TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 37
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: 1
यदुभौ वि॒मुच्या॑ति॒थ्यं गृ॑ह्णी॒याद्य॒ज्ञं वि छि॑न्द्यात् ।
Sentence: 2
यदु॒भाववि॑मुच्य॒ यथाना॑गतायाति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तत् ।
Sentence: 3
विमु॑क्तो॒ ऽन्यो॑ ऽन॒ड्वान्भव॒त्यवि॑मुक्तो॒ ऽन्यो ऽथा॑ति॒थ्यं गृ॑ह्णाति य॒ज्ञस्य॒ संत॑त्य
Sentence: 4
पत्न्य॒न्वार॑भते
Sentence: 5
पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मतं॒ निर्व॑पति
Sentence: 6
यद्वै॒ पत्नी॑ य॒ज्ञस्य॑ करोति मिथु॒नं तत् ।
Sentence: 7
अथो॒ पत्नि॑या ए॒व ।।
Verse: 2
Sentence: 1
ए॒ष य॒ज्ञस्या॑न्वार॒म्भो ऽन॑वछित्त्यै
Sentence: 2
याव॑द्भिर्वै॒ राजा॑नुचरैरा॒गछ॑ति॒ सर्वे॑भ्यो वै॒ तेभ्य॑ आति॒थ्यं क्रि॑यते॒ छन्दां॑सि॒ खलु वै॒ सोम॑स्य॒ राज्ञो॑ ऽनुच॒राणि॑ ।
Sentence: 3
अ॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या एवै॒तेन॑ करोति
Sentence: 4
सोम॑स्याति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ एवै॒तेन॑ करोति ।
Sentence: 5
अति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्यै ।।
Verse: 3
Sentence: 1
एवै॒तेन॑ करोति ।
Sentence: 2
अ॒ग्नये॑ त्वा रायस्पोष॒दाव्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ एवै॒तेन॑ करोति
Sentence: 3
श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या एवै॒तेन॑ करोति
Sentence: 4
पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा॑क्षरा प॒ङ्क्तिः पा॑ङ्क्तो य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे
Sentence: 5
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 6
कस्मा॑त्स॒त्याद्गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति
Sentence: 7
यदे॒वादः सोम॒मा ।।
Verse: 4
Sentence: 1
अह॑र॒त्तस्मा॑द्गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ता॑च्चो॒परि॑ष्टाच्च
Sentence: 2
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑ति॒थ्यं नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मा॑न्नव॒धा शिरो॒ विष्यू॑तम् ।
Sentence: 3
नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑ता॒स्तेज॑स्त्रज॑ ए॒व य॒ज्ञस्य॑ शी॒र्षन्द॑धाति
Sentence: 4
नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॑ प्रा॒णेन॒ सम्मि॑ता॒स्त्र्वृद्वै॑ ।।
Verse: 5
Sentence: 1
प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वं य॒ज्ञस्य॑ शी॒र्षन्द॑धाति
Sentence: 2
प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ यद॑श्ववा॒ला ऐ॑क्ष॒वी ति॒रश्ची॒ यदाश्व॑वालः प्रस्त॒रो भव॑त्ऐक्ष॒वी ति॒रश्ची॑ प्र॒जाप॑तेरे॒व तच्चक्षुः॒ सम्भ॑रति
Sentence: 3
दे॒वा वै॒ या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्ते दे॒वाः का॑र्ष्म॒र्य॑मपश्यन्कर्म॒ण्यो वै
Sentence: 4
कर्मै॑नेन कुर्वी॒तेति॒ ते का॑र्ष्मर्य॒मया॑न्परि॒धीन् ।।
Verse: 6
Sentence: 1
