TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 36
Book: 6
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: 1
प्रा॒चीन॑वंशं करोति
Sentence: 2
देवमनु॒ष्या दिशो॒ व्य॑भजन्त
Sentence: 3
प्राचीं॑ दे॒वा द॑क्षि॒णा पि॒तरः॑ प्र॒तीची॑म्मनु॒ष्या॒ उदी॑चीं रु॒द्रास् ।
Sentence: 4
यत्प्रा॒चीन॑वंशं क॒रोति॑ देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्तते
Sentence: 5
परि॑ श्रयति ।
Sentence: 6
अ॒न्तर्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒कात् ।
Sentence: 7
नास्माल्लो॒कात्स्वे॑तव्यमि॒वेत्या॑हुः
Sentence: 8
को हि तद्वेद॒ यद्य॒मुष्मिँ॑ लो॒के ऽस्ति॑ वा॒ न वेति
Sentence: 9
धि॒क्ष्व॑तीका॒शान्क॑रोति ।।
Verse: 2
Sentence: 1
उ॒भयो॑र्लो॒कयो॑र॒भिजि॑त्यै
Sentence: 2
केशश्म॒श्रु व॑पते न॒खानि॒ नि कृ॑न्तते
Sentence: 3
मृ॒ता वा ए॒षा त्वग॑मे॒ध्या यत्के॑शश्म॒श्रु
Sentence: 4
मृ॒तामे॒व त्वच॑ममे॒ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒मुपै॑ति ।
Sentence: 5
अङ्गि॑रसः सुव॒र्गं लो॒कम्यन्तो॒ ऽप्सु दी॑क्षात॒पसी॒ प्रावे॑शयन् ।
Sentence: 6
अ॒प्सु स्ना॑ति
Sentence: 7
सा॒क्षादे॒व दी॑क्षात॒पसी॒ अव॑ रुन्द्धे
Sentence: 8
ती॒र्थे स्ना॑ति
Sentence: 9
ती॒र्थे हि ते ताम्प्रावे॑शयन्
Sentence: 10
ती॒र्थे स्ना॑ति ।।
Verse: 3
Sentence: 1
ती॒र्थमे॒व स॑मा॒नाना॑म्भवति ।
Sentence: 2
अ॒पो॑ ऽश्नाति ।
Sentence: 3
अ॑न्तर॒त ए॒व मेध्यो॑ भवति
Sentence: 4
वास॑सा दीक्षयति
Sentence: 5
सौ॒म्यं वै क्षौमं दे॒वत॑या
Sentence: 6
सोम॑मे॒ष दे॒वता॒मुपै॑ति॒ यो दीक्ष॑ते
Sentence: 7
सोम॑स्य त॒नूर॑सि त॒नुव॑म्मे पा॒हीत्या॑ह
Sentence: 8
स्वामे॒व दे॒वता॒मुपै॑ति ।
Sentence: 9
अथो॑ आ॒शिष॑मेवै॒तां आ शा॑स्ते ।
Sentence: 10
अ॒ग्नेस्तू॑षा॒धान॑म् ।
Sentence: 11
वा॒योर्वा॑त॒पान॑म्
Sentence: 12
पितृ॒णां नी॒विस् ।
Sentence: 13
ओष॑धीनाम्प्रघा॒तः ।।
Verse: 4
Sentence: 1
आ॑दि॒त्याना॑म्प्राचीनता॒नस् ।
Sentence: 2
विश्वे॑षां दे॒वाना॒मोतु॑स् ।
Sentence: 3
नक्ष॑त्राणामतीका॒शास्
Sentence: 4
तद्वा ए॒तत्स॑र्वदेव॒त्यं॒ यद्वास॑स् ।
Sentence: 5
यद्वास॑सा दी॒क्षय॑ति॒ सर्वा॑भिरेवैनं दे॒वता॑भिर्दीक्षयति
Sentence: 6
ब॒हिःप्रा॑णो वै मनु॒ष्य॑स्
Sentence: 7
तस्याश॑नम्प्रा॒णस् ।
Sentence: 8
अ॒श्नाति॒ सप्रा॑ण ए॒व दी॑क्षते ।
Sentence: 9
आशि॑तो भवति
Sentence: 10
यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह मेध॒मुपै॑ति
Sentence: 11
घृ॒तं दे॒वाना॑म्
Sentence: 12
मस्तु॑ पितृ॒णाम् ।
Sentence: 13
निष्प॑क्वम्मनु॒ष्या॑णाम् ।
Sentence: 14
तद्वै॑ ।।
Verse: 5
Sentence: 1
ए॒तत्स॑र्वदेव॒त्यं॒ यन्नव॑नीतम् ।
Sentence: 2
यन्नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति
Sentence: 3
प्रच्यु॑तो॒ वा ए॒षो॒ ऽस्माल्लो॒कादग॑तो देवलो॒कं यो दी॑क्षि॒तस् ।
Sentence: 4
अ॑न्त॒रेव॒ नव॑नीतम् ।
Sentence: 5
तस्मा॒न्नव॑नीतेना॒भ्य॑ङ्क्ते ।
Sentence: 6
अ॑नुलो॒मम् ।
Sentence: 7
यजु॑षा
Sentence: 8
व्यावृ॑त्त्यै ।
Sentence: 9
इन्द्रो॑ वृ॒त्रम॑हन्
Sentence: 10
तस्य॑ क॒नीनि॑का॒ परा॑पतत्
Sentence: 11
तदाञ्ज॑नमभवत् ।
Sentence: 12
यदा॒ङ्क्ते चक्षु॑रे॒व भ्रातृ॑व्यस्य वृङ्क्ते
Sentence: 13
दक्षि॑ण॒म्पूर्व॒माङ्क्ते॑ ।।
Verse: 6
Sentence: 1
स॒व्यं हि पूर्व॑म्मनु॒ष्या॑ आ॒ञ्जते
Sentence: 2
न नि धा॑वते
Sentence: 3
नीव॒ हि म॑नु॒ष्या॒ धाव॑न्ते
Sentence: 4
पञ्च॒ कृत्व॒ आङ्क्ते
Sentence: 5
पञ्चा॑क्षरा प॒ङ्क्तिः
Sentence: 6
पाङ्क्तो॑ य॒ज्ञस् ।
Sentence: 7
य॒ज्ञमे॒वाव॑ रुन्द्धे
Sentence: 8
परि॑मित॒माङ्क्ते॑ ।
Sentence: 9
अप॑रिमितं॒ हि म॑नु॒ष्या॑ आ॒ञ्जते
Sentence: 10
सतू॑ल॒याङ्क्ते॑ ।
Sentence: 11
अप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते
Sentence: 12
व्यावृ॑त्त्यै
Sentence: 13
यदप॑तूलयाञ्जी॒त वज्र॑ इव स्यात्
Sentence: 14
सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाय॑ ।।
Verse: 7
Sentence: 1
इन्द्रो॑ वृ॒त्रम॑हन् ।
Sentence: 2
सो॒ ऽपो॒ ऽभ्य्य॑म्रियत
Sentence: 3
तासां॒ यन्मेध्यं॑ य॒ज्ञियं॒ सदे॑व॒मासी॒त्तदपोद॑क्रामत्
Sentence: 4
ते द॒र्भा अ॑भवन्
Sentence: 5
यद्द॑र्भपुञ्जीलैः प॒वय॑ति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्ताभि॑रेवैनम्पवयति
Sentence: 6
द्वाभ्या॑म्पवयति ।
Sentence: 7
अ॑होरा॒त्राभ्या॑मेवैनम्पवयति
Sentence: 8
त्रि॒भिः प॑वयति
Sentence: 9
त्रय॑ इ॒मे लो॒कास् ।
Sentence: 10
ए॒भिरेवैनं लोकैः पवयति
Sentence: 11
प॒ञ्चभिः॑ ।।
Verse: 8
Sentence: 1
प॑वयति
Sentence: 2
पञ्चा॑क्षरा प॒ङ्क्तिः
Sentence: 3
पाङ्क्तो॑ य॒ज्ञस् ।
Sentence: 4
य॒ज्ञायैवैनम्पवयति
Sentence: 5
ष॒ड्भिः प॑वयति
Sentence: 6
षड्वा ऋ॒तव॑स् ।
Sentence: 7
ऋ॒तुभि॑रेवैनम्पवयति
Sentence: 8
स॒प्तभिः॑ पवयति
Sentence: 9
स॒प्त छन्दां॑सि
Sentence: 10
छन्दो॑भिरेवैनम्पवयति
Sentence: 11
न॒वभिः॑ पवयति
Sentence: 12
नव वै॒ पुरु॑षे प्रा॒णाः
Sentence: 13
सप्रा॑णमेवैनम्पवयति ।
Sentence: 14
एक॑विंशत्या पवयति
Sentence: 15
दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आत्मैकविं॒शस् ।
Sentence: 16
यावा॑ने॒व पुरु॑ष॒स्तमप॑रिवर्गम् ।।
Verse: 9
Sentence: 1
प॑वयति
Sentence: 2
चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह
Sentence: 3
मनो वै चि॒त्पति॑स् ।
Sentence: 4
मन॑सैवैनम्पवयति
Sentence: 5
वा॒क्पति॑स्त्वा पुना॒त्वित्या॑ह
Sentence: 6
वाचैवैनम्पवयति
Sentence: 7
दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह
Sentence: 8
