TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 18
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: 1
वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते॒ यस्य॑ ह॒विर॑ति॒रिच्य॑ते
Sentence: 2
सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह
Sentence: 3
बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति
Sentence: 4
रक्षां॑सि॒ वा ए॒तत्प॒शुं स॑चन्ते॒ यदे॑कदेव॒त्य॒ आल॑ब्धो॒ भूया॒न्भव॑ति
Sentence: 5
यस्या॑स्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह
Sentence: 6
देवत्रैवैनां गमयति॒ रक्ष॑सा॒मप॑हत्यै ।
Sentence: 7
आ व॑र्तन वर्त॒येत्या॑ह ।।
Verse: 2
Sentence: 1
ब्रह्म॑णैवैन॒मा व॑र्तयति
Sentence: 2
वि ते॑ भिनद्मि तक॒रीमित्या॑ह
Sentence: 3
यथाय॒जुरेवै॒तत् ।
Sentence: 4
उ॑रुद्र॒प्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह
Sentence: 5
प्र॒जा वै॑ प॒शव॒ इन्दुः
Sentence: 6
प्र॒जयैवैनम्प॒शुभिः॒ सम॑र्धयति
Sentence: 7
दिवं वै य॒ज्ञस्य॒ व्यृ॑द्धं गछति
Sentence: 8
पृथि॒वीमति॑रिक्तम् ।
Sentence: 9
तद्यन्न श॒मये॒दार्ति॒मार्छे॒द्यज॑मानस् ।
Sentence: 10
म॒ही द्यौः॑ पृथि॒वी च॑ न॒ इति॑ ।।
Verse: 3
Sentence: 1
आ॑ह
Sentence: 2
द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञस्य॒ व्यृ॑द्धं॒ चाति॑रिक्तं च शमयति॒ नार्ति॒मार्छ॑ति॒ यज॑मानस् ।
Sentence: 3
भस्म॑ना॒भि समू॑हति स्व॒गाकृ॑त्यै ।
Sentence: 4
अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ ऽनयो॑रेवैनं दधाति
Sentence: 5
यद॑व॒द्येदति॒ तद्रे॑चयेत् ।
Sentence: 6
यन्नाव॒द्येत्प॒शोराल॑ब्धस्य॒ नाव॑ द्येत्
Sentence: 7
पु॒रस्ता॑न्
{F
{W
वै
{GLOS
नाभ्या॑ अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत्
Sentence: 8
पु॒रस्ताद्वै नाभ्यै ।।
Verse: 4
Sentence: 1
प्रा॒ण उ॒परि॑ष्टादपा॒नस् ।
Sentence: 2
यावा॑ने॒व प॒शुस्तस्याव॑ द्यति
Sentence: 3
विष्णवे शिपिवि॒ष्टाय॑ जुहोति
Sentence: 4
यद्वै॑ य॒ज्ञस्या॑ति॒रिच्य॑ते॒ यः प॒शोर्भू॒मा या पुष्टि॒स्तद्विष्णुः॑ शिपिवि॒ष्टस् ।
Sentence: 5
अति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यति॑रिक्तस्य॒ शान्त्यै॑ ।
Sentence: 6
अ॒ष्टाप्रू॒ड्ढिर॑ण्यं॒ दक्षि॑णा ।
Sentence: 7
अ॒ष्टाप॑दी॒ ह्ये॒षा ।
Sentence: 8
आ॒त्मा न॑व॒मः
Sentence: 9
प॒शोराप्त्यै॑ ।
Sentence: 10
अ॑न्तरको॒श उ॒ष्णीषे॒णावि॑ष्टितम्भवति ।
Sentence: 11
ए॒वमि॑व॒ हि प॒शुरुल्ब॑मिव॒ चर्मे॑व मां॒समि॒वास्थी॑व
Sentence: 12
यावा॑ने॒व प॒शुस्तमा॒प्त्वाव॑ रुन्द्धे
Sentence: 13
यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिः क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान्भवति ।।
Paragraph: 2
Verse: 1
Sentence: 1=a
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ।।
Sentence: 2=b
आकू॑त्यै त्वा॒ कामा॑य त्वा स॒मृधे॑ त्वा किक्कि॒टा ते॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते॑ प्रा॒णं वा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चक्षुः॒ सूर्या॑य॒ स्वाहा॑ किक्कि॒टा ते॒ श्रोत्रं॒ द्यावा॑पृथि॒वीभ्यां॒ स्वाहा॑ किक्कि॒टा ते॒ वाचं॒ सर॑स्वत्यै॒ स्वाहा॑ ।।
