5=q
य॒ज्ञो ब॑भूव॒ स आ ।।
Verse: 4
Sentence: 1
ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मां अधि॑पतीन्करोतु व॒यं स्या॑म॒ पत॑यो रयी॒णाम्
Sentence: 2=r
गोमां॑ अ॒ग्ने ऽवि॑मां अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वां ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ।।
Paragraph: 7
Verse: 1
Sentence: 1
यथा वै समृतसो॒मा ए॒वं वा ए॒ते स॒मृत॑य॒ज्ञा यद्द॑र्शपूर्णमासौ
Sentence: 2
कस्य॒ वाह॑ दे॒वा य॒ज्ञमा॒गछ॑न्ति॒ कस्य॑ वा॒ न
Sentence: 3
ब॑हू॒नां यज॑मानानां॒ यो वै॑ दे॒वताः॒ पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑नाः॒ श्वो भू॒ते य॑जते ।
Sentence: 4
ए॒तद्वै॑ दे॒वाना॑मा॒यत॑नं॒ यदा॑हव॒नीय॑स् ।
Sentence: 5
अ॑न्त॒राग्नी प॑शू॒नाम् ।
Sentence: 6
गार्ह॑पत्यो मनु॒ष्या॑णाम्
Sentence: 7
अन्वाहार्य॒पच॑नः पि॒तृणाम्
Sentence: 8
अ॒ग्निं गृ॑ह्णाति
Sentence: 9
स्व ए॒वायत॑ने दे॒वताः॒ परि॑ ।।
Verse: 2
Sentence: 1
गृ॑ह्णाति
Sentence: 2
ताः श्वो भू॒ते य॑जते
Sentence: 3
व्र॒तेन वै॒ मेध्यो॒ ऽग्निर्व्र॒तप॑तिस् ।
Sentence: 4
ब्रा॑ह्म॒णो व्र॑त॒भृत् ।
Sentence: 5
व्र॒तमु॑पै॒ष्यन्ब्रू॑यात् ।
Sentence: 6
अग्ने॑ व्रतपते व्र॒तं च॑रिष्या॒मीति॑ ।
Sentence: 7
अ॒ग्निर्वै॑ दे॒वानां॑ व्र॒तप॑तिस्
Sentence: 8
तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तमा ल॑भते
Sentence: 9
ब॒र्हिषा॑ पू॒र्णमा॑से व्र॒तमुपै॑ति वत्सैरमावा॒स्या॑याम्
Sentence: 10
ए॒तद्ध्ये॒तयो॑रा॒यत॑नम्
Sentence: 11
उप॒स्तीर्यः॒ पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुस् ।
Sentence: 12
म॑नु॒ष्याः॑ ।।
Verse: 3
Sentence: 1
इन्न्वा उप॑स्तीर्णमि॒छन्ति॒ किमु॑ दे॒वा येषां॒ नवा॑वसानम्
Sentence: 2
उपा॑स्मि॒ञ्छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति॒ य ए॒वं वि॒द्वान॒ग्निमु॑पस्तृ॒णाति
Sentence: 3
यज॑मानेन ग्रा॒म्याश्च॑ प॒शवो॑ ऽव॒रुध्या॑ आर॒ण्याश्चेत्या॑हुस् ।
Sentence: 4
यद्गृ॒म्यानु॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यानव॑ रुन्द्धे
Sentence: 5
यदा॑र॒ण्यस्या॒श्नाति॒ तेना॑र॒ण्यान्
Sentence: 6
यदना॑श्वानुप॒वसे॑त्पितृदेव॒त्यः॑ स्यात् ।
Sentence: 7
आ॑र॒ण्यस्या॑श्नाति ।
Sentence: 8
इ॑न्द्रि॒यम् ।।
Verse: 4
Sentence: 1
वा आ॑र॒ण्यम्
Sentence: 2
इन्द्रि॒यमे॒वात्मन्ध॑त्ते
Sentence: 3
यदना॑श्वानुप॒वसे॒त्क्षोधु॑कः॒ स्यात् ।
Sentence: 4
यद॑श्नी॒याद्रु॒द्रो॑ ऽस्य प॒शून॒भि म॑न्येत ।
Sentence: 5
अ॒पो॑ ऽश्नाति
Sentence: 6
तन्नेवा॑शि॒तं नेवान॑शितम् ।
Sentence: 7
न क्षोधु॑को भवति
Sentence: 8
नास्य॑ रु॒द्रः प॒शून॒भि म॑न्यते
Sentence: 9
वज्रो वै य॒ज्ञः
Sentence: 10
क्षुत्खलु वै मनु॒ष्य॑स्य॒ भ्रातृ॑व्यस् ।
Sentence: 11
यदना॑श्वानुप॒वस॑ति
Sentence: 12
वज्रे॑णै॒व सा॒क्षात्क्षुध॒म्भ्रातृ॑व्यं हन्ति ।।
Paragraph: 8
Verse: 1
Sentence: 1