सवितृप्रसू॒त एवैनम्पवयति
Sentence: 9
तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम्पु॑ने॒ तच्छ॑केय॒मित्या॑ह ।
Sentence: 10
आ॒शिष॑मेवै॒तामा शा॑स्ते ।।
Paragraph: 2
Verse: 1
Sentence: 1
याव॑न्तो वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑वन्
Sentence: 2
य ए॒वं वि॒द्वान्य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व
Sentence: 3
ब॒हिः प॑वयि॒त्वान्तः प्र पा॑दयति
Sentence: 4
मनुष्यलो॒क एवैनम्पवयि॒त्वा पू॒तं दे॑वलो॒कम्प्र ण॑यति ।
Sentence: 5
अदी॑क्षित॒ एक॑याहु॒त्येत्या॑हुः
Sentence: 6
स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीम्
Sentence: 7
पञ्चाक्ष॑रा पङ्कि॒तिः
Sentence: 8
पाङ्क्तो॑ य॒ज्ञस् ।
Sentence: 9
य॒ज्ञमे॒वाव॑ रुन्द्धे ।
Sentence: 10
आकू॑त्यै प्र॒युजे॒ ऽग्नये॑ ।।
Verse: 2
Sentence: 1
स्वाहेत्या॑ह ।
Sentence: 2
आकू॑त्या॒ हि पुरु॑षो य॒ज्ञम॒भि प्र॑यु॒ङ्क्ते
Sentence: 3
यजे॒येति
Sentence: 4
मे॒धायै॒ मन॑से॒ ऽग्नये॒ स्वाहेत्या॑ह
Sentence: 5
मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम॑भि॒गछ॑ति
Sentence: 6
सर॑स्वत्यै पू॒ष्णे॒ ऽग्नये॒ स्वाहेत्या॑ह
Sentence: 7
वाग्वै॒ सर॑स्वती पृथि॒वी पू॒षा
Sentence: 8
वाचै॒व पृ॑थि॒व्या य॒ज्ञम्प्र यु॑ङ्क्ते ।
Sentence: 9
आपो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑ह
Sentence: 10
या वै॒ वर्ष्या॒स्ताः ।।
Verse: 3
Sentence: 1
आपो॑ दे॒वीर्बृ॑ह॒तीर्वि॒श्वश॑म्भुवस् ।
Sentence: 2
यदे॒तद्यजु॒र्न ब्रू॒याद्दि॒व्या आपो॑ ऽशान्ता इ॒मं लो॒कमा ग॑छेयुस् ।
Sentence: 3
आपो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑ह ।
Sentence: 4
अ॒स्मा एवैना लो॒काय॑ शमयति
Sentence: 5
तस्मा॑च्छा॒न्ता इ॒मं लो॒कमा ग॑छन्ति
Sentence: 6
द्यावा॑पृथि॒वी इत्या॑ह
Sentence: 7
द्यावा॑पृथि॒व्योर्हि य॒ज्ञस् ।
Sentence: 8
उ॒र्व॒न्तरि॑क्ष॒मित्या॑ह ।
Sentence: 9
अ॒न्तरि॑क्षे॒ हि य॒ज्ञस् ।
Sentence: 10
बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु ।।
Verse: 4
Sentence: 1
इत्या॑ह
Sentence: 2
ब्रह्म वै दे॒वाना॒म्बृह॒स्पति॑स् ।
Sentence: 3
ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रुन्द्धे
Sentence: 4
यद्ब्रू॒यात् ।
Sentence: 5
वि॑धे॒रिति॑ यज्ञस्था॒णुमृ॑छेत् ।
Sentence: 6
वृ॑धा॒त्वित्या॑ह यज्ञस्था॒णुमे॒व परि॑ वृणक्ति
Sentence: 7
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत
Sentence: 8
सो॑ ऽस्मात्सृ॒ष्टः परा॑ऐत्
Sentence: 9
स प्र यजु॒रव्ली॑ना॒त्प्र साम
Sentence: 10
तमृगुद॑यछत् ।
Sentence: 11
यदृगु॒दय॑छ॒त्तऔ॑द्ग्रह॒णस्यौ॑द्ग्रहण॒त्वम्
Sentence: 12
ऋ॒चा ।।
Verse: 5
Sentence: 1
जु॑होति य॒ज्ञस्योद्य॑त्यै ।
Sentence: 2
अ॑नु॒ष्टुप्छन्द॑सा॒मुद॑यछ॒दित्या॑हुस्
Sentence: 3
तस्मा॑दनु॒ष्टुभा॑ जुहोति
Sentence: 4
य॒ज्ञस्योद्य॑त्यै
Sentence: 5
द्वाद॑श वात्सब॒न्धान्युद॑यछ॒न्नित्या॑हुस्
Sentence: 6
तस्मा॑द्द्वाद॒शभि॑र्वात्सबन्ध॒विदो॑ दीक्षयन्ति
Sentence: 7
सा वा ए॒षर्ग्नु॒ष्टुग्^नु॒ष्तुभ्
Sentence: 8
वाग्नु॒ष्टुग्^नु॒ष्तुभ्
Sentence: 9
यदे॒तय॒र्चा दी॒क्षय॑ति वाचैवैनं॒ सर्व॑या दीक्षयति
Sentence: 10
विश्वे॑ दे॒वस्य॑ ने॒तुरित्या॑ह सावि॒त्र्ये॒तेन
Sentence: 11
मर्तो॑ वृणीत स॒ख्यम् ।।
Verse: 6
Sentence: 1
इत्या॑ह पितृदेवत्यै॒तेन
Sentence: 2
विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह वैश्वदे॒व्ये॒तेन
Sentence: 3
द्यु॒म्नं वृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्ये॒तेन
Sentence: 4
सा वा ए॒षर्क्स॑र्वदेव॒त्या
Sentence: 5
यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वा॑भिरेवैनं दे॒वता॑भिर्दीक्षयति
Sentence: 6
स॒प्ताक्ष॑रम्प्रथ॒मम्प॒दम॒ष्टाक्ष॑राणि॒ त्रीणि
Sentence: 7
यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑ यन्ति
Sentence: 8
यानि॑ च॒त्वारि॒ तान्यष्टौ
Sentence: 9
यद॒ष्ताक्ष॑रा॒ तेन॑ ।।
Verse: 7
Sentence: 1
गा॑य॒त्री
Sentence: 2
यदेका॑दशाक्षरा॒ तेन त्रि॒ष्टुग्^त्रि॒ष्टुभ्
Sentence: 3
यद्द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सावा॑ ए॒षर्क्सर्वा॑णि॒ छन्दां॑सि
Sentence: 4
यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वे॑भिरेवैनं॒ छन्दो॑भिर्दीक्षयति
Sentence: 5
स॒प्ताक्ष॑रम्प्रथ॒मम्प॒दम् ।
Sentence: 6
स॒प्तप॑दा शक्वरी
Sentence: 7
प॒शवः॒ शक्व॑री
Sentence: 8
प॒शूने॒वाव॑ रुन्द्धे ।
Sentence: 9
एक॑स्माद॒क्षरा॒दना॑प्तम्प्रथ॒मम्प॒दम् ।
Sentence: 10
तस्मा॒द्यद्वा॒चो ऽना॑प्तं॒ तन्म॑नु॒ष्या॒ उप॑ जीवन्ति
Sentence: 11
पू॒र्णया॑ जुहोति
Sentence: 12
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः
Sentence: 13
प्र॒जाप॑ते॒राप्त्यै
Sentence: 14
न्यू॑नया जुहोति
Sentence: 15
न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जानां॒ सृष्ट्यै॑ ।।
Paragraph: 3
Verse: 1
Sentence: 1
ऋ॑क्सा॒मे वै॑ दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पं कृ॒त्वाप॒क्रम्या॑तिष्ठताम् ।
Sentence: 2
ते॑ ऽमन्यन्त
Sentence: 3
यं वा इ॒मे उ॑पाव॒र्त्स्यतः॒ स इ॒दं भ॑विष्य॒तीति॒ ते उपा॑मन्त्रय॒न्त्ते अ॑होरा॒त्रयो॑र्महि॒मय॑ दे॒वानु॒पाव॑र्तेताम्
Sentence: 4
ए॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्लं कृ॒ष्णाजि॒नस्य॑ ।
Sentence: 5
ए॒ष साम्नो॒ यत्कृ॒ष्णम्
Sentence: 6
ऋक्सा॒मयोः॑ शिल्पे स्थ॒ इत्या॑ह ।
Sentence: 7
ऋ॑क्सा॒मे ए॒वाव॑ रुन्धे ।
Sentence: 8
ए॒षः ।।
Verse: 2
Sentence: 1