Verse: 2
Sentence: 1=c
त्वं तु॒रीया॑ व॒शिनी॑ व॒शासि॑ स॒कृद्यत्त्वा॒ मन॑सा॒ गर्भ॒ आश॑यत् । व॒शा त्वं व॒शिनी॑ गछ दे॒वान्त्स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।।
Sentence: 2=d
अ॒जासि॑ रयि॒ष्ठा पृ॑थि॒व्यां सी॑दो॒र्ध्वान्तरि॑क्ष॒मुप॑ तिष्ठस्व दि॒वि ते॑ बृ॒हद्भाः ।
Sentence: 3=e
तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ।
Sentence: 4=f
अ॑नुल्ब॒णं व॑यत॒ जोग्न्वा॒मपो॒ मनु॑र्भव ज॒नया दैव्यं॒ जन॑म् ।।
Sentence: 5=g
मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णो॒ गात्रा॑णां ते गात्र॒भाजो॑ भूयास्म ।।
Paragraph: 3
Verse: 1
Sentence: 1
इ॒मे वै॑ स॒हास्ता॑म् ।
Sentence: 2
ते वा॒युर्व्य॑वात्
Sentence: 3
ते ग॑र्भमदधाताम् ।
Sentence: 4
तं सोमः॒ प्राज॑नयद॒ग्निर॑ग्रसत
Sentence: 5
स ए॒तम्प्र॒जाप॑तिराग्ने॒यम॒ष्टाक॑पालमपश्यत्
Sentence: 6
तं निर॑वपत्
Sentence: 7
तेनैवैनाम॒ग्नेरधि॒ निर॑क्रीणात्
Sentence: 8
तस्मा॒दप्य॑न्यदेव॒त्या॑मा॒लभ॑मान आग्ने॒यम॒ष्टाक॑पालम्पु॒रस्ता॒न्निर्व॑पेत् ।
Sentence: 9
अ॒ग्नेरेवैना॒मधि॑ नि॒ष्क्रीया ल॑भते
Sentence: 10
यत् ।।
Verse: 2
Sentence: 1
वा॒युर्व्यवा॒त्तस्मा॑द्वाय॒व्या
Sentence: 2
यदि॒मे गर्भ॒मद॑धातां॒ तस्मा॑द्द्यावापृथि॒व्या
Sentence: 3
यत्सोमः॒ प्राज॑नयद॒ग्निरग्र॑सत॒ तस्मा॑दग्नीषो॒मीया
Sentence: 4
यद॒नयो॑र्विय॒त्योर्वागव॑द॒त्तस्मा॑त्सारस्व॒ती
Sentence: 5
यत्प्र॒जाप॑तिर॒ग्नेरधि॑ नि॒रक्री॑णा॒त्तस्मा॑त्प्राजाप॒त्या
Sentence: 6
सा वा ए॒षा स॑र्वदेव॒त्या॒ यद॒जा व॒शा
Sentence: 7
वा॑य॒व्या॒मा ल॑भेत॒ भूति॑कामस् ।
Sentence: 8
वा॒युर्वै॒ क्षेपि॑ष्ठा दे॒वता
Sentence: 9
वा॒युमे॒व स्वेन॑ ।।
Verse: 3
Sentence: 1
भा॑ग॒धेये॒नोप॑ धावति
Sentence: 2
स एवैन॒म्भूतिं॑ गमयति
Sentence: 3
द्यावापृथि॒व्या॒मा ल॑भेत कृ॒षमा॑णः प्रति॒ष्ठाका॑मस् ।
Sentence: 4
दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वर्षति॒ व्य॒स्यामोष॑धयो रोहन्ति॒ सम॑र्धुकमस्य स॒स्यम्भ॑वति ।
Sentence: 5
अ॑ग्नीषो॒मीया॒मा ल॑भेत॒ यः का॒मये॑त ।
Sentence: 6
अन्न॑वानन्ना॒दः स्या॒मिति॑ ।
Sentence: 7
अ॒ग्निनै॒वान्न॒मव॑ रुन्द्धे॒ सोमे॑ना॒न्नाद्य॑म्
Sentence: 8
अन्न॑वाने॒वान्ना॒दो भ॑वति
Sentence: 9
सारस्व॒तीमा ल॑भेत॒ यः ।।
Verse: 4
Sentence: 1
ई॑श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॑त् ।
Sentence: 2
वाग्वै॒ सर॑स्वती
Sentence: 3
सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
सै॒वास्मि॒न्वाचं॑ दधाति
Sentence: 5
प्राजाप॒त्यामा ल॑भेत॒ यः का॒मये॑त ।
Sentence: 6
अन॑भिजितम॒भि ज॑येय॒मिति
Sentence: 7
वाय॒व्य॒योपाक॑रोति
Sentence: 8
वा॒योरेवैनामव॒रुध्या ल॑भते ।
Sentence: 9
आकू॑त्यै त्वा॒ कामा॑य त्वा ।।
Verse: 5
Sentence: 1
इत्या॑ह
Sentence: 2
यथाय॒जुरेवै॒तत्
Sentence: 3
किक्किटा॒कारं॑ जुहोति
Sentence: 4
किक्किटाका॒रेण वै ग्रा॒म्याः प॒शवो॑ रमन्ते॒ प्रार॒ण्याः प॑तन्ति
Sentence: 5
यत्कि॑क्किटा॒कारं॑ जु॒होति॑ ग्रा॒म्याणा॑म्पशू॒नां धृत्यै
Sentence: 6
पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति
