TITUS Black Yajur-Veda: Taittiriya-Samhita
Part No. 28
Chapter: 7 Paragraph: 1 Verse: 1 Sentence: 1=aअग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्युम्नै॒र्वाजे॑भि॒राग॑तम् ।। Sentence: 2=bवाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मे ऽपा॒नः ।।
Verse: 2 Sentence: 1च॑ मे व्या॒नश्च॒ मे ऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे ऽङ्गा॑नि च मे॒ ऽस्थानि॑ च मे॒ परूं॑षि च मे॒ शरी॑राणि च मे ।।
Paragraph: 2 Verse: 1 Sentence: 1ज्यै॑ष्ठ्यं च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भामस्च॒ मे ऽम॑श्च॒ मे ऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च ।।
Verse: 2 Sentence: 1मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे॒ क्ळ्प्तं च॑ मे॒ कॢप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ।।
Paragraph: 3 Verse: 1 Sentence: 1शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे ऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च ।।
Verse: 2 Sentence: 1मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ ऽमृतं॑ च मे ऽय॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे ऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ।।
Paragraph: 4 Verse: 1 Sentence: 1ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे शपीतिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे जैत्रं च म औद्भिद्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ ।।
Verse: 2 Sentence: 1मे॑ प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मे ऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मे ऽन्नं॑ च॒ मे ऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा॑श्च मे गो॒धूमा॑श्च मे म॒सुरा॑श्च मे प्रि॒यंग॑वश्च॒ मे ऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे ।।
Paragraph: 5 Verse: 1 Sentence: 1अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे ऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यं च॑ ।।
Verse: 2 Sentence: 1मे॑ ऽक्षिष्टप॒च्यं च॑ मे॒ ग्राम्या॑श्च मे प॒शव॑ आर॒ण्याश्च॑ यज्ञेन कल्पन्ताम् । Sentence: 2वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ।।
Paragraph: 6 Verse: 1 Sentence: 1अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे Sentence: 2सोम॑श्च म॒ इन्द्र॑श्च मे Sentence: 3सवि॒ता च॑ म॒ इन्द्र॑श्च मे Sentence: 4सर॑स्वती च म॒ इन्द्र॑श्च मे Sentence: 5पू॒षा च॑ म॒ इन्द्र॑श्च मे Sentence: 6बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे Sentence: 7मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे Sentence: 8वरु॑णश्च म॒ इन्द्र॑श्च मे Sentence: 9त्वष्टा॑ च ।।
Verse: 2 Sentence: 1म॒ इन्द्र॑श्च मे Sentence: 2धा॒ता च॑ म॒ इन्द्र॑श्च मे Sentence: 3विष्णु॑श्च म॒ इन्द्र॑श्च मे । Sentence: 4अ॒श्विनौ॑ च म॒ इन्द्र॑श्च मे Sentence: 5म॒रुत॑श्च म॒ इन्द्र॑श्च मे Sentence: 6विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे Sentence: 7पृथि॒वी च॑ म॒ इन्द्र॑श्च मे । Sentence: 8अ॒न्तरि॑क्षम्च म॒ इन्द्र॑श्च मे Sentence: 9द्यौश्च म॒ इन्द्र॑श्च मे Sentence: 10दिश॑श्च म॒ इन्द्र॑श्च मे Sentence: 11मू॒र्धा च॑ म॒ इन्द्र॑श्च मे Sentence: 12प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ।।
Paragraph: 7 Verse: 1 Sentence: 1अं॒शुश्च॑ मे र॒श्मिश्च॒ मे ऽदा॑भ्यश्च॒ मे ऽधि॑पतिश्च म उपां॒शुश्च॑ मे ऽन्तर्या॒मश्च॑ म ऐन्द्रवायवश्च मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ ।।
Verse: 2 Sentence: 1मे॑ ऽतिग्रा॒ह्या॑श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्वतीयाश्च मे महे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒श्च॑ मे ।।
Paragraph: 8 Verse: 1 Sentence: 1इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मे ऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी॑ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा॑श्च मे पच॒न्ताश्च॑ मे ऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ।।
Paragraph: 9 Verse: 1 Sentence: 1अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे ऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे ऽदि॑तिश्च मे॒ दिति॑श्च मे द्यौश्च मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् Sentence: 2ऋक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मे ऽहोरा॒त्रयो॑र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् ।।
Paragraph: 10 Verse: 1 Sentence: 1गर्भा॑श्च मे व॒त्साश्च॑ मे Sentence: 2त्र्यवि॑श्च मे त्र्य॒वी च॑ मे Sentence: 3दित्य॒वाट्च॑ मे दित्यौ॒ही च॑ मे Sentence: 4पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे Sentence: 5त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे Sentence: 6तुर्य॒वाट्च॑ मे तुर्यौ॒ही च॑ मे Sentence: 7पष्ठ॒वाच्च॑ मे पष्ठौ॒ही च॑ मे । Sentence: 8उ॒क्षा च॑ मे व॒शा च॑ मे । Sentence: 9ऋ॑ष॒भश्च॑ ।।
Paragraph: 11 Verse: 1 Sentence: 1=aएका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विंशतिश्च मे॒ त्रयो॑विंशतिश्च मे पञ्चविंशतिश्च मे स॒प्तविं॑श्च मे॒ नव॑विंशतिश्च म॒ एक॑त्रिंश्च्च मे॒ त्रय॑स्त्रिंशच्च ।।
Verse: 2 Sentence: 1मे Sentence: 2=bचत॑स्रश्च मे ऽष्टौ च मे॒ द्वाद॑श च मे॒ षोड॑श च मे विंश॒तिश्च॑ मे॒ चतु॑र्विंशतिश्च मे॒ ऽष्टाविं॑श्च मे॒ द्वात्रिं॑शच्च मे॒ षट्त्रिं॑शच्च मे चत्वारिं॒शच्च॑ मे॒ चतु॑श्चत्वारिंशच्च मे॒ ऽष्टाच॑त्वारिंशच्च मे Sentence: 3=cवाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च ।।
This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.
Copyright TITUS Project,
Frankfurt a/M, 10.12.2008.
No parts of this document may be republished in any form
without prior permission by the copyright holder.