वा अह्नो॒ वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत्कृ॒ष्णं यदेवैनयो॒स्तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुन्द्धे
Sentence: 2
कृष्णाजि॒नेन॑ दीषयति॒ ब्रह्म॑णो॒ वा ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नम्ब्रह्म॑णैवैनं दीक्षयति ।
Sentence: 3
इ॒मां धियं॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुरेवै॒तत् ।
Sentence: 4
गर्भो॒ वा ए॒ष यद्दी॑क्षि॒त उल्बं॒ वासः॒ प्रोर्णु॑ते॒ तस्मा॑त् ।।
Verse: 3
Sentence: 1
गर्भाः॒ प्रावृ॑ता जायन्ते
Sentence: 2
न पु॒रा सोम॑स्य क्र॒यादपो॑र्ण्वीत॒ यत्पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः॑ प्र॒जाना॑म्॑काः स्युः
Sentence: 3
क्री॒ते सोमे ऽपो॑र्णुते॒ जाय॑त ए॒व तदथो॒ यथा॒ वसी॑यांसम्प्रत्यपोर्णु॒ते ता॒दृगे॒व तद्
Sentence: 4
अङ्गि॑रसः सुव॒र्गं लो॒कं यन्त॒ ऊर्जं॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै॑ श॒रा यच्छ॑र॒मयी॑ ।।
Verse: 4
Sentence: 1
मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुन्द्धे
Sentence: 2
मध्य॒तः सं न॑ह्यति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा॑न्मध्य॒त ऊ॒र्जा भु॑ञ्जते ।
Sentence: 3
ऊ॒र्ध्वं वै॒ पुरु॑षस्य॒ नाभ्यै॒ मेध्य॑मवा॒चीन॑ममे॒ध्यं यन्म॑ध्य॒तः सं॒नह्य॑ति॒ मेध्यं॑ चै॒वास्या॑मे॒ध्यं च॒ व्याव॑र्तयति ।
Sentence: 4
इन्द्रो॑ वृ॒त्राय॒ वज्र॒म्प्राह॑र॒त्स त्रे॒धा व्य॑भव॒त्स्प्यस्तृती॑यं॒ रथ॒स्तृती॑यं॒ यूप॒स्तृती॑यम् ।।
Verse: 5
Sentence: 1
ये॑ ऽन्तःश॒रा अशी॑र्यन्त॒ ते श॒रा अ॑भव॒न्तच्छ॒राणां॑ शर॒त्वम्
Sentence: 2
वज्रो वै श॒राः क्षुत्खलु वै मनु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुध॒म्भ्रातृ॑व्यम्मध्य॒तो ऽप॑ हते
Sentence: 3
त्रि॒वृद्भ॑वति त्रि॒वृद्वै॑ प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम्म॑ध्य॒तो यज॑माने दधाति
Sentence: 4
पृ॒थ्वी भ॑वति॒ रज्जू॑नां॒ व्यावृ॑त्त्यै
Sentence: 5
मेख॑लया॒ यज॑मानं दीक्षयति॒ योक्त्रे॑ण॒ पत्नी॑म्मिथुन॒त्वाय॑ ।।
Verse: 6
Sentence: 1
य॒ज्ञो दक्षि॑णाम॒भ्य॑ध्याय॒त्तां सम॑भव॒त्तदिन्द्रो॑ ऽचाय॒त्सो॑ ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ ताम्प्रावि॑श॒त्तस्या॒ इन्द्र॑ ए॒वाजा॑यत
Sentence: 2
सो॑ ऽमन्यत
Sentence: 3
यो वै॒ मदि॒तो ऽप॑रो जनि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒ योनि॒माछि॑न॒त्सा सू॒तव॑शाभव॒त्तत्सू॒त व॑शायै॒ जन्म॑ ।।
Verse: 7
Sentence: 1
तां हस्ते॒ न्य॑वेष्टयत॒ ताम्मृ॒गेषु॒ न्य॑दधा॒त्सा कृ॑ष्णविषा॒णाभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑ हिंसी॒रिति॑ कृष्णविषा॒णाम्प्र य॑छति॒ सयो॑निमे॒व य॒ज्ञं क॑रोति॒ सयो॑निं॒ दक्षि॑णां॒ सयो॑नि॒मिन्द्रं॑ सयोनि॒त्वाय
Sentence: 2
कृष्यै॒ त्वा सु॑स॒स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयः पच्यन्ते
Sentence: 3
सुपिप्प॒लाभ्यस्त्वौषधीभ्य॒ इत्या॑ह॒ तस्मा॒दोष॑धयः॒ पलं॑ गृह्णन्ति
Sentence: 4
यद्धस्ते॑न ।।
Verse: 8
Sentence: 1
क॑ण्डू॒येत॑ पामन॒म्भावु॑काः प्र॒जाः स्यु॒र्यत्स्मये॑त नग्न॒म्भावु॑काः
Sentence: 2
कृष्णविषा॒णया॑ कण्डूयते ऽपि॒गृह्य॑ स्मयते प्र॒जानां॑ गोपी॒थाय
Sentence: 3
न पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णामव॑ चृते॒द्यत्पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषनिः॑ प्र॒जाना॑म्परा॒पातु॑का स्यात् ।
Sentence: 4
नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णाम्प्रास्य॑ति॒ योनिर्वै य॒ज्ञस्य॒ चात्वा॑लं॒ योनिः॑ ऋष्णविषा॒णा योना॑वे॒व योनिं॑ दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ।।
Paragraph: 4
Verse: 1
Sentence: 1
वाग्वै॑ दे॒वेभ्यो ऽपा॑क्राम॒द्यज्ञा॒याति॑ष्ठमाना॒ सा वन॒स्पती॒न्प्रावि॑शत्सै॒षा वाग्वन॒स॑षु वदति॒ या दु॑न्दुभौ॒ या तूण॑वे॒ या वीणा॑याम् ।
Sentence: 2
यद्दी॑क्षितद॒ण्डम्प्र॒यछ॑ति॒ वाच॑मे॒वाव॑ रुन्द्धे ।
Sentence: 3
अौ॑दुम्बरो भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे
Sentence: 4
मुखे॑न॒ सम्मि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा॑न्मुख॒त ऊ॒र्जा भु॑ञ्जते ।।
Verse: 2
Sentence: 1
क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डम्प्र य॑छति मैत्रावरु॒णो हि पु॒रस्ता॑दृ॒त्विग्भ्यो॒ वाचं॑ वि॒भज॑ति॒ तामृ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति
Sentence: 2
स्वाहा॑ य॒ज्ञम्मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गछ॑ति
Sentence: 3
स्वाहा॒ द्व्यावा॑पृथि॒व्यीभ्या॒मित्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञः
Sentence: 4
स्वाहो॒रोर॒न्तरि॑क्षा॒दित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञः स्वाहा॑ य॒ज्ञं वाता॒दार॑भ॒ इत्या॑हाम् ।।
Verse: 3
Sentence: 1
वाव यः पव॑ते॒ स य॒ज्ञस्तमे॒व सा॒क्षादा र॑भते
Sentence: 2
मु॒ष्टी क॑रोति॒ वाचं॑ यछति य॒ज्ञस्य॒ धृत्यै॑ ।
Sentence: 3
अदी॑क्षिष्टा॒यम्ब्रा॑ह्म॒ण इति॒ त्रिरु॑पां॒श्वा॑ह दे॒वेभ्य॑ एवैन॒म्प्राह॒ त्रिरुच्चैरु॒भ॑भ्य एवैनं देवमनु॒ष्येभ्यः॒ प्राह
Sentence: 4
न पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॒ वि सृ॑जेत् ।
Sentence: 5
यत्पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॑ विसृ॒जेद्य॒ज्ञं वि छि॑न्द्यात् ।।
Verse: 4
Sentence: 1
उदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तं कृ॑णु॒तेति॒ वाचं॒ वि सृ॑जति य॒ज्ञव्र॑तो वै दीक्षि॒तो य॒ज्ञमे॒वभि वाचं॒ वि सृ॑जति
Sentence: 2
यदि॑ विसृ॒जेद्वै॑ष्ण॒वीमृच॒मनु॑ ब्रूयाद्य॒ज्ञो वै॒ विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञं सं त॑नोति