Sentence: 7
जीव॑न्तीमेवैनां सुव॒र्गं लो॒कम्ग॑मयति
Sentence: 8
त्वं तु॒रीया॑ व॒शिनी॑ व॒शासीत्या॑ह
Sentence: 9
देवत्रैवैनां गमयति
Sentence: 10
स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्या॑ह ।
Sentence: 11
ए॒ष वै॒ कामः॑ ।।
Verse: 6
Sentence: 1
यज॑मानस्य॒ यदना॑र्त उ॒दृचं॒ गछ॑ति
Sentence: 2
तस्मा॑दे॒वमा॑ह ।
Sentence: 3
अ॒जासि॑ रयि॒ष्ठेत्या॑ह ।
Sentence: 4
ए॒ष्वेवैनां लो॒केषु॒ प्रति॑ ष्ठापयति
Sentence: 5
दि॒वि ते॑ बृ॒हद्भा इत्या॑ह
Sentence: 6
सुव॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र्दधाति
Sentence: 7
तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॒हीत्या॑ह ।
Sentence: 8
इ॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतः करोति ।
Sentence: 9
अ॑नुल्ब॒णं व॑यत॒ जोगु॑वा॒मप॒ इति॑ ।।
Verse: 7
Sentence: 1
आ॑ह
Sentence: 2
यदे॒व य॒ज्ञ उ॒ल्बणं॑ क्रि॒यते॒ तस्यैवै॒षा शान्ति॑स् ।
Sentence: 3
मनु॑र्भव जञया दैव्यं॒ जन॒मित्या॑ह
Sentence: 4
मान॒व्यो वै प्र॒जास्ता ए॒वाद्याः॑ कुरुते
Sentence: 5
मन॑सो ह॒विर॒सीत्या॑ह
Sentence: 6
स्व॒गाकृ॑त्यै
Sentence: 7
गात्रा॑णां ते गात्र॒भाजो॑ भूया॒स्मेत्या॑ह ।
Sentence: 8
आ॒शिष॑मेवै॒तामा शा॑स्ते
Sentence: 9
तस्यै॒ वा ए॒तस्या॒ एक॑मे॒वादे॑वयजनं॒ यदाल॑ब्धायाम॒भ्रः ।।
Verse: 8
Sentence: 1
भव॑ति
Sentence: 2
यदाल॑ब्धायाम॒भ्रः स्याद॒प्सु वा॑ प्रवे॒शये॒त्सर्वां॒ वा प्राश्नी॑यात् ।
Sentence: 3
यद॒प्सु प्र॑वे॒शये॑द्यज्ञवेश॒सं कु॑र्यात्
Sentence: 4
सर्वा॑मे॒व प्राश्नी॑यादिन्द्रि॒यमे॒वात्मन्ध॑त्ते
Sentence: 5
सा वा ए॒ष त्रया॑णामे॒वाव॑रुद्धा संवत्सर॒सदः॑ सहस्रया॒जिनो॑ गृहमे॒धिन॑स्
Sentence: 6
त एवै॒तया॑ यजेरन्
Sentence: 7
तेषा॑मेवै॒षाप्ता ।।
Paragraph: 4
Verse: 1
Sentence: 1=a
चि॒त्तं च॒ चित्ति॒श्चाकू॑तं॒ चाकू॑तिश्च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒ मन॑श्च॒ शक्व॑रीश्च॒ दर्श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथंत॒रं च
Sentence: 2=b
प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॑ विशः॒ सम॑नमन्त॒ सर्वाः॒ स उ॒ग्रः स हि हव्यो॑ ब॒भूव
Sentence: 3
देवासु॒राः संय॑त्ता आस॒न्त्स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒ताञ्जया॒न्प्राय॑छ॒त
Sentence: 4
ततो वै दे॒वा असु॑रानजयन्
Sentence: 5
यदज॑य॒न्तज्जया॑नां जय॒त्वम् ।
Sentence: 6
स्पर्ध॑मानेनै॒ते हो॑त॒व्या॒ जय॑त्ये॒व ताम्पृत॑नाम् ।।
Paragraph: 5
Verse: 1
Sentence: 1=a
अ॒ग्निर्भू॒ताना॒मधि॑पतिः॒ स मा॑व॒त्विन्द्रो॑ ज्ये॒ष्ठानां॑ य॒मः पृ॑थि॒व्या वा॒युर॒न्तरि॑कस्य॒ सूर्यो॑ दि॒वश्च॒न्द्रमा॒ नक्ष॑त्राणा॒म्बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रः स॒त्यानां॒ वरु॑णो॒ ऽपां स॑मु॒द्रः स्रो॒त्याना॒मन्नं॒ साम्रा॑ज्याना॒मधि॑पति॒ तन्मा॑वतु॒ सोम॒ ओष॑धीनां सवि॒ता प्र॑स॒वानां॑ रु॒द्रः प॑शू॒नां त्वष्टा॑ रू॒पाणां॒ विष्णुः॒ पर्व॑तानाम्म॒रतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑वन्तु
Sentence: 2=b
पित॑रः पितामहाः परे ऽवरे॒ तता॑स्ततामहा इ॒ह मा॑वत ।
Sentence: 3=c
