TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 19
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: 1=a    पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्म॑ध्य॒तः पौ॑र्णमा॒सी जि॑गाय । तस्यां॑ दे॒वा अधि॑ सं॒वस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ।।
Sentence: 2=b    
यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञम्पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ।।
Sentence: 3=c    
नि॒वेश॑नी सं॒गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसू॑न्यावे॒शय॑न्ती । स॑हस्रपो॒षं सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न्वर्च॑सा ।२   सं॑विदा॒ना ।।

Verse: 2 
Sentence: 1=d    
अग्नी॑षोमौ प्रथमौ वी॒र्ये॑ण॒ वसू॑न्रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम् । मा॒ध्यं हि पौ॑र्णमा॒सं जु॒षेथा॒म्ब्रह्म॑णा वृद्धौ सुकृ॒तेन॑ सा॒तावथा॒स्मभ्यं॑ स॒हवी॑रां र॒यिं नि य॑छतं ।।
Sentence: 2    
आ॑दि॒त्याश्चा॑ङ्गिरसश्चा॒ग्नीनाद॑धत॒ ते द॑र्शपूर्णमासौ प॒रिप्स॑न्
Sentence: 3    
तेषा॒मङ्गि॑रसां॒ निरु॑प्तं ह॒विरासी॒दथा॑दि॒त्या एतौ॒ होमा॑वपश्य॒न्ताव॑जुहवु॒स्ततो वै॒ ते द॑र्शपूर्णमासौ ।।

Verse: 3 
Sentence: 1    
पूर्व॒ आल॑भन्त
Sentence: 2    
दर्शपूर्णमा॒सावा॒लभ॑मान एतौ॒ होमौ॑ पु॒रस्ता॑ज्जुहुयात्सा॒क्षादे॒व द॑र्शपूर्णमा॒सावा ल॑भते
Sentence: 3    
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 4    
स त्वै॑ दर्शपूर्णमा॒सावाल॑भेत॒ य ए॑नयोरनुलो॒मं च॑ प्रतिलो॒मं च॑ वि॒द्यादिति॑ ।
Sentence: 5    
अ॑मावा॒स्या॑या ऊ॒र्ध्वं तद॑नुलो॒मम्पौ॑र्णमास्यै प्रती॒चीनं॒ तत्प्र॑तिलो॒मम् ।
Sentence: 6    
यत्पौ॑र्णमा॒सीम्पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒मुम॑प॒क्षीय॑माण॒मन्वप॑ ।।

Verse: 4 
Sentence: 1    
क्षी॑येत
Sentence: 2    
सारस्वतौ॒ होमौ॑ पु॒रस्ता॑ज्जुहुयादमावा॒स्या वै॒ सर॑स्वत्यनुलो॒ममेवैना॒वा ल॑भते॒ ऽमुमा॒प्यन्वा प्या॑यते ।
Sentence: 3    
आ॑ग्नावैष्ण॒वमेका॑दशकपालम्पु॒रस्ता॒न्निर्व॑पे॒त्सर॑स्वत्यै च॒रुं सर॑स्वते॒ द्वाद॑शकपालम् ।
Sentence: 4    
यदा॑ग्ने॒यो भव॑त्य॒ग्निर्वै॑ यज्ञमु॒खं य॑ज्ञमु॒खमे॒वर्द्धि॑म्पु॒रस्ता॑द्धत्ते
Sentence: 5    
यद्वै॑ष्ण॒वो भव॑ति य॒ज्ञो वै॒ विष्णु॑र्य॒ज्ञमे॒वारभ्य॒ प्र त॑नुते
Sentence: 6    
सर॑स्वत्यै च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालो ऽमावा॒स्या वै॒ सर॑स्वती पू॒र्णमा॑सः॒ सर॑स्वा॒न्तावे॒व सा॒क्षादा र॑भत ऋ॒ध्नोत्या॑भ्याम् ।
Sentence: 7    
द्वाद॑शकपालः॒ सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा॑त्यै
Sentence: 8    
मिथुनौ॒ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ।।