Sentence: 3
दैवीं॒ धिय॑म्मनामह॒ इत्या॑ह य॒ज्ञमे॒व तन्म्र॑दयति
Sentence: 4
सुपा॒रा नो॑ अस॒द्वश॒ इत्या॑ह॒ व्यु॑ष्टिमे॒वाव॑ रुन्द्धे ।।
Verse: 5
Sentence: 1
ब्र॑ह्मवा॒दिनो॑ वदन्ति
Sentence: 2
होत॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हासि॒ न हो॑त॒व्या३मिति
Sentence: 3
ह॒विर्वै॑ दीक्षि॒तो यज्जु॑हु॒याद्यज॑मानस्याव॒दाय॑ जुहुया॒द्यन्न जु॑हु॒याद्य॑ज्ञप॒रुर॒न्॒द्ये दे॒वा मनो॑जाता मनो॒युज॒ इत्या॑ह
Sentence: 4
प्रा॒णा वै॑ दे॒वा मनो॑जाता मनो॒युज॑स्
Sentence: 5
तेष्वे॒व प॒रोऽक्षं॑ जुहोति
Sentence: 6
तन्नेव॑ हु॒तं नेवाहु॑तम् ।
Sentence: 7
स्व॒पन्तं वै दीक्षि॒तं रक्षां॑सि जिघांसन्त्य॒ग्निः ।।
Verse: 6
Sentence: 1
खलु वै रक्षो॒हाग्ने॒ त्वं सु जा॑गृहि व॒यं सु म॑न्दिषीम॒हीत्या॑हा॒ग्निमे॒वाधि॒पां कृ॒त्वा स्व॑पिति
Sentence: 2
रक्ष॑सा॒मप॑हत्यै ।
Sentence: 3
अ॑व्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दी॑क्षि॒तः स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै॑ दे॒वानां॑ व्र॒तप॑तिः॒ स एवैनं व्र॒तमाल॑म्भयति
Sentence: 4
दे॒व आ मर्त्ये॒ष्वेत्या॑ह
Sentence: 5
दे॒वः ।।
Verse: 7
Sentence: 1
ह्ये॒ष सन्मर्त्ये॑षु
Sentence: 2
त्वं य॒ज्ञेष्वीड्य॒ इत्या॑है॒तं हि यज्ञे॒ष्वीड॑ते ।
Sentence: 3
अप वै दीक्षि॒तात्सु॑षु॒पुष॑ इन्द्रि॒यं दे॒वताः॑ क्रामन्ति
Sentence: 4
विश्वे॑ दे॒वा अ॒भि मामाव॑वृत्र॒न्नित्या॑ह ।
Sentence: 5
इ॑न्द्रि॒येणैवैनं दे॒वता॑भिः॒ सं न॑यति
Sentence: 6
यदे॒तद्यजु॒र्न ब्रू॒याद्याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ ताव॑न्तो ऽस्य प॒शवः॑ स्यू॒ रास्वेय॑त् ।।
Verse: 8
Sentence: 1
सो॒मा भूयो॑ भ॒रेत्या॒हाप॑रिमिताने॒व प॒शूनव॑ रुन्द्धे
Sentence: 2
च॒न्द्रम॑सि॒ मम॒ भोगा॑य भ॒वेत्या॑ह
Sentence: 3
यथादेव॒तमेवैनाः॒ प्रति॑ गृह्णाति
Sentence: 4
वा॒यवे॑ त्वा॒ वरु॑णाय॒ त्वेति॒ यदे॒वमे॒ता नानु॑दि॒शेदय॑था देवतं॒ दक्षि॑णा गमये॒दा दे॒वता॑भ्यो वृश्च्येत
Sentence: 5
यदे॒वमे॒ता अ॑नुदि॒शति॑ यथादेव॒तमे॒व दक्षि॑णा गमयति॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते
Verse: 9
Sentence: 1
देवी॑रापो अपां नपा॒दित्या॑ह
Sentence: 2
यद्वो॒ मेध्यं॑ य॒ज्ञियं॒ सदे॑वं॒ तद्वो॒ माव॑ क्रमिष॒मिति॒ वावै॒तदा॑ह ।
Sentence: 3
अछि॑न्नं॒ तन्तु॑म्पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वात्ये॑ति ।।
Paragraph: 5
Verse: 1
Sentence: 1
दे॒वा वै॑ देव॒यज॑नमध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न्ते॒ ऽन्यो॒ऽन्यमुपा॑धावन्
Sentence: 2
त्वया॒ प्र जा॑नाम॒ त्वयेति॒ तेदि॑त्यां॒ सम॑ध्रियन्त
Sentence: 3
त्वया॒ प्र जा॑ना॒मेति॒ साब्र॑वी॒द्वरं॑ वृणै॒ मत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति
Sentence: 4
तस्मा॑दादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीयः
Sentence: 5
पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शाम्प्रज्ञा॑त्यै ।।
Verse: 2
Sentence: 1
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे
Sentence: 2
पथ्यां॑ स्व॒स्तिम॑यज॒न्प्राची॑मे॒व तया॒ दिश॒म्प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीचीं॑ सवि॒त्रोदी॑ची॒मदि॑त्यो॒र्ध्वाम्
Sentence: 3
पथ्यां॑ स्व॒स्तिं य॑जति॒ प्राची॑मे॒व तया॒ दिश॒म्प्र जा॑नाति
Sentence: 4
पथ्यां॑ स्व॒स्तिमि॒ष्ट्वाग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मनु॑ पश्यति ।।
Verse: 3
Sentence: 1
अ॒ग्नीषोमा॑वि॒ष्ट्वा स॑वि॒तारं॑ यजति सवितृप्रसू॒त ए॒वानु॑ पश्यति
Sentence: 2
सवि॒तार॑मि॒ष्ट्वादि॑तिं यजती॒यं वा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्यति ।
Sentence: 3
अदि॑तिमि॒ष्ट्वा मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शां कॢप्त्यै
Sentence: 4
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 5
प्रया॒जव॑दननूया॒जम्प्रा॑य॒णीयं॑ का॒र्य॑मनूया॒जव॑त् ।।
Verse: 4
Sentence: 1
अ॑प्रया॒जमु॑दय॒नीय॒मिति॑ ।
Sentence: 2
इ॒मे वै॑ प्रया॒जा अ॒मी अ॑नूया॒जाः सै॒व सा य॒ज्ञस्य॒ संत॑तिस्
Sentence: 3
तत्तथा॒ न का॒र्य॑मा॒त्मा वै॑ प्रया॒जाः प्र॒जानू॑या॒जा यत्प्र॑या॒जान॑न्तरि॒यादा॒त्मान॑म॒न्तः॒ खलु वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञः परा॑ भवति
Sentence: 4
य॒ज्ञम्प॑रा॒भव॑न्तं॒ यज॑मा॒नो ऽनु॑ ।।
Verse: 5
Sentence: 1
परा॑ भवति
Sentence: 2
प्रया॒जव॑दे॒वानू॑या॒जव॑त्प्राय॒णीयं॑ का॒र्य॑म्प्रया॒जव॑दनूया॒जव॑दुदय॒नीयं॒ नात्मान॑मन्ति॒ न प्र॒जां न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानः
Sentence: 3
प्राय॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म॒भि निर्व॑पति सै॒व सा य॒ज्ञस्य॒ संत॑तिस् ।
Sentence: 4
याः प्रा॑य॒णीय॑स्य या॒ज्या॒ यत्ता उ॑दय॒नीय॑स्य या॒ज्याः॑ कु॒र्यात्परा॑ङ॒मुं लो॒कमा रो॑हेत्प्र॒मायु॑कः स्यात् ।
Sentence: 5
याः प्रा॑य॒णीय॑स्य पुरोऽनुवा॒क्या॒स्ता उ॑दय॒नीय॑स्य या॒ज्याः॑ करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।।
Paragraph: 6
Verse: 1
Sentence: 1
क॒द्रूश्च वै सुप॒र्णी चा॑त्मरू॒पयो॑रस्पर्धेताम् ।
Sentence: 2
सा क॒द्रूः सु॑प॒र्णीम॑जयत्
Sentence: 3
साब्र॑वीत्
Sentence: 4
तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मानं॒ निष्क्री॑णी॒ष्वेति॑ ।
Sentence: 5
इ॒यं वै॑ क॒द्रूरसौ सुप॒र्णी
Sentence: 6
छन्दां॑सि सौपर्णे॒याः
Sentence: 7
साब्र॑वीत् ।
Sentence: 8
अस्मै वै पि॒तरौ॑ पु॒त्रान्बि॑भ्रितस्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मानं॒ निष्क्री॑णीष्व ।।