अ॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे॒ ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू॑त्याम् ।।
Paragraph: 6
Verse: 1
Sentence: 1
दे॒वा वै॒ यद्य॒ज्ञे ऽकु॑र्वत॒ तदसु॑रा अकुर्वत
Sentence: 2
ते दे॒वा ए॒तान॑भ्याता॒नान॑पश्यन्
Sentence: 3
तान॒भ्यात॑न्वत
Sentence: 4
यद्दे॒वानां॒ कर्मासी॒दार्ध्य॑त॒ तत् ।
Sentence: 5
यदसु॑राणां॒ न तदा॑र्ध्यत
Sentence: 6
येन॒ कर्म॒णेर्त्से॒त्तत्र॑ होत॒व्या॑स् ।
Sentence: 7
ऋ॒ध्नोत्ये॒व तेन॒ कर्म॑णा
Sentence: 8
यद्विश्वे॑ दे॒वाः स॒मभ॑र॒न्तस्मा॑दभ्याता॒ना वै॑श्वदे॒वास् ।
Sentence: 9
यद्प्र॒जाप॑ति॒र्जया॒न्प्राय॑छ॒त्तस्मा॒ज्जयाः॑ प्राजापत्याः ।।
Verse: 2
Sentence: 1
यद्रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्रा॑ष्ट्र॒भृतां॑ राष्ट्रभृ॒त्त्वम् ।
Sentence: 2
ते दे॒वा अ॑भ्यातानै॒रसु॑रान॒भ्यात॑न्वत॒ जयै॑रजयन्राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत
Sentence: 3
यद्दे॒वा अ॑भ्यातानै॒रसु॑रान॒भ्यात॑न्वत॒ तद॑भ्याता॒नाना॑मभ्यातान॒त्वम् ।
Sentence: 4
यज्जयै॒रज॑य॒न्तज्जवा॑नां जय॒त्वम् ।
Sentence: 5
यद्रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्रा॑ष्ट्र॒भृतां॑ राष्ट्रभृ॒त्त्वम् ।
Sentence: 6
ततो॑ दे॒वा अभ॑व॒न्परासु॑रास् ।
Sentence: 7
यो भ्रातृ॑व्यवा॒न्त्स्यात्स ए॒ताञ्जु॑हुयात् ।
Sentence: 8
अ॑भ्यातानैरे॒व भ्रातृ॑व्यान॒भ्यात॑नुते॒ जयै॑र्जयति राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमा द॑त्ते
Sentence: 9
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।।
Paragraph: 7
Verse: 1
Sentence: 1=a
ऋ॑ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्तस्यौ॑षधयो ऽप्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम्ब्रह्म॑ क्ष॒त्रम॑तु॒ ता इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा
Sentence: 2=b
संहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयो ऽप्स॒रस॑ आ॒युवः
Sentence: 3=c
सुषु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ बे॒कुर॑यस् ।
Sentence: 4=d
भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रस॑ स्त॒वाः
Sentence: 5=e
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनः॑ ।।
Verse: 2
Sentence: 1
ग॑न्ध॒र्वस्तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑यस् ।
Sentence: 2=f
इ॑षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो॑ ऽप्स॒रसो॑ मु॒दास् ।
Sentence: 3=g
भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑निं रा॒यस्पोषं॑ सु॒वीर्यं॑ संवत्स॒रीणां॑ स्व॒स्तिम्
Sentence: 4=h
परमे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒ भुवः
Sentence: 5=i
सुक्षि॒तिः सुभू॑तिर्भद्र॒कृत्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो॑ ऽप्स॒रसो॒ रुच॑स् ।
Sentence: 6=k
दू॒रेहे॑तिरमृड॒यः ।।
Verse: 3
Sentence: 1
मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुव॑स् ।
Sentence: 2=l
चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो॑ ऽप्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्राह्म॑ क्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑न्तु॒ तस्मै॒ स्वाह॒ ताभ्यः॒ स्वाहा