Paragraph: 2 
Verse: 1 
Sentence: 1    
ऋष॑यो॒ वा इन्द्र॑म्प्र॒त्यक्षं॒ नाप॑श्यन्
Sentence: 2    
तं वसि॑ष्ठः प्र॒त्यक्ष॑म्पश्यत्
Sentence: 3    
सो॑ ऽब्रवी॒द्ब्राह्म॑णं ते वक्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताः प्र॒जाः प्र॑जनि॒ष्यन्ते ऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति
Sentence: 4    
तस्मा॑ ए॒तान्त्स्तोम॑भागानब्रवीत्
Sentence: 5    
ततो॒ वसि॑ष्ठपुरोहिताः प्र॒जाः प्राजा॑यन्त
Sentence: 6    
तस्मा॑द्वासि॒ष्ठो ब्र॒ह्मा का॒र्यः प्रै॒व जा॑यते
Sentence: 7    
र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जि॒न्वेति॑ ।।

Verse: 2 
Sentence: 1    
आ॑ह दे॒वा वै॒ क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञम्प्राह
Sentence: 2    
प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑ जि॒न्वेत्या॑ह मनु॒ष्या वै॒ धर्मो॑ मनु॒ष्ये॑भ्य ए॒व य॒ज्ञम्प्राहान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञम्प्रा
Sentence: 3    
विष्ट॒म्भो॑ ऽसि॒ वृष्ट्यै॑ त्वा॒ वृष्टिं॑ जि॒न्वेत्या॑ह॒ वृष्टिं॑ ए॒वाव॑ ।।

Verse: 3 
Sentence: 1    
रु॑न्द्धे
Sentence: 2    
प्र॒वास्य॑नु॒वासीत्या॑ह मिथुन॒त्वाय॑ ।
Sentence: 3    
उ॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसू॑ञ्जि॒न्वेत्या॑हाष्टौ॒ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञम्प्राह॑ ।
Sentence: 4    
ओजो॑ ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॒न्वेत्या॑ह दे॒वाने॒व पि॒तॄननु॒ सं त॑नोति
Sentence: 5    
तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व ।।

Verse: 4 
Sentence: 1    
इत्या॑ह पि॒तॄने॒व प्र॒जा अनु॒ सं त॑नोति
Sentence: 2    
पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शूननु॒ सं त॑नोति
Sentence: 3    
रे॒वद॒स्योष॑धीभ्यस्त्वौषधीर्जि॒न्वेत्याहौषधीष्वे॒व प॒शून्प्रति॑ ष्ठापयति ।
Sentence: 4    
अ॑भि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्या॑हा॒भिजि॑त्या॒ अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णम् ।।

Verse: 5 
Sentence: 1    
जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान्द॑धाति
Sentence: 2    
त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय
Sentence: 3    
संरो॒हो॑ ऽसि नीरो॒हो॒ ऽसीत्या॑ह॒ प्रजा॑त्यै
Sentence: 4    
वसु॒को॑ ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ।।

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा तृ॒वृता॒ स्तोमे॑न रथंत॒रेण॒ साम्ना॑ वषट्कण॒ वज्रे॑ण पूर्व॒जान्भ्रातृ॑व्या॒नध॑रान्पादया॒म्यवै॑नान्बाधे॒ प्रत्ये॑नान्नुदे॒ ऽस्मिन्ये॒ ऽस्मिन्भू॑मिलो॒के यो॒ ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो विष्णोः॒ क्रमे॒णात्ये॑नान्कमि ।
Sentence: 2=b    
इन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि त्रैष्टुभेन॒ छन्द॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण ।।

Verse: 2 
Sentence: 1    
स॑ह॒जान्
Sentence: 2=c    
विश्वे॑भिर्दे॒वेभिः॒ पृत॑ना जयामि॒ जाग॑तेन॒ छन्द॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जान्
Sentence: 3=d    
इन्द्रे॑ण स॒युजो॑ व॒यं सा॑स॒ह्याम॑ पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति
Sentence: 4=e    
यत्ते॑ अग्ने॒ तेज॒स्तेना॒हं ते॑ज॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हं व॑च॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ हर॒स्तेना॒हं ह॑र॒स्वी भू॑यासम् ।।

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषः॑ पृथि॒व्यामध्यास॑ते । अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गछे॑म सु॒कृतो॑ व॒यम् ।।
Sentence: 2=b    
आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णाम्भा॒गो यु॒वयो॒र्यो अस्ति॑ । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ।।
Sentence: 3=c    
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ ऽन्तरि॒क्षे ऽध्यास॑ते । वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गछे॑म सु॒कृतो॑ व॒यम् ।।
Sentence: 4=d    
यास्ते॒ रात्रीः॑ सवितः ।।