Verse: 2
Sentence: 1
इति॑ मा क॒द्रूर॑वोच॒दिति
Sentence: 2
जग॒त्युद॑पत॒च्चतु॑र्दशाक्षरा स॒ती
Sentence: 3
साप्रा॑प्य॒ न्य॑वर्तत
Sentence: 4
तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताम् ।
Sentence: 5
सा प॒शुभि॑श्च दी॒क्षया॒ चाग॑छत्
Sentence: 6
तस्मा॒ज्जग॑ती॒ छन्द॑साम्पश॒व्य॑तमा
Sentence: 7
तस्मा॑त्पशु॒मन्तं॑ दी॒क्षोप॑ नमति
Sentence: 8
त्रि॒ष्टुगुद॑पत॒त्त्रयो॑दशाक्षरा स॒ती
Sentence: 9
साप्रा॑प्य॒ न्य॑वर्तत
Sentence: 10
तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताम् ।
Sentence: 11
सा दक्षि॑णाभिश्च ।।
Verse: 3
Sentence: 1
तप॑सा॒ चाग॑छत्
Sentence: 2
तस्मा॑त्त्रि॒ष्टुभो॑ लो॒के माध्यं॑दिने॒ सव॑ने॒ दक्षि॑णा नीयन्ते ।
Sentence: 3
ए॒तत्खलु॒ वाव तप॒ इत्या॑हु॒र्यः स्वं ददा॒तीति
Sentence: 4
गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॒जया॒ ज्योति॑षा
Sentence: 5
तम॑स्या अ॒जाभ्य॑रुन्द्ध
Sentence: 6
तद॒जाया॑ अज॒त्वम् ।
Sentence: 7
सा सोमं॒ चाह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि
Sentence: 8
साष्टाक्ष॑रा॒ सम॑पद्यत
Sentence: 9
ब्रह्मवा॒दिनो॑ वदन्ति ।।
Verse: 4
Sentence: 1
कस्मा॑त्स॒त्याद्
{F
गाय॒त्री
{W
गा॑यत्री
{GLOS
गाय॒त्री
कनि॑ष्ठा॒ छन्द॑सां स॒ती य॑ज्ञमु॒खम्परी॑या॒येति
Sentence: 2
यदे॒वादः॒ सोम॒माह॑र॒त्तस्मा॑द्यज्ञमु॒खम्पर्ऐ॑त्
Sentence: 3
तस्मा॑त्तेज॒स्विनी॑तमा
Sentence: 4
प॒द्भ्यां द्वे सव॑ने स॒मगृ॑ह्णा॒न्मुखेनैकम् ।
Sentence: 5
यम्मुखे॑न स॒मगृ॑ह्णा॒त्तद॑धयत्
Sentence: 6
तस्मा॒द्द्वे सव॑ने शु॒क्रव॑ती प्रातःसव॒नं च॒ माध्यं॑दिनं च
Sentence: 7
तस्मा॑त्तृतीयसव॒न ऋ॑जी॒षम॒भि षु॑ण्वन्ति
Sentence: 8
धी॒तमि॑व॒ हि मन्य॑न्ते ।।
Verse: 5
Sentence: 1
आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ सम्भ॑रत्येवैनत्
Sentence: 2
तं सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः॒ पर्य॑मुष्णात्
Sentence: 3
स ति॒स्रो रात्रीः॒ परि॑मुषितो ऽवसत्
Sentence: 4
तस्मा॑त्ति॒स्रो रात्रीः॑ क्री॒तः सोमो॑ वसति
Sentence: 5
ते दे॒वा अ॑ब्रुवन् ।
Sentence: 6
स्त्रीका॑मा वै गन्ध॒र्वा स्त्रि॒या निष्क्री॑णा॒मेति
Sentence: 7
ते वाचं॒ स्त्रिय॒मेक॑हायनीं कृ॒त्वा तया॒ निर॑क्रीणन् ।
Sentence: 8
सा रो॒हिद्रू॒पं कृ॒त्वा ग॑न्ध॒र्वेभ्यः॑ ।।
Verse: 6
Sentence: 1
अ॑प॒क्रम्या॑तिष्ठत्
Sentence: 2
तद्रो॒हितो॒ जन्म
Sentence: 3
ते दे॒वा अ॑ब्रुवन् ।
Sentence: 4
अप॑ यु॒ष्मदक्र॑मी॒न्नास्मानु॒पाव॑र्तते॒ वि ह्व॑यामहा॒ इति
Sentence: 5
ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्नगा॑यन्दे॒वाः
Sentence: 6
सा दे॒वान्गाय॑त उ॒पाव॑र्तत
Sentence: 7
तस्मा॒द्गाय॑न्तं॒ स्त्रियः॑ कामयन्ते
Sentence: 8
कामु॑का एनं॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेदाथो॒ य ए॒वं वि॒द्वानपि॒ जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त यद्ब॒हुत॑याः ।।
Verse: 7
Sentence: 1
भव॑न्ति ।
Sentence: 2
एक॑हायन्या क्रीणाति
Sentence: 3
वाचैवैनं॒ सर्व॑या क्रीणाति
Sentence: 4
तस्मा॒देक॑हायना मनु॒ष्या॒ वाचं॑ वदन्ति ।
Sentence: 5
अकू॑ट॒याक॑र्ण॒याक॑ण॒याश्लो॑ण॒यास॑प्तशपया क्रीणाति
Sentence: 6
सर्व॑यैवैनं क्रीणाति
Sentence: 7
यच्छ्वे॒तया॑ क्रीणी॒याद्दु॒श्चर्मा॒ यज॑मानः स्यात् ।
Sentence: 8
यत्कृ॒ष्णया॑नु॒स्तर॑णी स्यात्
Sentence: 9
प्र॒मायु॑को॒ यज॑मानः स्यात् ।
Sentence: 10
यद्द्वि॑रू॒पया॒ वात्र॑घ्नी स्यात्
Sentence: 11
स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो जि॑नीयात् ।
Sentence: 12
अ॑रु॒णया॑ पिङ्गा॒क्ष्या क्री॑णाति ।
Sentence: 13
ए॒तद्वै॒ सोम॑स्य रू॒पम् ।
Sentence: 14
स्वयैवैनं दे॒वत॑या क्रीणाति ।।
Paragraph: 7
Verse: 1
Sentence: 1
तद्धिर॑ण्यमभवत्
Sentence: 2
तस्मा॑द॒द्भ्यो हिर॑ण्यम्पुनन्ति
Sentence: 3
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 4
कस्मा॑त्स॒त्याद॑न॒स्थिके॑न प्र॒जाः प्र॒वीय॑न्ते ऽस्थ॒न्वती॑र्जायन्त॒ इति
Sentence: 5
यद्धिर॑ण्यं घृ॒ते॑ ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाः प्र वी॑यन्ते ऽस्थ॒न्वती॑र्जान्ते ।
Sentence: 6
ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तं तेजो॒ हिर॑ण्यम्
Sentence: 7
इ॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒ इत्या॑ह
Sentence: 8
सते॑जसमेवैनं॒ सत॑नुम् ।।
Verse: 2
Sentence: 1
क॑रोति ।
Sentence: 2
अथो॒ सम्भ॑रत्येवैनम् ।
Sentence: 3
यदब॑द्धमवद॒ध्याद्गर्भाः॑ प्र॒जाना॑म्परा॒पातु॑काः स्युस् ।
Sentence: 4
ब॒द्धमव॑ दधाति॒ गर्भा॑णां॒ धृत्यै
Sentence: 5
निष्ट॒र्क्य॑म्बध्नाति
Sentence: 6
प्र॒जाना॑म्प्र॒जन॑नाय
Sentence: 7
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी
Sentence: 8
जूर॒सीत्या॑ह
Sentence: 9
यद्धि मन॑सा॒ जव॑ते॒ तद्वा॒चा वद॑ति
Sentence: 10
धृ॒ता मन॒सेत्या॑ह
Sentence: 11
मन॑सा॒ हि वाग्धृ॒ता
Sentence: 12
जुष्टा॒ विष्ण॑व॒ इत्या॑ह ।।
Verse: 3
Sentence: 1
य॒ज्ञो वै॒ विष्णु॑स् ।
Sentence: 2
य॒ज्ञायैवैनां॒ जुष्टां॑ करोति
Sentence: 3
तस्या॑स्ते स॒त्यस॑वसः प्रस॒व इत्या॑ह
Sentence: 4
सवि॒तृप्र॑सूतामे॒व वाच॒मव॑ रुन्द्धे
Sentence: 5
काण्डे॑काण्डे वै क्रि॒यमा॑णे य॒ज्ञं रक्षां॑सि जिघांसन्ति ।
Sentence: 6
ए॒ष खलु॒ वा अर॑क्षोहतः॒ पन्था॒ यो॒ ऽग्नेश्च॒ सूर्य॑स्य च
Sentence: 7
सूर्य॑स्य॒ चक्षु॒रारु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑का॒मित्या॑ह
Sentence: 8
य ए॒वार॑क्षोहतः॒ पन्था॒स्तं स॒मारो॑हति