अ॑कुर्वत तैर्वै॒ ते रक्षां॒स्यपा॑घ्नत
Sentence: 2
यत्का॑र्ष्मर्य॒मयाः॑ परि॒धयो॒ भव॑न्ति॒ रक्ष॑सा॒मप॑हत्यै
Sentence: 3
सं स्प॑र्शयति॒ रक्ष॑सा॒मन॑न्ववचाराय
Sentence: 4
न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॒वोद्यन्पु॒रस्ता॒द्रक्षां॑स्यप॒हन्ति॑ ।
Sentence: 5
ऊ॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षां॒स्यप॑हन्ति
Sentence: 6
यजु॑षा॒न्यां तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय
Sentence: 7
द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै
Sentence: 8
ब्रह्मवा॒दिनो॑ वदन्ति ।।
Verse: 7
Sentence: 1
अ॒ग्निश्च॒ वा एतौ॒ सोम॑श्च क॒था सोमा॑याति॒थ्यं क्रि॒यते॒ नाग्नय॒ इति
Sentence: 2
यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं क्रि॑यते ।
Sentence: 3
अथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निम्मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ।।
Paragraph: 2
Verse: 1
Sentence: 1
दे॑वासु॒राः संय॑त्ता आसन्
Sentence: 2
ते दे॒वा मि॒थो विप्रि॑या आसन्
Sentence: 3
ते॒ ऽन्यो॒ऽन्यस्मै ज्यैष्ठ्या॒याति॑ष्ठमानाः पञ्च॒धा व्य॑क्रामन्न॒ग्निर्वसु॑भिः॒ सोमो॑ रुद्रै॒रिन्द्रो॑ म॒रुद्भि॒र्वरु॑ण आदित्यै॒र्बृह॒स्पति॒र्विश्वै॑र्देवैस्
Sentence: 4
ते॑ ऽमन्यन्त ।
Sentence: 5
असु॑रेभ्यो॒ वा इ॒दम्भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो विप्रि॑याः॒ स्मो या न॑ इ॒माः प्रि॒यास॒स्ताः स॒मव॑द्यामहै॒ ताभ्यः॒ स निरृ॑छा॒द्यः ।।
Verse: 2
Sentence: 1
नः॑ प्रथ॒मो॒ ऽन्यो॒ऽन्यस्मै॒ द्रुह्या॒दिति
Sentence: 2
तस्मा॒द्यः सता॑नूनप्त्रिणाम्प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्छ॑ति
Sentence: 3
यत्ता॑नून॒प्त्रं स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै
Sentence: 4
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति
Sentence: 5
पञ्च॒ कृत्वो ऽव॑ द्यति
Sentence: 6
पञ्च॒धा हि ते तत्स॑म॒वाद्य॑न्त ।
Sentence: 7
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः
Sentence: 8
पाङ्क्तो॑ य॒ज्ञस् ।
Sentence: 9
य॒ज्ञमे॒वाव॑ रुन्द्धे ।
Sentence: 10
आप॑तये त्वा गृह्णा॒मीत्या॑ह
Sentence: 11
प्रा॒णो वै॑ ।।
Verse: 3
Sentence: 1
आप॑तिः
Sentence: 2
प्रा॒णमे॒व प्री॑णाति
Sentence: 3
परि॑पतय॒ इत्या॑ह
Sentence: 4
मनो वै॒ परि॑पतिस् ।
Sentence: 5
मन॑ ए॒व प्री॑णाति
Sentence: 6
तनू॒नप्त्र॒ इत्या॑ह
Sentence: 7
त॒नुवो॒ हि ते ताः स॑म॒वाद्य॑न्त
Sentence: 8
शाक्व॒रायेत्या॑ह
Sentence: 9
शक्त्यै॒ हि ते ताः स॑म॒वाद्य॑न्त
Sentence: 10
शक्म॒न्नोजि॑ष्ठा॒येत्या॑ह ।
Sentence: 11
ओजि॑ष्ठं॒ हि ते तदा॒त्मनः॑ सम॒वाद्य॑न्त ।
Sentence: 12
अना॑धृष्टमस्य अनाधृ॒ष्यमित्या॑ह ।
Sentence: 13
अना॑धृष्टं॒ ह्ये॒तद॑नाधृ॒ष्यम् ।
Sentence: 14
दे॒वाना॒मोजः॑ ।।
Verse: 4
Sentence: 1
इत्या॑ह
Sentence: 2
दे॒वानां॒ ह्ये॒तदोज॑स् ।
Sentence: 3
अ॑भिशस्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑ह ।
Sentence: 4
अ॑भिशस्ति॒पा ह्ये॒तद॑नभिशस्ते॒न्यम्
Sentence: 5
अनु॑ मे दी॒क्षां दी॒क्षाप॑तिर्मन्यता॒मित्या॑ह
Sentence: 6
यथाय॒जुरेवै॒तत् ।
Sentence: 7
घृ॒तं वै॑ दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन् ।
Sentence: 8
अ॑न्ति॒कमि॑व॒ खलु॒ वा अ॑स्यै॒तच्च॑रन्ति॒ यत्ता॑नून॒प्त्रेण॑ प्र॒चर॑न्ति ।
Sentence: 9
अं॒शुरं॑श्स्ते देव सो॒मा प्या॑यता॒मित्या॑ह
Sentence: 10
यत् ।।
Verse: 5
Sentence: 1
ए॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेना प्या॑ययति ।
Sentence: 2
आ तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑ह ।
Sentence: 3
उ॒भावे॒वेन्द्रं॑ च॒ सोमं॒ चा प्या॑ययति ।
Sentence: 4
आ प्या॑यय॒ सखी॑न्त्स॒न्या मे॒धयेत्या॑ह ।
Sentence: 5
ऋ॒त्विजो॒ वा अ॑स्य॒ सखा॑यस्
Sentence: 6
ताने॒वा प्या॑ययति
Sentence: 7
स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय ।।
Verse: 6
Sentence: 1
इत्या॑ह ।
Sentence: 2
आ॒शिषं॑ एवै॒तामा शा॑स्ते
Sentence: 3
प्र वा ए॒ते ऽस्माल्लो॒काच्च्य॑वन्ते॒ ये सोम॑माप्या॒यय॑न्ति ।
Sentence: 4
अ॑न्तरिक्षदेव॒त्यो॒ हि सोम॒ आप्या॑यितस् ।
Sentence: 5
एष्ता॒ रायः॒ प्रेषे भगा॒येत्या॑ह
Sentence: 6
द्यावा॑पृथि॒वीभ्या॑मे॒व न॑म॒स्कृत्या॑स्मिँ लो॒के प्रति॑ तिष्ठन्ति
Sentence: 7
देवासु॒राः संय॑त्ता आसन्
Sentence: 8
ते दे॒वा बिभ्य॑तो॒ ऽग्निम्प्रावि॑शन्
Sentence: 9
तस्मा॑दाहुस् ।
Sentence: 10
अ॒ग्निः सर्वा॑ दे॒वता॒ इति
Sentence: 11
ते ।।
Verse: 7
Sentence: 1
अ॒ग्निमे॒व वरू॑थं कृ॒त्वासु॑रान॒भ्य॑भवन् ।
Sentence: 2
अ॒ग्निमि॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ ऽवान्तरदी॒क्षामुपैति
Sentence: 3
भ्रातृ॑व्याभिभूत्यै
Sentence: 4
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
Sentence: 5
आ॒त्मान॑मे॒व दी॒क्षया॑ पाति प्र॒जाम॑वान्तरदी॒क्षया
Sentence: 6
संत॒राम्मेख॑लां स॒माय॑छते
Sentence: 7
प्र॒जा ह्या॒त्मनो ऽन्त॑रतरा
Sentence: 8
त॒प्तव्र॑तो भवति
Sentence: 9
मद॑न्तीभिर्मार्जयते
Sentence: 10
निर्ह्य॑ग्निः शी॒तेन॒ वाय॑ति
Sentence: 11
समि॑द्ध्यै
Sentence: 12
या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह
Sentence: 13
स्वयैवैनद्दे॒वत॑या व्रतयति
Sentence: 14
सयोनि॒त्वाय॒ शान्त्यै॑ ।।
Paragraph: 3
Verse: 1
Sentence: 1
तेषा॒मसु॑राणां ति॒स्रः पुर॑ आसन्नय॒स्मय्य॑व॒माथ॑ रज॒ताथ॒ हरि॑णी
Sentence: 2
ता दे॒वा जेतुं॒ नाश॑क्नुव॒न्ता उ॑प॒सदै॒वाजि॑गीषन्
Sentence: 3
तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न ।
Sentence: 4
उ॑प॒सदा वै महापु॒रं ज॑य॒न्तीति
Sentence: 5
त इषुं॒ सम॑स्कुर्वता॒ग्निमनी॑कं॒ सोमं॑ श॒ल्यं विष्णुं॒ तेज॑नम् ।
Sentence: 6
ते॑ ऽब्रुवन्
Sentence: 7
क इ॒माम॑सिष्य॒तीति॑ ।।
Verse: 2
Sentence: 1
रु॒द्र इत्य॑ब्रुवन्रु॒द्रो वै॑ क्रू॒रः सो॑ ऽस्य॒त्विति
Sentence: 2
सो॑ ऽब्रवीत् ।
Sentence: 3
वरं॑ वृणा अ॒हमे॒व प॑शू॒नामधि॑पतिरसा॒नीति॒ तस्मा॑द्रु॒द्रः प॑शू॒नामधि॑पतिस्