Verse: 2 
Sentence: 1    
दे॑व॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृहैश्च॒ सर्वैः॑ प्र॒जया॒ न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजां॑सि ।।
Sentence: 2=e    
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यध्यास॑ते । सूर्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गछे॑म सु॒कृतो॑ व॒यम् ।।
Sentence: 3=f    
येनेन्द्रा॑य स॒मभ॑रः॒ पयां॑स्युत्त॒मेन॑ ह॒विषा॑ जातवेदः । तेना॑ग्ने॒ त्वमु॒त व॑र्धये॒मं स॑जा॒तानां श्रैष्ठ्य॒ आ धे॑ह्येनम् ।।
Sentence: 4    
य॑ज्ञ॒हनो वै दे॒वा य॑ज्ञ॒मुषः॑ ।।

Verse: 3 
Sentence: 1    
स॑न्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑न विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ । ये दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्यामध्यास॑ते॒ ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्या॑हे॒माने॒व लो॒कांस्ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गं लो॒कमे॑ति ।
Sentence: 2    
अप वै॒ सोमे॑नेजा॒नाद्दे॒वता॑श्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यम्पञ्च॑कपालमुदवसा॒नीयं॒ निर्व॑पेद॒ग्निः सर्वा॑ दे॒वताः॑ ।।

Verse: 4 
Sentence: 1    
पाङ्क्तो॑ य॒ज्ञो दे॒वता॑श्चै॒व य॒ज्ञं चाव॑ रुन्द्धे
Sentence: 2    
गाय॒त्रो वा अ॒ग्निर्गा॑य॒त्रछ॑न्दा॒स्तं छन्द॑सा व्यर्धयति॒ यत्पञ्च॑कपालं क॒रोत्य॒ष्टाक॑पालः का॒र्यो॒ ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॒ ऽग्निर्गा॑य॒त्रछ॑न्दाः॒ स्वेनैवैनं॒ छन्द॑सा॒ सम॑र्धयति
Sentence: 3    
पङ्क्त्यौ याज्यानुवा॒क्ये॑ भवतः पाङ्क्तो य॒ज्ञस्तेनै॒व य॒ज्ञान्नै॑ति ।।

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
सूर्यो॑ मा दे॒वो दे॒वेभ्यः॑ पातु वा॒युर॒न्तरि॑क्षा॒द्यज॑मानो॒ ऽग्निर्मा॑ पातु॒ चक्षु॑षः । सक्ष॒ शूष॒ सवि॑त॒र्विश्व॑चर्षण ए॒तेभिः॑ सोम॒ नाम॑भिर्विधेम ते॒ तेभिः॑ सोम॒ नाम॑भिर्विधेम ते ।
Sentence: 2=b    
अ॒हम्प॒रस्ता॑द॒हम॒वस्ता॑द॒हं ज्योति॑षा॒ वि तमो॑ ववार । यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताभू॑द॒हं सूर्य॑मुभ॒यतो॑ ददर्शा॒हम्भू॑यासमुत्त॒मः स॑मा॒नाना॑म् ।।

Verse: 2 
Sentence: 1=c    
आ स॑मु॒द्रादान्तरि॑क्षात्प्र॒जाप॑तिरुद॒धिं च्या॑वया॒तीन्द्रः॒ प्र स्नौ॑तु म॒रुतो॑ वर्षयन्तु ।
Sentence: 2=d    
उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् ।।
Sentence: 3=e    
प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धीः॒ प्रास्या॒ग्नावा॑दि॒त्यं जु॑होति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒शून् ।।

Verse: 3 
Sentence: 1    
प्रति॑ ष्ठापयति
Sentence: 2=f    
क॒विर्य॒ज्ञस्य॒ वि त॑नोति॒ पन्थां॒ नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । येन॑ ह॒व्यं वह॑सि॒ यासि॑ दू॒त इ॒तः प्रचे॑ता अ॒मुतः॒ सनी॑यान् ।।
Sentence: 3=g    
यास्ते॒ विश्वाः॑ स॒मिधः॒ सन्त्य॑ग्ने॒ याः पृ॑थि॒व्याम्ब॑र्हिषि॒ सूर्ये॒ याः । तास्ते॑ गछ॒न्त्वाहु॑तिं घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑ ।।
Sentence: 4=h    
आ॒शासा॑नः सु॒वीर्यं॑ रा॒यस्पोषं॒ स्वश्वि॑यम् । बृह॒स्पति॒ना रा॒या स्व॒गाकृ॑तो॒ मह्यं॒ यज॑मानाय तिष्ठ ।।

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
सं त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सं त्वा॑ नह्याम्य॒प ओष॑धीभिः । सं त्वा॑ नह्यामि प्र॒जया॒हम॒द्य सा दी॑क्षि॒ता स॑नवो॒ वाज॑म॒स्मे ।।
Sentence: 2=b    
प्रै॑तु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिं॒ वर्णे॑न सीदतु ।
Sentence: 3=c    
अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह ।
Sentence: 4=d    
सु॑प्र॒जस॑स्त्वा व॒यं सु॒पत्नी॒रुप॑ सेदिम । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् ।।
Sentence: 5=e    
इ॒मं वि ष्या॑मि॒ वरु॑णस्य॒ पाश॑म् ।।

Verse: 2 
Sentence: 1    
यमब॑ध्नीत स्वि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि ।।
Sentence: 2=f    
प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्ते ऽग्रं॑ नय॒त्वदि॑ति॒र्मध्यं॑ ददतां रु॒द्राव॑सृष्सि यु॒वा नाम॒ मा मा॑ हिंसीस् ।
Sentence: 3=g    
वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे॑भ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर्गृह्णामि
Sentence: 4=h    
य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि
Sentence: 5=i    
विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावतः ।।

Verse: 3 
Sentence: 1    
तवा॑ग्ने वा॒मीरनु॑ सं॒दृशि॒ विश्वा॒ रेतां॑सि धिषीय ।
Sentence: 2=k    
अग॑न्दे॒वान्य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्त्सु॑न्व॒ति यज॑मान आ॒शिषः॒ स्वाहा॑कृताः समुद्रे॒ष्ठा ग॑न्ध॒र्वमा ति॑ष्ठ॒तानु॑ । वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ।।

Paragraph: 7 
Verse: 1 
Sentence: 1    
व॑षट्का॒रो वै॑ गायत्रियै॒ शिरो॑ ऽछिन॒त्तस्यै॒ रसः॒ परा॑पत॒त्स पृ॑थि॒वीम्प्रावि॑श॒त्स ख॑दि॒रो॑ ऽभव॒द्यस्य॑ खादि॒रः स्रु॒वो भव॑ति॒ छन्द॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याहुयो भवन्ति
Sentence: 2    
तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒त्तं गा॑य॒त्र्याह॑र॒त्तस्य॑ प॒र्णम॑छिद्यत॒ तत्प॒र्णो॑ ऽभव॒त्तत्प॒र्णस्य॑ पर्ण॒त्वं यस्य॑ पर्ण॒मयी॑ जुहूः ।।

Verse: 2 
Sentence: 1    
भव॑ति सौ॒म्या अ॒स्याहु॑तयो भवन्ति जु॒षन्ते॑ ऽस्य दे॒वा आहु॑तीस् ।
Sentence: 2    
दे॒वा वै॒ ब्रह्म॑न्नवदन्त॒ तत्प॒र्ण उपा॑शृणोत्सु॒श्रवा वै॒ नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒पं श्लोकं॑ शृणोति
Sentence: 3    
ब्रह्म वै प॒र्णो विण्म॒रुतो ऽन्नं॒ विण्मा॑रु॒तो॑ ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑ रु॒न्द्धे ऽथो॒ ब्रह्म॑ ।।

Verse: 3 
Sentence: 1    
ए॒व वि॒श्यध्यू॑हति
Sentence: 2    
रा॒ष्ट्रं वै॑ प॒र्णो विड॑श्व॒त्थो यत्प॑र्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति
Sentence: 3    
प्र॒जाप॑ति॒र्वा अ॑जुहो॒त्सा यत्राहु॑तिः प्र॒त्यति॑ष्ठ॒त्ततो॒ विक॑ङ्कत॒ उद॑तिष्ठ॒त्ततः॑ प्र॒जा अ॑सृजत॒ यस्य वैकङ्कती ध्रु॒वा भव॑ति॒ प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो प्रै॒व जा॑यते ।
Sentence: 4    
ए॒तद्वै॑ स्रु॒वां रू॒पं यस्यै॒वंरू॑पाः॒ स्रुचो॒ भव॑न्ति॒ सर्वा॑ण्येवैनं रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते ।।