Verse: 4
Sentence: 1
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी
Sentence: 2
चिद॑सि म॒नासीत्या॑ह
Sentence: 3
शास्त्येवैनामे॒तत्
Sentence: 4
तस्मा॑च्छि॒ष्टाः प्र॒जा जा॑यन्ते
Sentence: 5
चिद॒सीत्या॑ह
Sentence: 6
यद्धि मन॑सा चे॒तय॑ते॒ तद्वा॒चा वद॑ति
Sentence: 7
म॒नासीत्या॑ह
Sentence: 8
यद्धि मन॑साभि॒गछ॑ति॒ तत्क॒रोति
Sentence: 9
धीर॒सीत्या॑ह
Sentence: 10
यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा ।।
Verse: 5
Sentence: 1
वद॑ति
Sentence: 2
दक्षि॑णा॒सीत्या॑ह
Sentence: 3
दक्षि॑णा॒ ह्ये॒षा
Sentence: 4
य॒ज्ञिया॒सीत्या॑ह
Sentence: 5
य॒ज्ञिया॑मेवैनां करोति
Sentence: 6
क्ष॒त्रिया॒सीत्या॑ह
Sentence: 7
क्ष॒त्रिया॒ ह्ये॒षा ।
Sentence: 8
अदि॑तिरस्युभ॒यतः॑शी॒र्ष्णीत्या॑ह
Sentence: 9
यदे॒वादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒स्तस्मा॑दे॒वमा॑ह
Sentence: 10
यदब॑द्धा॒ स्यादय॑ता स्यात् ।
Sentence: 11
यत्प॑दिब॒द्धानु॒स्तर॑णी स्यात्
Sentence: 12
प्र॒मायु॑को॒ यज॑मानः स्यात् ।।
Verse: 6
Sentence: 1
यत्क॑र्णगृही॒ता वार्त्र॑घ्नी स्यात्
Sentence: 2
स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो जि॑नीयात् ।
Sentence: 3
मि॒त्रस्त्वा॑ प॒दि ब॑ध्ना॒त्वित्या॑ह
Sentence: 4
मि॒त्रो वै॑ शि॒वो दे॒वाना॑म् ।
Sentence: 5
तेनैवैनाम्प॒दि ब॑ध्नाति
Sentence: 6
पू॒षाध्व॑नः पा॒त्वित्या॑ह ।
Sentence: 7
इ॒यं वै॑ पू॒षा ।
Sentence: 8
इ॒मामे॒वास्या॑ अधि॒पाम॑कर् ।
Sentence: 9
सम॑ष्ट्यै ।
Sentence: 10
इन्द्रा॒याध्य॑क्षा॒येत्या॑ह ।
Sentence: 11
इन्द्र॑मे॒वास्या॒ अध्य॑क्षं करोति ।।
Verse: 7
Sentence: 1
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॑ह ।
Sentence: 2
अनु॑मतयैवैनया क्रीणाति
Sentence: 3
सा दे॑वि दे॒वमछे॒हीत्या॑ह
Sentence: 4
दे॒वी ह्ये॒षा दे॒वः सोम॑स् ।
Sentence: 5
इन्द्रा॑य॒ सोम॒मित्या॑ह ।
Sentence: 6
इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते
Sentence: 7
यदे॒तद्यजु॒र्न ब्रू॒यात्परा॑च्ये॒व सो॑म॒क्रय॑णीयात् ।
Sentence: 8
रु॒द्रस्त्वा व॑र्तय॒त्वित्या॑ह
Sentence: 9
रु॒द्रो वै॑ क्रू॒रः ।।
Verse: 8
Sentence: 1
दे॒वाना॑म् ।
Sentence: 2
तमे॒वास्यै॑ प॒रस्ता॑द्दधा॒त्यावृ॑त्त्यै
Sentence: 3
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्रु॒द्रस्य॑ की॒र्तय॑ति
Sentence: 4
मि॒त्रस्य॑ प॒थेत्या॑ह
Sentence: 5
शान्त्यै
Sentence: 6
वा॒चा वा ए॒ष वि क्री॑णीते॒ यः सो॑म॒क्रय॑ण्या
Sentence: 7
स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्येत्या॑ह
Sentence: 8
वाचै॒व वि॒क्रीय॒ पुन॑रा॒त्मन्वाचं॑ धत्ते ।
Sentence: 9
अनु॑पदासुकास्य॒ वाग्भ॑वति॒ य ए॒वं वेद॑ ।।
Paragraph: 8
Verse: 1
Sentence: 1
षट्प॒दान्यनु॒ नि क्रा॑मति
Sentence: 2
षड॒हं वाङ्नाति॑ वदति ।
Sentence: 3
उ॒त सं॑वत्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे
Sentence: 4
सप्त॒मे प॒दे जु॑होति
Sentence: 5
स॒प्तप॑दा॒ शक्व॑री
Sentence: 6
प॒शवः॑ शक्वरी
Sentence: 7
प॒शूने॒वाव॑ रुन्द्धे
Sentence: 8
स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दां॑सि ।
Sentence: 9
उ॒भय॒स्याव॑रुद्ध्यै
Sentence: 10
वस्व्य॑सि रु॒द्रासीत्या॑ह
Sentence: 11
रू॒पमे॒वास्या॑ ए॒तन्म॑हि॒मान॑म् ।।
Verse: 2
Sentence: 1
व्याच॑ष्टे
Sentence: 2
बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह
Sentence: 3
ब्रह्म वै दे॒वाना॒म्बृह॒स्पति॑स् ।
Sentence: 4
ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्द्धे
Sentence: 5
रु॒द्रो वसु॑भि॒रा चि॑के॒त्वित्या॑ह ।
Sentence: 6
आवृ॑त्त्यै
Sentence: 7
पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इत्या॑ह
Sentence: 8
पृथि॒व्या ह्ये॒ष मू॒र्धा यद्दे॑व॒यज॑नम्
Sentence: 9
इडा॑याः प॒द इत्या॑ह ।
Sentence: 10
इडा॑यै॒ ह्ये॒तत्प॒दं यत्सो॑म॒क्रय॑ण्यै
Sentence: 11
घृ॒तव॑ति॒ स्वाहा॑ ।।
Verse: 3
Sentence: 1
इत्या॑ह
Sentence: 2
यदे॒वास्यै॑ प॒दाद्घृ॒तमपी॑ड्यत॒ तस्मा॑दे॒वमा॑ह
Sentence: 3
यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो॑ ऽध्व॒र्युः भ॑वति॒ न य॒ज्ञं रक्षां॑सि घ्नन्ति
Sentence: 4
काण्डे॑काण्डे वै क्रि॒यमा॑णे य॒ज्ञं रक्षां॑सि जिघांसन्ति
Sentence: 5
परि॑लिखितं॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह
Sentence: 6
रक्ष॑सा॒मप॑हत्यै ।।
Verse: 4
Sentence: 1
इ॒दम॒हं रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॒ ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह
Sentence: 2
द्वौ॒ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्त
Sentence: 3
प॒शवो वै सोम॒क्रय॑ण्यै प॒दम् ।
Sentence: 4
या॑वत्त्मू॒तं सं व॑पति
Sentence: 5
प॒शूने॒वाव॑ रुन्द्धे ।
Sentence: 6
अ॒स्मे राय॒ इति॒ सं व॑पति ।
Sentence: 7
आ॒त्मान॑मे॒वाध्व॒र्युः ।।
Verse: 5
Sentence: 1
प॒शुभ्यो॒ नान्तरे॑ति
Sentence: 2
त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑छति
Sentence: 3
यज॑मान ए॒व र॒यिं द॑धाति
Sentence: 4
तोते॒ राय॒ इति॒ पत्नि॑यास् ।
Sentence: 5
अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी
Sentence: 6
यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व तत्
Sentence: 7
त्वष्ती॑मती ते सपे॒येत्या॑ह
Sentence: 8
त्वष्टा वै पशू॒नाम्मि॑थु॒नानां॑ रूप॒कृत् ।
Sentence: 9
रू॒पमे॒व प॒शुषु॑ दधाति ।
Sentence: 10
अस्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ ऽमुष्मा॑ आहव॒नीय॑स् ।
Sentence: 11