Sentence: 4
तां रु॒द्रो ऽवा॑सृज॒त्स ति॒स्रः पुरो॑ भित्त्वै॒भ्यो लो॒केभ्यो ऽसु॑रा॒न्प्राणु॑दत
Sentence: 5
यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्तयै
Sentence: 6
नान्यामाहु॑तिम्पु॒रस्ता॑ज्जुहुयात् ।
Sentence: 7
यद॒न्यामाहु॑तिम्पु॒रस्ता॑ज्जुहु॒यात् ।।
Verse: 3
Sentence: 1
अ॒न्यन्मुखं॑ कुर्यात्
Sentence: 2
स्रु॒वेना॑घा॒रमा घा॑रयति य॒ज्ञस्य॒ प्रज्ञत्यै
Sentence: 3
परा॑ङति॒क्रम्य॑ जुहोति
Sentence: 4
परा॑च एवै॒भ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते
Sentence: 5
पुन॑रत्या॒क्रम्यो॑प॒सदं॑ जुहोति
Sentence: 6
प्र॒णुद्यैवै॒भ्यो लो॒केभ्यो
{F
भ्रातृ॒व्याञ्
{W
भ्रात्रि॒व्याञ्
{GOLS
भ्रातृ॒व्याञ्
जि॒त्वा भ्रतृ॑व्यलो॒कम॒भ्यारो॑हति
Sentence: 7
दे॒वा वै॒ याः प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न्प्राणु॑दन्त
Sentence: 8
याः सा॒यं रात्रि॑यै॒ ताभि॑स् ।
Sentence: 9
यत्सा॒यम्प्रा॑तरुप॒सदः॑ ।।
Verse: 4
Sentence: 1
उ॑पस॒द्यन्ते॑ ऽहोरा॒त्राभ्या॑मे॒व तद्यज॑मानो॒ भ्रातृ॒व्यान्प्र णु॑दते
Sentence: 2
याः प्रा॒तर्या॒ज्याः॒ स्युस्ताः सा॒यम्पु॑रोऽनुवा॒क्याः॑ कुर्या॒दया॑तयामत्वाय
Sentence: 3
ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति
Sentence: 4
षट्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒रमे॒व प्री॑णाति
Sentence: 5
चतु॑र्विंशतिः॒ सम् ।।
Verse: 5
Sentence: 1
प॑द्यन्ते
Sentence: 2
चतु॑र्विंशतिरर्धमा॒सा अ॑र्धमा॒साने॒व प्री॑णाति ।
Sentence: 3
आरा॑ग्रामवान्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑त ।
Sentence: 4
अ॒स्मिन्मे लो॒के ऽर्धु॑कं स्या॒दित्येक॒मग्रे ऽथे॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒षा वा आरा॑ग्रावास्मै॑ लो॒के ऽर्धु॑कम्भवति
Sentence: 5
प॒रोव॑रीयसीमवान्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑त ।
Sentence: 6
अ॒मुष्मि॒न्मे लो॒के ऽर्धु॑कं स्या॒दिति॑ च॒तुरो ऽग्रे ऽथे॒ त्रीनथ॒ द्वावथै॑कमे॒षा वै॑ प॒रोव॑रीयस्यवानतरदी॒क्षामुष्मि॑न्ने॒वास्मै॑ लो॒के ऽर्धु॑कम्भवति ।।
Paragraph: 4
Verse: 1
Sentence: 1
सु॑व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति
Sentence: 2
तेषां॒ य उ॒न्नय॑ते॒ हीय॑त ए॒व स^ सस्
Sentence: 3
नोद॑ने॒षीति॒ सून्नी॑यमिव
Sentence: 4
यो वै॑ स्वा॒र्थेतां॑ य॒तां श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति
Sentence: 5
तस्मा॑त्स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत
Sentence: 6
द॒ध्नोन्न॑येत ।
Sentence: 7
ए॒तद्वै॑ पशू॒नां रू॒पम् ।
Sentence: 8
रू॒पेणै॒व प॒शूनव॑ रुन्द्धे ।।
Verse: 2
Sentence: 1
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पं कृ॒त्वा
Sentence: 2
स पृ॑थि॒वीम्प्रावि॑शत्
Sentence: 3
तं दे॒वा हस्ता॑न्त्सं॒रभ्यै॑छन्
Sentence: 4
तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्रामत्
Sentence: 5
सो॑ ऽब्रवीत्
Sentence: 6