Sentence: 3=m
स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्रह्म॑णे ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यछ ।।
Paragraph: 8
Verse: 1
Sentence: 1
रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रं वै॑ राष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्द्धे रा॒ष्ट्रमे॒व भ॑वति ।
Sentence: 2
आ॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रं वै॑ राष्ट्र॒भृतो॑ रा॒ष्ट्रम्प्र॒जा रा॒ष्ट्रम्प॒शवो॑ रा॒ष्ट्रं यच्छ्रेष्ठो॒ भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुन्द्धे॒ वसि॑ष्ठः समा॒नाना॑म्भवति
Sentence: 3
ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रं वै॑ राष्ट्र॒भृतो॑ रा॒ष्ट्रं स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रं स॑जा॒तानव॑ रुन्द्धे ग्रा॒मी ।।
Verse: 2
Sentence: 1
ए॒व भ॑वति ।
Sentence: 2
अ॑धि॒देव॑ने जुहोत्यधि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुन्द्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते
Sentence: 3
रथमु॒ख ओज॑स्कामस्य होत॒व्या॒ ओजो वै राष्ट्र॒भृत॒ ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजो ऽव॑ रुन्द्ध ओज॒स्व्ये॒व भ॑वति
Sentence: 4
यो रा॒ष्ट्रादप॑भूतः॒ स्यात्तस्मै॑ होत॒व्या॒ याव॑न्तो ऽस्य॒ रथाः॒ स्युस्तान्ब्रू॑याद्यु॒ङ्ति॑ रा॒ष्ट्रमे॒वास्मै॑ युनक्ति ।।
Verse: 3
Sentence: 1
आहु॑तयो॒ वा ए॒तस्याक्ळ्प्ता॒ यस्य॑ रा॒ष्ट्रं न कल्प॑ते स्वर॒थस्य॒ दक्षि॑णं च॒क्रम्प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुया॒दाहु॑तीरे॒वास्य॑ कल्पयति॒ ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते
Sentence: 2
संग्रा॒मे संय॑त्ते होत॒व्या॑ रा॒ष्ट्रं वै॑ राष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑छन्ते॒ ये सं॑ग्रा॒मं सं॒यन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स ए॒व भ॑वति॒ जय॑ति॒ तं सं॑ग्रा॒मं मा॑न्धु॒क इ॒ध्मः ।।
Verse: 4
Sentence: 1
भ॑व॒त्यङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेना॒म्प्रति॑ वेष्टयन्ति
Sentence: 2
य उ॒न्माद्ये॒त्तस्मै॑ होत॒व्या॑ गन्धर्वाप्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति॒ य उ॒न्माद्य॑त्ये॒ते खलु वै गन्धर्वाप्स॒रसो॒ यद्रा॑ष्ट्र॒भृत॒स्तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहेति॑ जुहोति॒ तेनैवैनाञ्छमयति
Sentence: 3
नैयग्रोध औदुम्बर॒ आश्व॑त्थः॒ प्लाक्ष॒ इती॒ध्मो भ॑वत्ये॒ते वै॑ गन्धर्वाप्स॒रसां॑ गृ॒हाः स्व एवैनान् ।।
Verse: 5
Sentence: 1
आ॒यत॑ने शमयति ।
Sentence: 2
अ॑भि॒चर॑ता प्रतिलो॒मं हो॑त॒व्याः॑ प्रा॒णाने॒वास्य॑ प्र॒तीचः॒ प्रति॑ यौति॒ तं ततो॒ येन॒ केन॑ च स्तृणुते
Sentence: 3
स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वै॒तद्वा अस्यै॒ निरृ॑तिगृहीतं॒ निरृ॑तिगृहीत एवैनं॒ निरृ॑त्या ग्राहयति॒ यद्वा॒चः क्रू॒रम्तेन॒ वष॑ट्करोति वा॒च एवैनं क्रू॒रेण॒ प्र वृ॑श्चति ता॒जगार्
Sentence: 4
यस्य॑ का॒मये॑ता॒न्नाद्य॑म् ।।
Verse: 6
Sentence: 1