यद्गार्ह॑पत्य उप॒वपे॑द॒स्मिँ लो॒के प॑शु॒मान्त्स्या॑त् ।
Sentence: 12
यदा॑हव॒नीये॒ ऽमुष्मिँ॑ लो॒के प॑शु॒मान्त्स्या॑त् ।
Sentence: 13
उ॒भयो॒रुप॑ वपति ।
Sentence: 14
उ॒भयो॑रेवैनं लो॒कयोः॑ पशु॒मन्तं॑ करोति ।।
Paragraph: 9
Verse: 1
Sentence: 1
ब्र॑ह्मवा॒दिनो॑ वदन्ति
Sentence: 2
वि॒चित्यः॒ सोमा३ न वि॒चित्या३ इति
Sentence: 3
सोमो॒ वा ओष॑धीनां॒ राजा
Sentence: 4
तस्मि॒न्यदाप॑न्नं ग्रसि॒तमे॒वास्य॒ तत् ।
Sentence: 5
यद्वि॑चिनु॒याद्यथा॒स्या॑द्ग्रसि॒तं नि॑ष्खि॒दति॑ ता॒दृगे॒व तत् ।
Sentence: 6
यन्न वि॑चिनु॒याद्यथा॒क्षन्नाप॑न्नं वि॒धाव॑ति ता॒दृगे॒व तत्
Sentence: 7
क्षोधु॑लो ऽध्व॒र्युः स्यात्क्षो॑धुको॒ यज॑मानः
Sentence: 8
सोम॑विक्रयि॒न्त्सोमं॑ शोध॒येत्ये॒व ब्रू॑यात् ।
Sentence: 9
यदीत॑रम् ।।
Verse: 2
Sentence: 1
यदीत॑रमु॒भये॑नै॒व सो॑मविक्र॒यिण॑मर्पयति
Sentence: 2
तस्मा॑त्सोमविक्र॒यी क्षो॑धुकस् ।
Sentence: 3
अ॑रु॒णो ह॑ स्माहौपवेशिः
Sentence: 4
सोम॒क्रय॑ण ए॒वाहं तृ॑तीयसव॒नमव॑ रुन्ध॒ इति
Sentence: 5
पशू॒नां चर्म॑न्मिमीते प॒शूने॒वाव॑ रुन्द्धे
Sentence: 6
प॒शवो॒ हि तृ॒तीयं॒ सव॑नम् ।
Sentence: 7
यं का॒मये॑त ।
Sentence: 8
अ॑प॒शुः स्या॒दित्यृ॑क्ष॒तस्तस्य॑ मिमीत ।
Sentence: 9
ऋ॒क्षं वा अ॑पश॒व्यम्
Sentence: 10
अप॒शुरे॒व भ॑वति
Sentence: 11
यं का॒मये॑त
Sentence: 12
पशु॒मान्त्स्या॑त् ।।
Verse: 3
Sentence: 1
इति॑ लोम्म॒तस्तस्य॑ मिमीत ।
Sentence: 2
ए॒तद्वै॑ पशू॒नां रू॒पम् ।
Sentence: 3
रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्द्धे
Sentence: 4
पशु॒माने॒व भ॑वति ।
Sentence: 5
अ॒पामन्ते॑ क्रीणाति
Sentence: 6
सर॑समेवैनं क्रीणाति ।
Sentence: 7
अ॒मात्यो॒ ऽसीत्या॑ह ।
Sentence: 8
अमैवैनं कुरुते
Sentence: 9
शु॒क्रस्ते॒ ग्रह॒ इत्या॑ह
Sentence: 10
शु॒क्रो ह्य॑स्य॒ ग्रह॑स् ।
Sentence: 11
अन॒साछ॑ याति
Sentence: 12
महि॒मान॑मे॒वास्याछ॑ याति ।
Sentence: 13
अन॑सा ।।
Verse: 4
Sentence: 1
अछ॑ याति
Sentence: 2
तस्मा॑दनोवा॒ह्यं॑ स॒मे जीव॑नम् ।
Sentence: 3
यत्र॒ खलु॒ वा ए॒तं शी॒र्ष्णा हर॑न्ति
Sentence: 4
तस्मा॑च्छीर्षहा॒र्यं॑ गिरौ॒ जीव॑नम्
Sentence: 5
अ॒भि त्यं दे॒वं स॑वि॒तार॒मित्यति॑छन्दस॒र्चा मि॑मीते ।
Sentence: 6
अति॑छन्दा वै॒ सर्वा॑णि॒ छन्दां॑सि
Sentence: 7
सर्वे॑भिरेवैनं॒ छन्दो॑भिर्मिमीते
Sentence: 8
वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑छन्दास् ।
Sentence: 9
यदति॑छन्दस॒र्चा मिमी॑ते॒ वर्ष्मैवैनं समा॒नानां॑ करोति ।
Sentence: 10
एक॑यैकयो॒त्सर्ग॑म् ।।
Verse: 5
Sentence: 1
मि॑मी॒ते ऽया॑तयाम्नियायातयाम्नियैवैनम्मिमीते
Sentence: 2
तस्मा॒न्नाना
{F
वी॒र्या
{W
वीर्या
अ॒ङ्गुल॑यः
Sentence: 3
सर्वा॑स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति
Sentence: 4
तस्मा॑त्स॒माव॑द्वीर्यो॒ ऽन्याभि॑र॒ङ्गुलि॑भिस्
Sentence: 5
तस्मा॒त्सर्वा॒ अनु॒ सं च॑रति
Sentence: 6
यत्स॒ह सर्वा॑भि॒र्मिमी॑त॒ संश्लि॑ष्टा अ॒ङ्गुल॑यो जायेरन् ।
Sentence: 7
एक॑यैकयो॒त्सर्ग॑म्मिमीते
Sentence: 8
तस्मा॒द्विभ॑क्ता जायन्ते
Sentence: 9
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते
Sentence: 10
पञ्चा॑क्षरा प॒ङ्क्तिः
Sentence: 11
पाङ्क्तो॑ य॒ज्ञस् ।
Sentence: 12
य॒ज्ञमे॒वाव॑ रुन्द्धे
Sentence: 13
पञ्च॒ कृत्व॑स्तू॒ष्णीम् ।।
Verse: 6
Sentence: 1
दश॒ सम्प॑द्यन्ते
Sentence: 2
दशा॑क्षरा वि॒राड्^वि॒राज्
Sentence: 3
अन्नं वि॒राड्^वि॒राज्
Sentence: 4
वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे
Sentence: 5
यद्यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुन्द्धे
Sentence: 6
यत्तू॒ष्णीम्भ॑विष्यत्
Sentence: 7
यद्वै॒ तावा॑ने॒व सोमः॒ स्याद्याव॑न्त॒म्मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नाम्
Sentence: 8
प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति
Sentence: 9
सद॒स्या॑ने॒वान्वाभ॑जति
Sentence: 10
वास॒सोप॑ नह्यति
Sentence: 11
सर्वदेव॒त्यं वै ।।
Verse: 7
Sentence: 1
वासः
Sentence: 2
सर्वा॑भिरेवैनं दे॒वता॑भिः॒ सम॑र्धयति
Sentence: 3
प॒शवो वै॒ सोमः
Sentence: 4
प्रा॒णाय॒ त्वेत्युप॑ नह्यति
Sentence: 5
प्रा॒णमे॒व प॒शुषु॑ दधाति
Sentence: 6
व्या॒नाय॒ त्वेत्यनु॑ शृन्थति
Sentence: 7
व्या॒नमे॒व प॒शुषु॑ दधाति
Sentence: 8
तस्मा॑त्स्व॒पन्त॑म्प्रा॒णा न ज॑हति ।।
Paragraph: 10
Verse: 1
Sentence: 1
यत्क॒लया॑ ते श॒पेन॑ ते क्रीणा॒नीति॒ पणे॒तागोअ॑र्घं॒ सोमं॑ कु॒र्यादगोअ॑र्घं॒ यज॑मान॒मगोअ॑र्म् ।
Sentence: 2
गोस्तु म॑हि॒मानं॒ नाव॑ तिरेत् ।
Sentence: 3
गवा॑ ते क्रीणा॒नीत्ये॒व ब्रू॑यात् ।
Sentence: 4
गोअ॒र्घमे॒व सोमं॑ क॒रोति॑ गोअ॒र्घं यज॑मानं गोअ॒र्घम॑ध्व॒र्युम् ।
Sentence: 5
न गोर्म॑हि॒मान॒मव॑ तिरति ।
Sentence: 6
अ॒जया॑ क्रीणाति
Sentence: 7
सत॑पसमेवैनं क्रीणाति
Sentence: 8
हिर॑ण्येन क्रीणाति
Sentence: 9
सशु॑क्रमे॒व ।।
Verse: 2
Sentence: 1
ए॑नं क्रीणाति
Sentence: 2
धे॒न्वा क्री॑णाति
Sentence: 3
साशि॑रमेवैनं क्रीणाति ।
Sentence: 4
ऋ॑ष॒भेण॑ क्रीणाति
Sentence: 5
सेन्द्र॑मेवैनं क्रीणाति ।
Sentence: 6
अ॑न॒डुहा॑ क्रीणाति
Sentence: 7
वह्नि॒र्वा अ॑न॒ड्वान्
Sentence: 8
वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति
Sentence: 9
मिथु॒नाभ्यां॑ क्रीणाति
Sentence: 10
मिथु॒नस्याव॑रुद्ध्यै
Sentence: 11
वास॑सा क्रीणाति
Sentence: 12
सर्वदेव॒त्यं वै॒ वासः॒ सर्वा॑भ्य एवैनं दे॒वता॑भ्यः क्रीणाति
Sentence: 13
दश॒ सम्प॑द्यन्ते
Sentence: 14
दशा॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे ।।