यो वै॑ श्र॒द्धामना॑रभ्य य॒ज्ञेन॒ यज॑ते॒ नास्ये॒ष्टाय॒ श्रद्द॑धते ।
Sentence: 2
अ॒पः प्र ण॑यति श्र॒द्धा वा आपः॑ श्र॒द्धामे॒वारभ्य॑ य॒ज्ञेन॑ यजत उ॒भये॑ ऽस्य देवमनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते॒ तदा॑हु॒रति॒ वा ए॒ता वर्त्रं॑ नेद॒न्त्यति॒ वाचं॒ मनो॒ वावै॒ता नाति॑ नेद॒न्तीति
Sentence: 3
मन॑सा॒ प्र ण॑यती॒यं वै॒ मनः॑ ।।
Verse: 2
Sentence: 1
अ॒नयैवैनाः॒ प्र ण॑य॒त्यस्क॑न्नहविर्भवति॒ य ए॒वं वेद
Sentence: 2
यज्ञायु॒धानि॒ सम्भ॑वति य॒ज्ञो वै॑ यज्ञायु॒धानि॑ य॒ज्ञमे॒व तत्सम्
{F
भरति
{W
भर॒ति
{GOLS
भ॑रति
Sentence: 3
यदेक॑मेकं स॒म्भरे॑त्पितृदेव॒त्या॑नि स्यु॒र्यत्स॒ह सर्वा॑णि मानु॒षाणि
Sentence: 4
द्वेद्वे॒ सम्भ॑रति याज्यानुवा॒क्य॑योरे॒व रू॒पं क॑रो॒त्यथो॑ मिथु॒नमे॒व
Sentence: 5
यो वै॒ दश॑ य॒ज्ञायु॒धानि॒ वेद॑ मुख॒तो॑ ऽस्य य॒ज्ञः क॑ल्पते
Sentence: 6
स्प्यः ।।
Verse: 3
Sentence: 1
च॑ क॒पाला॑नि चाग्निहोत्र॒हव॑णी॒ शूर्पं॑ च कृष्णाजि॒नं च॒ शम्या॑ चो॒लूख॑लं च॒ मुस॑लं च दृ॒षच्चोप॑ला चै॒तानि वै॒ दश॑ यज्ञायु॒धानि॒ य ए॒वं वेद॑ मुख॒तो॑ ऽस्य य॒ज्ञः क॑ल्पते
Sentence: 2
यो वै॑ दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते जु॒षन्ते॑ ऽस्य दे॒वा ह॒व्यम्
Sentence: 3
ह॒विर्नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेता॒ग्निं होता॑रमि॒ह तं हु॑व॒ इति॑ ।।
Verse: 4
Sentence: 1
दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते॑ ऽस्य दे॒वा ह॒व्यम्
Sentence: 2
ए॒ष वै॑ य॒ज्ञस्य॒ ग्रहो॑ गृहीत्वै॒व य॒ज्ञेन॑ यजते
Sentence: 3
तदु॑दि॒त्वा वाचं॑ यछति य॒ज्ञस्य॒ धृत्यै॑ ।
Sentence: 4
अथो॒ मन॑सा वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत॒ मन॑सै॒व तद्य॒ज्ञं त॑नुते॒ रक्ष॑सा॒मन॑न्ववचाराय
Sentence: 5
यो वै॑ य॒ज्ञं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेषु
Sentence: 6
कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वित्या॑ह प्र॒जाप॑तिर्वै॒ कः प्र॒जाप॑तिनैवैनं युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ।।
Paragraph: 9
Verse: 1
Sentence: 1
प्र॒जाप॑तिर्य॒ज्ञान॑सृजताग्निहो॒त्रं चा॑ग्निष्टो॒मं च॑ पौर्णमा॒सीं चो॒क्थ्यं॑ चामावा॒स्यां॑ चातिरा॒त्रं च
Sentence: 2
तानुद॑मिमीत
Sentence: 3
याव॑दग्निहो॒त्रमासी॒त्तावा॑नग्निष्टो॒मो याव॑ती पौर्णमा॒सी तावा॑नु॒क्थ्यो॒ याव॑त्यमावा॒स्या॒ तावा॑नतिरा॒त्रस् ।
Sentence: 4
य ए॒वं वि॒द्वान॑ग्निहो॒त्रं जु॒होति॒ याव॑दग्निष्टो॒मेनो॑पा॒प्नोति॒ ताव॒दुपा॑प्नोति
Sentence: 5
य ए॒वं वि॒द्वान्पौ॑र्णमा॒सीं यज॑ते॒ याव॑दु॒क्थ्ये॑नोपा॒प्नोति॑ ।।
Verse: 2
Sentence: 1
ताव॒दुपा॑प्नोति
Sentence: 2
य ए॒वं वि॒द्वान॑मावा॒स्यां॒ यज॑ते॒ याव॑दतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒दुपा॑प्नोति
Sentence: 3
परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञो ऽग्र॑ आसीत्
Sentence: 4
तेन॒ स प॑र॒मां काष्ठा॑मगछत्