आ द॑दी॒येति॒ तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सं गृ॑ह्णीयात्प्र॒जर्वै॒ भुव॑नस्य॒ पतिः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्त इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्या॒द्यं॑ हरा॒मीत्या॑हा॒न्नाद्य॑मे॒वास्य॑ हरति ष॒ड्भिर्ह॑रति॒ षड्वा ऋ॒तवः॑ प्र॒जाप॑तिनै॒वास्यवो॑ ऽस्मा॒ अनु॒ प्र य॑छन्ति ।।
Verse: 7
Sentence: 1
यो ज्ये॒ष्ठब॑न्धु॒रप॑भूतः॒ स्यात्तं स्थले॑ ऽव॒साय्य॑ ब्रह्मौद॒नं चतुः॑शरावम्प॒क्त्वा तस्मै॑ होत॒व्या॒ वर्ष्म वै राष्ट्र॒भृतो॒ वर्ष्म॒ स्थलं॒ वर्ष्म॑णैवैनं॒ वर्ष्म॑ समा॒नानां॑ गमयति॒ चतुः॑शरावो भवति दि॒क्ष्वे॒व प्रति॑ तिष्ठति क्षी॒रे भ॑वति॒ रुचं॑ ए॒वास्मि॑न्दधा॒ति शृत॒त्वाय॑ स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॒ चत्वा॑र आर्षे॒याः प्राश्न॑न्ति दि॒शामे॒व ज्योति॑षि जुहोति ।।
Paragraph: 9
Verse: 1
Sentence: 1
देवि॑का॒ निर्व॑पेत्प्र॒जाका॑म॒श्छन्दां॑सि वै॒ देवि॑का॒श्छन्दां॑सीव॒ खलु वै प्र॒जाश्छन्दो॑स्मै॑ प्र॒जाः प्र ज॑नयति
Sentence: 2
प्रथ॒मं धा॒तारं॑ करोति मिथु॒नी ए॒व तेन॑ करो॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीव॒ली ज॑नयति प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॒ वाचं॑ दधाति ।
Sentence: 3
ए॒ता ए॒व निर्व॑पेत्प॒शुका॑म॒श्छन्दां॑सि वै॒ देवि॑का॒श्छन्दां॑सि ।।
Verse: 2
Sentence: 1
इ॑व॒ खलु वै प॒शव॒श्छन्दो॑भिरे॒वास्मै॑ प॒शून्प्र ज॑नयति प्रथ॒मं धा॒तारं॑ करोति प्रै॒व तेन॑ वापय॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प॒शूने॒व प्रजा॑तान्कु॒ह्वा॒ प्रति॑ ष्ठापयति ।
Sentence: 2
ए॒ता ए॒व निर्व॑पे॒द्ग्राम॑काम॒श्छन्दां॑सि वै॒ देवि॑का॒श्छन्दां॑सीव॒ खलु वै॒ ग्राम॒श्छन्दोस्मै॒ ग्राम॑म् ।।
Verse: 3
Sentence: 1
अव॑ रुन्द्धे मध्य॒तो धा॒तारं॑ करोति मध्य॒त एवैनं॒ ग्राम॑स्य दधाति ।
Sentence: 2
ए॒ता ए॒व निर्व॑पे॒ज्ज्योगा॑मयावी॒ छन्दां॑सि वै॒ देवि॑का॒श्छन्दां॑सि॒ खलु॒ वा ए॒तम॒भि म॑नयन्ते॒ यस्य॒ ज्योगा॒मय॑ति॒ छन्दो॑भिरेवैनमग॒दं क॑रोति मध्य॒तो धा॒तारं॑ करोति मध्य॒तो वा ए॒तस्याक्ळ्प्तं॒ यस्य॒ ज्योगा॒मय॑ति मध्य॒त ए॒वास्य॒ तेन॑ कल्पयति ।
Sentence: 3
ए॒ता ए॒व निः॑ ।।
Verse: 4
Sentence: 1
व॑पे॒द्यं य॒ज्ञो नोप॒नमे॒च्छन्दां॑सि वै॒ देवि॑का॒श्छन्दां॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं य॒ज्ञो नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दां॑सि दधा॒त्युपै॑नं य॒ज्ञो न॑मति ।
Sentence: 2
ए॒ता ए॒व निर्व॑पेदीजा॒नश्छन्दां॑सि वै॒ देवि॑का या॒तया॑मानीव॒ खलु॒ वा ए॒तस्य॒ छन्दां॑सि॒ य ई॑जा॒न उ॑त्त॒मं धा॒तारं॑ करोति ।।
Verse: 5
Sentence: 1
उ॒परि॑ष्टादे॒वास्मै॒ छन्दां॒स्यया॑तयामा॒न्यव॑ रुन्द्ध॒ उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मति ।
Sentence: 2
ए॒ता ए॒व निर्व॑पे॒द्यम्मे॒धा नोप॒नमे॒च्छन्दां॑सि वै॒ देवि॑का॒श्छन्दां॑सि॒ खलु॒ वा ए॒तं नोप॑ नम॒न्ति यम्मे॒धा नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दां॑सि दधा॒त्युपै॑नम्मे॒धा न॑मति ।
Sentence: 3
ए ताए॒व निर्व॑पेत् ।।
Verse: 6
Sentence: 1