Verse: 3
Sentence: 1
तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह
Sentence: 2
प॒शुभ्य॑ ए॒व तद॑ध्व॒र्युर्नि ह्नु॑त आ॒त्मनो ऽना॑व्रस्काय॒ गछ॑ति॒ श्रिय॒म्प्र प॒शूना॑प्नोति॒ य ए॒वं वेद
Sentence: 3
शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणा॒मीत्या॑ह यथाय॒जुरेवै॒तत् ।
Sentence: 4
दे॒वा वै॒ येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न्तत॑भी॒षहा॒ पुन॒राद॑दत॒ को हि तेज॑सा विक्रे॒ष्यत॒ इति
Sentence: 5
येन॒ हिर॑ण्येन ।।
Verse: 4
Sentence: 1
सोमं॑ क्रीणी॒यात्तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वात्मन्ध॑त्ते ।
Sentence: 2
अ॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॒ इत्या॑ह
Sentence: 3
ज्योति॑रे॒व यज॑माने दधाति
Sentence: 4
तम॑सा॒ सोम॑विक्र॒यिण॑मर्पयति
Sentence: 5
यदनु॑पग्रथ्य ह॒न्याद्द॑न्द॒शूका॒स्तां समां॑ स॒र्पाः स्यु॑स् ।
Sentence: 6
इ॒दम॒हं स॒र्पाणां॑ दन्द॒शूका॑नां ग्री॒वा उप॑ ग्रथ्ना॒मीत्या॒हाद॑न्दशूका॒स्तां समां॑ स॒र्पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणं॑ विध्यति
Sentence: 7
स्वान॑ ।।
Verse: 5
Sentence: 1
भ्राजेत्या॑है॒ते वा अ॒मुष्मिँ॑ लो॒के सोम॑मरक्ष॒न्तेभ्यो ऽधि॒ सोम॒माह॑रन्
Sentence: 2
यदे॒तेभ्यः॑ सोम॒क्रय॑णा॒न्नानु॑दि॒शेदक्री॑तो ऽस्य॒ सोमः॑ स्या॒न्नास्यै॒ते॒ ऽमुष्मिँ॑ लो॒के सोमं॑ रक्षेयुस् ।
Sentence: 3
यदे॒तेभ्यः॑ सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तो॑ ऽस्य॒ सोमो॑ भवत्ये॒ते॑ ऽस्या॒मुष्मिँ॑ लो॒के सोमं॑ रक्षन्ति ।।
Paragraph: 11
Verse: 1
Sentence: 1
वा॑रु॒णो वै॑ क्री॒तः सोम॒ उप॑नद्धस् ।
Sentence: 2
मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह
Sentence: 3
शान्त्यै॑ ।
Sentence: 4
इन्द्र॑यो॒रुमा वि॑श॒ दक्षि॑ण॒मित्या॑ह
Sentence: 5
दे॒वा वै॒ यं सोम॒मक्री॑ण॒न्तमिन्द्र॑योरौ॒ दक्षि॑ण॒ आसा॑दयन् ।
Sentence: 6
ए॒ष खलु॒ वा ए॒तर्हीन्द्रो॒ यो यज॑ते
Sentence: 7
तस्मा॑दे॒वमह॑ ।
Sentence: 8
उदायु॑षा स्वा॒युषेत्या॑ह
Sentence: 9
दे॒वता॑ ए॒वान्वा॒रभ्योत् ।।
Verse: 2
Sentence: 1
ति॑ष्ठति ।
Sentence: 2
उ॒र्व॒न्तरि॑क्ष॒मन्वि॒हीत्या॑ह ।
Sentence: 3
अ॑न्तरिक्षदेव॒त्यो॒ ह्ये॒तर्हि॒ सोम॑स् ।
Sentence: 4
अदि॑त्याः॒ सदो॒ ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह
Sentence: 5
यथाय॒जुरेवैतत् ।
Sentence: 6
वि वा ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒णं सन्त॑म्मै॒त्रं क॒रोति
Sentence: 7
वारु॒ण्यर्चा सा॑दयति॒स्वयैवैनं दे॒वत॑या॒ सम॑र्धयति
Sentence: 8
वास॑सा प॒र्यान॑ह्यति
Sentence: 9
सर्वदेव॒त्यं वै॒ वासः
Sentence: 10
सर्वा॑भिरे॒व ।।
Verse: 3
Sentence: 1
ए॑नं दे॒वता॑भिः॒ सम॑र्धयति ।
Sentence: 2
अथो॒ रक्ष॑सा॒मप॑हत्यै
Sentence: 3
वने॑षु॒ व्य॒न्तरि॑क्षं तता॒नेत्या॑ह
Sentence: 4
वने॑षु॒ हि व्य॒न्तरि॑क्षं त॒तान्
Sentence: 5
वाज॒मर्व॒त्स्वित्या॑ह
Sentence: 6
वाजं॒ ह्यर्व॑त्सु
Sentence: 7
पयो॑ अघ्नि॒यास्वित्या॑ह
Sentence: 8
पयो॒ ह्य॑घ्नि॒यासु
Sentence: 9
हृ॒त्सु क्रतु॒मित्या॑ह
Sentence: 10
हृ॒त्सु हि क्रतु॑म् ।
Sentence: 11
वरु॑णो वि॒क्ष्व॒ग्निमित्या॑ह
Sentence: 12
वरु॑णो॒ हि वि॒क्ष्व॒ग्निम् ।
Sentence: 13
दि॒वि सूर्य॑म् ।।
Verse: 4
Sentence: 1
इत्या॑ह
Sentence: 2
दि॒वि हि सूर्य॑म् ।
Sentence: 3
सोम॒मद्रा॒वित्या॑ह
Sentence: 4
ग्रावा॑णो॒ वा अद्र॑यस्
Sentence: 5
तेषु॒ वा ए॒ष सोमं॑ दधाति॒ यो यज॑ते
Sentence: 6
तस्मा॑दे॒वमा॑ह ।
Sentence: 7
उदु॒ त्यं जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नम्प्र॒त्यान॑ह्यति
Sentence: 8
रक्ष॑सा॒मप॑हत्यै ।
Sentence: 9
उस्रा॒वेतं॑ धूर्षाहा॒वित्या॑ह
Sentence: 10
यथाय॒जुरेवै॒तत्
Sentence: 11
प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह
Sentence: 12
भू॒तानां॒ हि ।।
Verse: 5
Sentence: 1
ए॒ष पति॑स् ।
Sentence: 2
विश्वा॑न्य॒भि धामा॒नीत्या॑ह
Sentence: 3
विश्वा॑नि॒ ह्ये॒षो ऽभि धामा॑नि प्र॒च्यव॑ते
Sentence: 4
मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह
Sentence: 5
यदे॒वादः सोमं॑ आह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः प॒र्यमु॑ष्णा॒त्तस्मा॑दे॒वमा॑ह ।
Sentence: 6
अप॑रिमोषाय
Sentence: 7
यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह
Sentence: 8
यज॑मानस्यैवै॒ष य॒ज्ञस्या॑न्वार॒म्भस् ।
Sentence: 9
अन॑वछित्त्यै
Sentence: 10
वरु॑णो॒ वा ए॒ष यज॑मानमभ्ऐति॒ यत् ।।
Verse: 6
Sentence: 1
क्री॒तः सोम॒ उप॑नद्धस् ।
Sentence: 2
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॒सित्या॑ह
Sentence: 3
शान्त्यै॑ ।
Sentence: 4
आ सोमं॑ वहन्ति ।
Sentence: 5
अ॒ग्निना॒ प्रति॑ तिष्ठते
Sentence: 6
तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतः
Sentence: 7
पु॒रा खलु॒ वावै॒ष मेधा॑या॒त्मान॑मा॒रभ्य॑ चरति॒ यो दी॑क्षि॒तस् ।
Sentence: 8
यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य स^ सस्
Sentence: 9
तस्मा॒त्तस्य॒ नाश्य॑म्
Sentence: 10
पुरुषनि॒ष्क्रय॑ण इव॒ हि ।
Sentence: 11
अथो॒ खल्वा॑हुस् ।
Sentence: 12
अ॒ग्नीषोमा॑भ्यां॒ वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति
Sentence: 13
यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑ते॒ वार्त्र॑घ्न ए॒वास्य स^ सस्
Sentence: 14
तस्मा॑द्वा॒श्य॑म् ।
Sentence: 15
वा॑रु॒ण्यर्चा परि॑ चरति
Sentence: 16
स्वयैवैनं दे॒वत॑या॒ परि॑ चरति ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.