Sentence: 5
तेन॑ प्र॒जाप॑तिं नि॒रवा॑साययत्
Sentence: 6
तेन॑ प्र॒जाप॑तिः पर॒मां काष्ठा॑मगछत्
Sentence: 7
तेनेन्द्रं॑ नि॒रवा॑साययत्
Sentence: 8
तेनेन्द्रः॑ पर॒मां काष्ठा॑मगछत्
Sentence: 9
तेना॒ग्नीषोमौ॑ नि॒रवा॑साययत्
Sentence: 10
तेना॒ग्नीषोमौ॑ पर॒मां काष्ठा॑मगछताम् ।
Sentence: 11
यः ।।
Verse: 3
Sentence: 1
ए॒वं वि॒द्वान्द॑र्शपूर्णमासौ॒ यज॑ते पर॒मामे॒व काष्ठां॑ गछति
Sentence: 2
यो वै॒ प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथुनैर्जायते
Sentence: 3
द्वाद॑श॒ मासाः॑ संवत्स॒रो द्वाद॑श द्वं॒द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॑ स॒म्पाद्या॒नीत्या॑स् ।
Sentence: 4
व॒त्सं चो॑पावसृ॒जत्यु॒खां चाधि॑ श्रयति ।
Sentence: 5
अव॑ च॒ हन्ति॑ दृ॒षदौ॑ च स॒माह॑न्ति ।
Sentence: 6
अधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप॑ दधाति
Sentence: 7
पुरो॒डाशं॑ च ।।
Verse: 4
Sentence: 1
अ॑धि॒श्रय॒त्याज्यं॑ च
Sentence: 2
स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति
Sentence: 3
वेदिं॑ च॒ परि॑ गृ॒ह्णाति॑ प॒त्नीं च॒ सं न॑ह्यति
Sentence: 4
प्रोक्ष॒णीश्चा॑सा॒दय॒त्याज्यं॑ च ।
Sentence: 5
ए॒तानि वै॒ द्वाद॑श द्वं॒द्वानि॑ दर्शपूर्णमा॒सयो॑स्
Sentence: 6
तानि॒ य ए॒वं स॒म्पाद्य॒ यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथुनैर्जाते ।।
Paragraph: 10
Verse: 1
Sentence: 1
ध्रु॒वो॑ ऽसि ध्रु॒वो॒ ऽहं स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रु॒वानेवैनान्कुरुते ।
Sentence: 2
उ॒ग्रो॑ ऽस्यु॒ग्रो॒ ऽहं स॑जा॒तेषु॑ भूयास॒मित्या॒हाप्र॑तिवादिन एवैनान्कुरुते ।
Sentence: 3
अ॑भि॒भूर॑स्यभि॒भूर॒हं स॑जा॒तेषु॑ भूयास॒मित्या॑ह॒ य एवैनम्प्रत्यु॒त्पिपी॑ते॒ तमुपा॑स्यते
Sentence: 4
यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा दैव्ये॒नेत्या॑है॒ष वा अ॒ग्नेर्योग॒स्तेन॑ ।।
Verse: 2
Sentence: 1
एवैनं युनक्ति
Sentence: 2
य॒ज्ञस्य वै॒ समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न्परा॑ भावय॒न्यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒दित्या॑ह य॒ज्ञस्यै॒व तत्समृ॑द्धेन॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒ज्ञस्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒न्परा॑ भावयति ।
Sentence: 3
अ॑ग्निहो॒त्रमे॒ताभि॒र्व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञमु॒खं वा अ॑ग्निहो॒त्रम्ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ ।।
Verse: 3
Sentence: 1
कु॑रुते संवत्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑ सादये॒द्ब्रह्म॑णै॒वोभ॒यतः॑ संवत्स॒रम्परि॑ गृह्णाति
Sentence: 2
दर्शपूर्णमासौ चातुर्मा॒स्यान्या॒लभ॑मान ए॒ताभि॒र्व्याहृ॑तीभिर्हवीं॒ष्या सा॑दयेद्यज्ञमु॒खं वै॑ दर्शपूर्णमासौ चातुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ कुरुते संवत्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वा सा॑दये॒द्ब्रह्म॑णै॒वोभ॒यतः॑ संवत्स॒रम्परि॑ गृह्णाति