रुक्का॑म॒श्छन्दां॑सि वै॒ देवि॑का॒श्छन्दां॑सीव॒ खलु वै॒ रुक्छन्दो॑भिरे॒वास्मि॒न्रुचं॑ दधाति क्षी॒रे भ॑वन्ति॒ रुच॑मे॒वास्मि॑न्दधति मध्य॒तो धा॒तारं॑ करोति मध्य॒त एवैनं रु॒चो द॑धाति
Sentence: 2
गाय॒त्री वा अनु॑मतिस्तृ॒ष्टुग्रा॒का जग॑ती सिनीवा॒ल्य॑नु॒ष्टुप्कु॒हूर्धा॒ता व॑षट्का॒रः पू॑र्वप॒क्षो रा॒काप॑रप॒क्षः कु॒हूर॑मावा॒स्या॑ सिनीव॒ली पौ॑र्णमा॒स्यनु॑मतिश्च॒न्द्रमा॑ धा॒ता ।
Sentence: 3
अष्टौ ।।
Verse: 7
Sentence: 1
वस॑वो॒ ऽष्टाक्ष॑रा गाय॒त्र्येका॑दश रु॒द्रा एका॑दशाक्षरा त्रि॒ष्टुब्द्वाद॑शादि॒त्या द्वाद॑रा॒ जग॑ती प्र॒जाप॑तिरनु॒ष्टुब्धा॒ता व॑षट्का॒रस् ।
Sentence: 2
ए॒तद्वै॒ देवि॑काः॒ सर्वा॑णि च॒ छन्दां॑सि॒ सर्वा॑श्च दे॒वता॑ वषट्का॒रस्ता यत्स॒ह सर्वा॑ नि॒र्वपे॑दीश्व॒रा ए॑नम्प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑ धा॒तुस्तृ॒तीयं॒ निर्व॑पे॒त्थो॑ एवोत्तरे॒ निर्व॑पे॒त्तथै॑नं॒ न प्र द॑ह॒न्त्यथो॒ यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तमे॒वाभि॒रुति ।।
Paragraph: 10
Verse: 1
Sentence: 1=a
वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ।।
Sentence: 2=b
वास्तो॑ष्पते श॒ग्मया॑ सं॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ । आवः॒ क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
Sentence: 3
यत्सा॒यम्प्रा॑तरग्निहो॒त्रं जु॒होत्या॑हुतीष्ट॒का ए॒व ता उप॑ धत्ते ।।
Verse: 2
Sentence: 1
यज॑मानो ऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यत्सा॒यम्प्रा॑तर्जु॒होत्य॑होरा॒त्॑काः कृ॒त्वोप॑ धत्ते
Sentence: 2
दश॑ समा॒नत्र॑ जुहोति॒ दशा॑क्षरा वि॒राड्वि॒राज॑मे॒वाप्त्वेष्ट॑कां कृ॒त्वोप॑ धत्ते ।
Sentence: 3
अथो॑ वि॒राज्ये॒व य॒ज्ञमा॑प्नोति॒ चित्य॑श्चित्यो ऽस्य भवति॒ तस्मा॒द्यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद्य॒ज्ञवा॒स्त्ववा॑स्त्वे॒व तद्यत्ततो॑ ऽर्वा॒चीन॑म् ।।
Verse: 3
Sentence: 1
रु॒द्रः खलु वै वास्तोष्प॒तिर्यदहु॑त्वा वास्तोष्प॒तीय॑म्प्रया॒याद्रु द्रएनम्भू॒त्वाग्निर॑य॑ हन्याद्वास्तोष्प॒तीयं॑ जुहोति भाग॒धेये॑नैवैनं शमयति॒ नार्ति॒मार्छ॑ति॒ यज॑मानस् ।
Sentence: 2
यद्यु॒क्ते जु॑हु॒याद्यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिं जु॒होति॑ ता॒दृगे॒व तद्यदयु॑क्ते जुहु॒था॒ क्षेम॒ आहु॑तिं जु॒होति॑ ता॒दृगे॒व तदहु॑तमस्य वास्तोष्प॒तीयं॑ स्यात् ।।
Verse: 4
Sentence: 1
दक्षि॑णो यु॒क्तो भव॑ति स॒व्यो ऽयु॑क्तस् ।
Sentence: 2
अथ॑ वास्तोष्प॒तीयं॑ जुहोत्यु॒भय॑मे॒वाक॒रप॑रिवर्गमेवैनं शमयति
Sentence: 3
यदेक॑या जुहु॒याद्द॑र्विहो॒मं कु॑र्यात्पुरोऽनुवा॒क्या॑म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वा
Sentence: 4
यद्धु॒त आ॑द॒ध्याद्रु॒द्रं गृ॒हान॒न्वारो॑हये॒द्यद॑व॒क्षाणा॒न्यस॑म्प्रक्षाप्य प्रया॒याद्यथा॑ यज्ञवेश॒सं वा॒दह॑नं वा ता॒दृगे॒व तत् ।
Sentence: 5
अ॒यं ते॒ योनि॑रृ॒त्विय॒ इत्य॒रण्योः॑ स॒मारो॑हयति ।।
Verse: 5
Sentence: 1
ए॒ष वा अ॒ग्नेर्योनिः॒ स्व एवैनं॒ योनौ॑ स॒मारो॑हयति ।
Sentence: 2
अथो॒ खल्वा॑हु॒र्यद॒रण्योः॑ स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निः सी॑देत्पुनरा॒धेयः॑ स्या॒दिति
Sentence: 3