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
उ॑पया॒मगृ॑हीतो ऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑ रा॒तं दे॒वेभ्यो॑ ऽग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्या॑त्मभ्यो दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथिव्यै त्वा ।
Sentence: 2=b    
अपे॑न्द्र द्विष॒तो मनो ऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ ऽराती॒यति॒ तं ज॑हि
Sentence: 3=c    
प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौ॑षधीभ्यो॒ विश्वे॑भस्त्वा भु॒तेभ्यो॒ यतः॑ प्र॒जा{F अक्खि॑द्रा*{W अखि॑द्रा{ASS अक्खि॑द्रा{BI अरिख॑द्रा{GOLS अक्खि॑द्रा अजा॑यन्त॒ तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि ।।
Sentence: 3=cFn1       
{FN The reading अरिख॑द्राof BI is same as that of MSS which Caland shows in the note in the edition of BaudhŚS.}

Paragraph: 9 
Verse: 1 
Sentence: 1    
यां वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते
Sentence: 2    
प्राजाप॒त्यं द॑धिग्र॒हं गृ॑ह्णीयात्
Sentence: 3    
प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑स् ।
Sentence: 4    
दे॒वता॑भ्य ए॒व नि ह्नु॑वाते
Sentence: 5    
ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णाम् ।
Sentence: 6    
यस्यै॒ष गृ॒ह्यते ज्यैष्ठ्यमे॒व ग॑छति
Sentence: 7    
सर्वा॑सां॒ वा ए॒तद्दे॒वता॑नां रू॒पं यदे॒ष ग्रह॑स् ।
Sentence: 8    
यस्यै॒ष गृ॒ह्यते॒ सर्वा॑ण्येवैनं रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते ।
Sentence: 9    
उ॑पया॒मगृ॑हीतः ।।

Verse: 2 
Sentence: 1    
अ॑सि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णा॒मीत्या॑ह
Sentence: 2    
ज्योति॑रेवैनं समा॒नानां॑ करोति ।
Sentence: 3    
अ॑ग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑ह ।
Sentence: 4    
ए॒ताव॑तीर्वै दे॒वता॑स्
Sentence: 5    
ताभ्य॑ एवैनं॒ सर्वा॑भ्यो गृह्णाति ।
Sentence: 6    
अपे॑न्द्र द्विष॒तो मन॒ इत्या॑ह
Sentence: 7    
भ्रातृ॑व्यापनुत्त्यै
Sentence: 8    
प्रा॒णाय॑ त्वापा॒नाय॒ त्वेत्या॑ह
Sentence: 9    
प्रा॒णाने॒व यज॑माने दधाति
Sentence: 10    
तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि ।।

Verse: 3 
Sentence: 1    
इत्या॑ह
Sentence: 2    
प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः
Sentence: 3    
सर्वा॑भ्य एवैनं दे॒वता॑भ्यो जुहोति ।
Sentence: 4    
आ॑ज्यग्र॒हं गृ॑ह्णीया॒त्तेज॑स्कामस्य
Sentence: 5    
तेजो॒ वा आज्य॑म् ।
Sentence: 6    
ते॑ज॒स्व्ये॒व भ॑वति
Sentence: 7    
सोमग्र॒हं गृ॑ह्णीयाद्ब्रह्मवर्च॒सका॑मस्य
Sentence: 8    
ब्रह्मवर्च॒सं वै॒ सोम॑स् ।
Sentence: 9    
ब्र॑ह्मव॒र्चस्ये॒व भ॑वति
Sentence: 10    
दधिग्र॒हं गृ॑ह्णीयात्प॒शुका॑मस्य ।
Sentence: 11    
ऊर्ग्वै॒ दधि॑ ।
Sentence: 12    
ऊर्क्प॒शव॑स् ।
Sentence: 13    
ऊर्जै॒वास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे ।।