Sentence: 3
यद्वै॑ य॒ज्ञस्य॒ साम्ना॑ क्रि॒यते॑ रा॒ष्ट्रम् ।।
Verse: 4
Sentence: 1
य॒ज्ञस्या॒शीर्ग॑छति॒ यदृ॒चा विशं॑ य॒ज्ञस्याशीर्ग॑छ॒त्यथ॑ ब्राह्म॒णो॑ ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामिधे॒नीर॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ता॑द्दध्या॒द्ब्रह्मै॒व प्र॑ति॒पदं॑ कुरुते॒ तथा॑ ब्राह्म॒णः साशी॑र्केण य॒ज्ञेन॑ यजते
Sentence: 2
यं का॒मये॑त॒ यज॑मान॒म्भ्रातृ॑व्यमस्य य॒ञस्या॒शीर्ग॑छे॒दिति॒ तस्यै॒ता व्याहृ॑तीः पुरोऽनुवा॑यां दध्याद्भ्रातृव्यदेव॒त्या वै पुरोऽनुवा॒क्या॒ भ्रातृ॑व्यमे॒वास्य॑ य॒ज्ञस्य॑ ।।
Verse: 5
Sentence: 1
आ॒शीर्ग॑छति
Sentence: 2
यान्का॒मये॑त॒ यज॑मानान्त्स॒माव॑त्येनान्य॒ज्ञस्या॒शीर्घ॑छे॒दिति॒ तेषा॑मे॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑या अर्ध॒र्च एकां॑ दध्याद्या॒ज्या॑यै पु॒रस्ता॒देकां॑ या॒ज्या॑या अर्ध॒र्च एकां॒ तथै॑नान्त्स॒माव॑ती य॒ज्ञस्या॒शीर्ग॑छति
Sentence: 3
यथा वै प॒र्जन्यः॒ सुवृ॑ष्टं॒ वर्ष॑त्ये॒वं य॒ज्ञो यज॑मानस्य वर्षति॒ स्थल॑योद॒कम्प॑रिगृ॒ह्णनषा॑ य॒ज्ञं यज॑मानः॒ परि॑ गृह्णाति
Sentence: 4
मनो॑ ऽसि प्राजाप॒त्यम् ।।
Verse: 6
Sentence: 1
मन॑सा मा भू॒तेना वि॒शेत्या॑ह॒ मनो वै प्राजाप॒त्यम्प्र॑जाप॒त्यो य॒ज्ञो मन॑ ए॒व य॒ज्ञमा॒त्मन्
Sentence: 2
वाग॑स्ऐ॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मे॑न्द्रि॒येणा वि॒शेत्या॑है॒न्द्री वै॒ वाग्वाच॑मे॒वान॑त्ते ।।
Paragraph: 11
Verse: 1
Sentence: 1
यो वै॑ सप्तद॒शम्प्र॒जाप॑तिं य॒ज्ञम॒न्वाय॑त्तं॒ वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद्भ्रंते ।
Sentence: 2
आ श्रा॑व॒येति॒ चतु॑रक्षर॒मस्तु श्रौष॒डिति॒ चतु॑रक्षरं॒ यजेति॒ द्व्य॑क्षरं॒ ये यजा॑मह॒ इति॒ पञ्चा॑क्षरं द्व्यक्ष॒रो व॑षट्का॒रस् ।
Sentence: 3
ए॒ष वै॑ सप्तद॒शः प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑त्तस् ।
Sentence: 4
य ए॒वं वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठ॒त्न य॒ज्ञाद्भ्रं॑शते
Sentence: 5
यो वै॑ य॒ज्ञस्य॒ प्राय॑णम्प्रति॒ष्ठाम् ।।
Verse: 2
Sentence: 1
उ॒दय॑नं॒ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सं॒स्थां ग॑छति ।
Sentence: 2
आ श्रा॑व॒यास्तु श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒र ए॒तद्वै॑ य॒ज्ञस्य॒ प्राय॑णमे॒षा प्र॑तिष्ठै॒म् ।
Sentence: 3
य ए॒वं वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सं॒स्थां ग॑छति
Sentence: 4
यो वै॑ सू॒नृता॑यै॒ दोहं॒ वेद॑ दु॒ह एवैनाम् ।
Sentence: 5
य॒ज्ञो वै॑ सूनृ॒ता ।
Sentence: 6
आ श्रा॑व॒येत्ऐवैनामह्वत् ।
Sentence: 7
अस्तु॑ ।।
Verse: 3
Sentence: 1
श्रौ॑ष॒डित्य्ु॒पावा॑स्राग्^ु॒पावा॑स्राज्
Sentence: 2
यजे॒त्युद॑नैषीत् ।
Sentence: 3
ये यजा॑मह॒ इत्युपा॑सदत् ।