को मा॒यमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दिति॑ ।
Sentence: 7
अ॒हं दु॒र्गे हन्तेत्यथ॒ कस्त्वमिति॑ ।
Sentence: 8
अ॒हं दु॒र्गादाह॒र्तेति
Sentence: 9
सो॑ ऽब्रवीत् ।
Sentence: 10
दु॒र्गे वै॒ हन्ता॑वोचथा वरा॒हो॒ ऽयं वा॑ममो॒षः ।।
Verse: 3
Sentence: 1
स॑प्ता॒नां गि॑री॒णाम्प॒रस्ता॑द्वि॒त्तं वेद्य॒मसु॑राणाम्बिभर्ति॒ तं ज॑हि॒ यदि॑ दु॒र्गे हन्तासीति
Sentence: 2
स द॑र्भपुञ्जी॒लमु॒द्वृह्य॑ स॒प्तगि॒रीन्भि॒त्त्वा तम॑हन् ।
Sentence: 3
सो॑ ऽब्रवीत् ।
Sentence: 4
दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा ह॒रेति
Sentence: 5
तमे॑भ्यो य॒ज्ञ ए॒व य॒ज्ञमाह॑रत् ।
Sentence: 6
यत्तद्वि॒त्तं वेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेकं॒ वेद्यै॑ वेदि॒त्वम्
Sentence: 7
असु॑राणाम् ।।
Verse: 4
Sentence: 1
वा इ॒यमग्र॑ आसीत् ।
Sentence: 2
याव॒दासी॑नः परा॒पश्य॑ति॒ ताव॑द्दे॒वाना॑म् ।
Sentence: 3
ते दे॒वा अ॑ब्रुवन् ।
Sentence: 4
अस्त्वे॒व नो॑ ऽस्या॒मपीति
Sentence: 5
किय॑द्वो दास्याम॒ इति
Sentence: 6
याव॑दि॒यं स॑लावृ॒की त्रिः प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति
Sentence: 7
स इन्द्रः॑ सलावृ॒की रू॒पं कृ॒त्वेमां त्रिः स॒र्वतः॒ पर्य॑क्रामत्
Sentence: 8
तदि॒माम॑विन्दन्त
Sentence: 9
यदि॒मामवि॑न्दन्त॒ तद्वेद्यै॑ वेदि॒त्वम् ।।
Verse: 5
Sentence: 1
सा वा इ॒यं सर्वै॒व वेदि॑स् ।
Sentence: 2
इय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते
Sentence: 3
त्रिं॒शत्प॒दानि॑ प॒श्चात्ति॒रश्ची॑ भवति॒ षट्त्रिं॑श॒त्प्राची॒ चतु॑र्विंशतिः पु॒रस्ता॑त्त
Sentence: 4
दश॑दश॒ सम्प॑द्यन्ते
Sentence: 5
दशा॑क्षरा वि॒राद्^वि॒राज्
Sentence: 6
अन्नं वि॒राद्^वि॒राज्
Sentence: 7
वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे ।
Sentence: 8
उद्ध॑न्ति
Sentence: 9
यदे॒वास्या॑ अमे॒ध्यं तदप॑ हन्ति ।
Sentence: 10
उद्ध॑न्ति
Sentence: 11
तस्मा॒दोष॑धयः॒ परा॑ भवन्ति
Sentence: 12
ब॒र्हि स्तृ॑णाति
Sentence: 13
तस्मा॒दोष॑धयः॒ पुन॒रा भ॑वन्ति ।
Sentence: 14
उत्त॑रम्ब॒र्हिष॑ उत्तरब॒र्हि स्तृ॑णाति
Sentence: 15
प्र॒जा वै॑ ब॒र्हिर्यज॑मान उत्तरब॒र्हिस् ।
Sentence: 16
यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति
Sentence: 17
तस्मा॒द्यज॑मा॒नो ऽय॑जमाना॒दुत्त॑रः ।।
Paragraph: 5
Verse: 1
Sentence: 1
यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै॒ स लि॑शते
Sentence: 2
यद्द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस्ति॒स्रो॒ ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत
Sentence: 3
ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते
Sentence: 4
व॒त्सस्यै॑क॒ स्तनो॑ भा॒गी हि सो ऽथै॑कं॒ स्तनं॑ व्र॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒तद्वै॑ ।।
Verse: 2
Sentence: 1
क्षु॒रप॑वि॒ नाम॑ व्र॒तं येन॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति
Sentence: 2