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः॑ । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒भि यो॑धि ।।
Sentence: 2=b    
उ॑पया॒मगृ॑हीतो ऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ।
Sentence: 3    
प्रा॑णग्र॒हान्गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहा॒ स्तोमा॒श्छन्दां॑सि पृ॒ष्ठानि॒ दिशो॑ यावदे॒वास्ति॒ तत् ।।

Verse: 2 
Sentence: 1    
अव॑ रुन्द्धे
Sentence: 2    
ज्ये॒ष्ठा वा ए॒तान्ब्रा॑ह्म॒णाः पु॒रा वि॒द्वाम॑क्र॒न्तस्मा॒त्तेषां॒ सर्वा॒ दिशो॒ ऽभिजि॑ता अभूव॒न्यस्यै॒ते गृ॒ह्यन्ते ज्यैष्ठ्यमे॒व ग॑छत्य॒भि दिशो॑ जयति
Sentence: 3    
पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिशः॒ सर्वा॑स्वे॒व दि॒क्ष्वृ॑ध्नुवन्ति
Sentence: 4    
नव॑नव गृह्यन्ते॒ नव वै॒ पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति
Sentence: 5    
प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै॑ प्राणग्र॒हाः ।।

Verse: 3 
Sentence: 1    
प्राणैरे॒व प्र॒यन्ति॑ प्राणै॒रुद्य॑न्ति
Sentence: 2    
दश॒मे ऽह॑न्गृह्यन्ते प्रा॒णा वै॑ प्राणग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत्प्र॒जा य॑न्ति॒ यद्व॒व्यं योने॒श्च्यव॑ते दश॒मे ऽह॑न्वामदे॒व्यं योने॑श्च्यवते॒ यद्द॑श॒मे ऽह॑न्गृ॒ह्यन्ते॑ प्रा॒णेभ्य॑ ए॒व तत्प्र॒जा न य॑न्ति ।।

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वक्षदानु॒षक् ।।
Sentence: 2=b    
अ॒यमु॒ ष्य प्र दे॑व॒युर्हो॒ता य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वान्चेतति॒ त्मना॑ ।।
Sentence: 3=c    
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ।।
Sentence: 4=d    
इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे ।।

Verse: 2 
Sentence: 1=e    
अग्ने॒ विश्वे॑भिः स्वनीक देवै॒रूर्णा॑वन्तम्प्रथ॒मः सी॑द॒ योनि॑म् । कु॑ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ।।
Sentence: 2=f    
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ । दे॑वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।।
Sentence: 3=g    
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वां अ॑सदत्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ।।
Sentence: 4=h    
त्वं दू॒तस्त्वम् ।।

Verse: 3 
Sentence: 1    
उ॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युछ॒न्दीद्य॑द्बोधि गो॒पाः ।।
Sentence: 2=i    
अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् । सदा॑वन्भा॒गमी॑महे ।।
Sentence: 3=k    
म॒ही द्यौः॑ पृथि॒वी च॑ न इ॒मं य॒ज्ञम्मि॑मिक्षताम् । पि॑पृ॒तां नो॒ भरी॑मभिः ।।
Sentence: 4=l    
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ।।
Sentence: 5=m    
तमु॑ ।।

Verse: 4 
Sentence: 1    
त्वा॑ द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॑त्र॒हण॑म्पुरंद॒रम् ।।
Sentence: 2=n    
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम्धनंज॒यं रणे॑रणे ।।
Sentence: 3=o    
उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि । ध॑नंज॒यो रणे॑रणे ।।
Sentence: 4=p    
आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्निं स्व॑ध्व॒रम् ।।
Sentence: 5=q    
प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आ स्वे योनौ॒ नि षी॑दतु ।।
Sentence: 6=r    
आ ।।

Verse: 5 
Sentence: 1    
जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् ।।
Sentence: 2=s    
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ । ह॑व्य॒वाड्जु॒ह्वा॑स्यः ।।
Sentence: 3=t    
त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता । सकः॒ सख्या॑ समि॒ध्यसे॑ ।।
Sentence: 4=u    
तम्म॑र्जयन्त सु॒क्रतु॑म्पुरो॒यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिन॑म् ।।
Sentence: 5=v    
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाक॑म्महि॒मानः॑ सचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।।

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.