Sentence: 4
व॑षट्का॒रेण॑ दद्घि ।
Sentence: 5
ए॒ष वै॑ सू॒नृता॑यै॒ दोह॑स् ।
Sentence: 6
य ए॒वं वेद॑ दु॒ह एवैनाम् ।
Sentence: 7
दे॒वा वै॑ स॒त्त्रमा॑सत
Sentence: 8
तेषां॒ दिशो॑ ऽदस्यन्
Sentence: 9
त ए॒तामा॒र्द्राम्प॒ङ्क्तिम॑पश्य॒न्ना श्रा॑व॒येति॑ पुरोवा॒तम॑जनय॒न्नस्तु श्रौषा॒दित्य॒भ्रं सम॑प्लावय॒न्यजेति॑ वि॒द्युत॑म् ।।
Verse: 4
Sentence: 1
अ॑जनय॒न्ये यजा॑मह॒ इति॒ प्राव॑र्षयन॒भ्य॑स्तनयन्वषट्का॒रेण
Sentence: 2
ततो वै॒ तेभ्यो॒ दिशः॒ प्राप्या॑यन्त
Sentence: 3
य ए॒वं वेद॒ प्रास्मै॒ दिशः॑ प्यायन्ते
Sentence: 4
प्र॒जाप॑तिं त्वो॒ वेद॑ प्र॒जाप॑तिस्त्वं वेद
Sentence: 5
यम्प्र॒जाप॑ति॒र्वेद॒ स पुण्यो॑ भवति ।
Sentence: 6
ए॒ष वै॑ छन्द॒स्यः॑ प्र॒जाप॑ति॒रा श्रा॑व॒यास्तु श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रस् ।
Sentence: 7
य ए॒वं वेद॒ पुण्यो॑ भवति
Sentence: 8
वस॒न्तम् ।।
Verse: 5
Sentence: 1
ऋ॑तू॒नाम्प्री॑णा॒मीत्या॑ह ।
Sentence: 2
ऋ॒तवो वै प्रया॒जास् ।
Sentence: 3
ऋ॒तूने॒व प्री॑णाति
Sentence: 4
ते॑ ऽस्मै प्री॒ता य॑थापू॒र्वं क॑ल्पन्ते
Sentence: 5
कल्प॑न्ते ऽस्मा ऋ॒तवो॒ य ए॒वं वेद॑ ।
Sentence: 6
अ॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान्भूयास॒मित्या॑ह ।
Sentence: 7
अ॒ग्नीषोमा॑भ्यां वै य॒ज्ञश्चक्षु॑ष्मान्
Sentence: 8
ताभ्या॑मे॒व चक्षु॑रा॒त्मन्ध॑त्ते ।
Sentence: 9
अ॒ग्नेर॒हं दे॑वय॒ज्यया॑न्ना॒दो भू॑यास॒मित्या॑ह ।
Sentence: 10
अ॒ग्निर्वै॑ दे॒वाना॑मन्ना॒दस्
Sentence: 11
तेनै॒व ।।
Verse: 6
Sentence: 1
अ॒न्नाद्य॑मा॒त्मन्ध॑त्ते
Sentence: 2
दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेय॒मित्या॑ह ।
Sentence: 3
ए॒तया वै॒ दभ्या॑ दे॒वा असु॑रानदभ्नुवन्
Sentence: 4
तयै॒व भ्रातृ॑व्यं दभ्नोति ।
Sentence: 5
अ॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒मित्या॑ह ।
Sentence: 6
अ॒ग्नीषोमा॑भ्यां॒ वा इन्द्रो॑ वृ॒त्रम॑हन्
Sentence: 7
ताभ्या॑मे॒व भ्रातृ॑व्यं स्तृणुते ।
Sentence: 8
इ॑न्द्राग्नि॒योर॒हं दे॑वय॒ज्यये॑न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मित्या॑ह ।
Sentence: 9
इ॑न्द्रिया॒व्ये॒वान्ना॒दो भ॑वति ।
Sentence: 10
इन्द्र॑स्य ।।
Verse: 7
Sentence: 1
अ॒हं दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यास॒मित्या॑ह ।
Sentence: 2
इ॑न्द्रिया॒व्ये॒व भ॑वति
Sentence: 3
महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मान॑म्महि॒मानं॑ गमेय॒मित्या॑ह
Sentence: 4
जे॒मान॑मे॒व म॑हि॒मानं॑ गछति ।
Sentence: 5
अ॒ग्नेः स्वि॑ष्ट॒कृतो॒ ऽहं दे॑वय॒ज्ययायु॑ष्मान्य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॑ह ।
Sentence: 6
आयु॑रे॒वात्मन्ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति ।।
Paragraph: 12
Verse: 1
Sentence: 1=a
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ।।
Sentence: 2=b
इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।
Sentence: 3=c
इ॑न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ।।
Sentence: 4=d
अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ । अनु॑ ।।
Verse: 2
Sentence: 1
क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ।।
Sentence: 2=e
आ यस्मि॑न्त्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ।।
Sentence: 3=f
आ॒मासु॑ प॒क्वऐ॑रय॒ आ सूर्यं॑ रोहयो दि॒वि । घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॑ गिर्वणसे॒ गिरः॑ ।।
Sentence: 4=g
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॒ वाणी॑रनूषत ।।
Sentence: 5=h
गाय॑न्ति त्वा गाय॒त्रिणः॑ ।।
Verse: 3
Sentence: 1
अर्च॑न्त्य॒र्कम॒र्किणः॑ । ब्र॒ह्माण॑स्त्वा शतक्रत॒वुद्वं॒शमि॑व येमिरे ।।
Sentence: 2=i
अं॑हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दाव्ने॑ सुम॒तिं गृ॑णा॒नाः । इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।।
Sentence: 3=k
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ । अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो॒ नावे॑व॒ यान्त॑मु॒भये॑ हवन्ते ।।
Sentence: 4=l
प्र स॒म्राज॑म्प्रथ॒मम॑ध्व॒राणा॑म् ।।
Verse: 4
Sentence: 1
अं॑हो॒मुचं॑ वृष॒भं य॒ज्ञिया॑नाम् । अ॒पां नपा॑तमश्विना॒ हय॑न्तम॒स्मिन्न॑र इन्द्रि॒यं ध॑त्त॒मोजः॑ ।।
Sentence: 2=m
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑छ पृतन्य॒तः । अ॑धस्प॒दं तमीं॑ कृधि॒ यो अ॒स्मां अ॑भि॒दास॑ति ।।
Sentence: 3=n
इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजो ऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृनोरु लो॒कम् ।।
Sentence: 4=o
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वतः॑ ।।
Verse: 5
Sentence: 1
आ ज॑गामा॒ पर॑स्याः । सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताढि॒ वि मृधो॑ नुदस्व ।।
Sentence: 2=p
वि शत्रू॒न्वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र भामि॒तो॒ ऽमित्र॑स्याभि॒दास॑तः ।।
Sentence: 3=q
त्रा॒तार॒मिन्द्र॒मवि॑तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म् । हु॒वे नु श॒क्रम्पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ।।
Sentence: 4=r
मा ते॑ अ॒स्याम् ।।
Verse: 6
Sentence: 1
स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परादै । त्राय॑स्व नो ऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ।।
Sentence: 2=s
अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्त्वष्टा॒ वज्र॑म्पुरुहूत द्यु॒मन्त॑म् । ब्र॒ह्माण॒ इन्द्र॑म्म॒हय॑न्तो अर्कै॒रव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ।।
Sentence: 3=t
वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः॑ । अ॑न॒श्वासो॒ ये प॒वयो॑ ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.