या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तये॒ह्या रो॒हेत्या॒त्मन्त्स॒मारो॑हयते
Sentence: 4
यज॑मानो॒ वा अ॒ग्नेर्योनिः॒ स्वाया॑मेवैनं॒ योन्यां॑ स॒मारो॑हयते ।।
Paragraph: 11
Verse: 1
Sentence: 1=a
त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ । क॒विर्गृ॒हप॑ति॒र्युवा॑ ।।
Sentence: 2=b
ह॑व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे । सु॑गार्हप॒त्याः समिषो॑ दिदीह्यस्म॒द्रिय॒क्सम्मि॑मीहि॒ श्रवां॑सि ।।
Sentence: 3=c
त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तो॑त्रो॒ वन॒स्पतिः॑ ।।
Sentence: 4=d
ब्र॒ह्मा दे॒वाना॑म्पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णाम्महि॒षो मृ॒गाणा॑म् । श्ये॒नो गृध्रा॑णां॒ स्वधि॑ति॒र्वना॑नां॒ सोमः॑ ।।
Verse: 2
Sentence: 1
प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ।।
Sentence: 2=e
आ वि॒श्वदे॑वं॒ सत्प॑तिं सूक्तैर॒द्या वृ॑णीमहे । स॒त्यस॑वं सवि॒तार॑म् ।।
Sentence: 3=f
आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒म्मर्त्यं॑ च । हि॒र्ण्यये॑न सवि॒ता रथे॑ना दे॒वो या॑ति॒ भुव॑ना वि॒पश्य॑न् ।।
Sentence: 4=g
यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ । यथा॑ तो॒काय॑ रु॒द्रिय॑म् ।।
Sentence: 5=h
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा ।।
Verse: 3
Sentence: 1
नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।।
Sentence: 2=i
उ॑द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑ । गि॑रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॒र्का अ॑नावन् ।।
Sentence: 3=k
हंसैरिव॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् । बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वान॑गायत् ।।
Sentence: 4=l
एन्द्र॑ सान॒सिं र॒यिम् ।।
Verse: 4
Sentence: 1
स॒जित्वा॑नं सदा॒सह॑म् । वर्षि॑ष्ठमू॒तये॑ भर ।।
Sentence: 2=m
प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा॑ भव॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् ।।
Sentence: 3=n
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो ।।
Sentence: 4=o
भु॒वस्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ । भुवो॒ नॄंश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रः॑ ।।
Verse: 5
Sentence: 1
वि॑श्वचर्षणे ।।
Sentence: 2=p
मि॒त्रस्य॑ चर्षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । स॒त्यं चि॒त्रश्र॑वस्तमम् ।।
Sentence: 3=q
मि॒त्रो जना॑न्यातयति प्रजा॒नन्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम ।।
Sentence: 4=r
प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो नैन॒मंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ।।
Sentence: 5=s
यत् ।।
Verse: 6
Sentence: 1
चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मि॑मी॒मसि॒ द्यवि॑द्यवि ।।
Sentence: 2=t
यत्किं चे॒दं व॑रुण दैव्ये॒ जने॑ ऽभिद्रो॒हम्म॑नु॒ष्या॒श्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ।।
Sentence: 3=u
कि॑त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.