च॒तुरो ऽग्रे॒ स्तना॑न्व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथै॑कमे॒तद्वै॑ सुजघ॒नं नाम॑ व्र॒तं त॑प॒स्यं॑ सुव॒र्ग्य॒मथो प्रै॒व जा॑यते प्र॒जया॑ प॒शुभि॑स् ।
Sentence: 3
य॑वा॒गू रा॑ज॒न्य॑स्य व्र॒तं क्रू॒रेव वै यवा॒गूः क्रू॒र इ॑व ।।
Verse: 3
Sentence: 1
रा॑ज॒न्यो॒ वज्र॑स्य रू॒पं समृ॑द्ध्यै ।
Sentence: 2
आ॒मिक्षा वैश्यस्य पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै
Sentence: 3
पयो॑ ब्राह्म॒णस्य॒ तेजो वै ब्राह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन्ध॑त्ते ।
Sentence: 4
अथो॒ पय॑सा वै॒ गर्भा॑ वर्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद्दी॑क्षि॒तो यद॑स्य॒ पयो॑ व्र॒तम्भव॑त्॒व तद्व॑र्धयति
Sentence: 5
त्रिव्र॑तो वै॒ मनु॑रासी॒द्द्विव्र॑ता॒ असु॑रा॒ एक॑व्रताः ।।
Verse: 4
Sentence: 1
दे॒वास् ।
Sentence: 2
प्रा॒तर्म॒ध्यंदि॑ने सा॒यं तन्मनो॑र्व्र॒तमा॑सीत्पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै
Sentence: 3
प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒ध्यं क्षु॒धो रू॒पं तत॑स्ते॒ परा॑भवन्
Sentence: 4
म॒ध्यंदि॑ने मध्यरा॒त्रे दे॒वानां॒ तत॒स्ते॑ ऽभवन्त्सुव॒र्गं लो॒कमा॑यन्
Sentence: 5
यद॑स्य म॒ध्यंदि॑ने मध्यरा॒त्रे व्र॒तम्भव॑ति मध्य॒तो वा अन्ने॑न भुञ्जते मध्य॒त ए॒व तदूर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै
Sentence: 6
भव॑त्या॒त्मना॑ ।।
Verse: 5
Sentence: 1
परा॑स्य॒ भ्रातृ॑व्यो भवति
Sentence: 2
गर्भो॒ वा ए॒ष यद्दी॑क्षि॒तो योनि॑र्दीक्षितविमि॒तं यद्दी॑क्षि॒तो दी॑क्षितविमि॒तात्प्र॒वसे॒था॒ योने॒र्गर्भ॒ स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थाय॑ ।
Sentence: 3
ए॒ष वै॑ व्या॒घ्रः कु॑लगो॒पो यद॒ग्निस्तस्मा॒द्यद्दी॑क्षि॒तः प्र॒वसे॒त्स ए॑नमीश्व॒रो॑ ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै
Sentence: 4
दक्षिण॒तः श॑य ए॒तद्वै॒ यज॑मानस्या॒यत॑नं॒ स्व ए॒वायत॑ने शये ।
Sentence: 5
अ॒ग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञम॑भ्या॒वृत्य॑ शये ।।
Paragraph: 6
Verse: 1
Sentence: 1
पु॒रोह॑विषि देव॒यज॑ने याजये॒द्यं का॒मये॑त ।
Sentence: 2
उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद॒भि सु॑व॒र्गं लो॒कं ज॑ये॒दिति॑ ।
Sentence: 3
ए॒तद्वै॑ पु॒रोह॑विर्देव॒यज॑नं॒ यस्य॒ होता॑ प्रातरनुवा॒कम॑नुब्रु॒वन्न॒ग्निम॒प आ॑दि॒त्यम॒भि वि॒पश्य॑ति ।
Sentence: 4
उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गं लो॒कं ज॑यति ।
Sentence: 5
आ॒प्ते दे॑व॒यज॑ने याजये॒द्भ्रातृ॑व्यवन्तम्
Sentence: 6
पन्थां॒ वाधि॑स्पर्शयेत्क॒र्तं वा
Sentence: 7
याव॒न्नान॑से॒ यातवै ।।
Verse: 2
Sentence: 1
न रथा॑यै॒तद्वा आ॒प्तं दे॑व॒यज॑नम्
Sentence: 2
आ॒प्नोत्ये॒व भ्रातृ॑व्यं नैन॒म्भ्रातृ॑व्य आप्नोति ।
Sentence: 3
एको॑न्नते देव॒यज॑ने याजजेत्प॒शुका॑मम्
Sentence: 4
एको॑न्नताद्वै देव॒यज॑ना॒दङ्गि॑रसः प॒शून॑सृजन्त ।
Sentence: 5
अ॑न्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒तं स्या॑त् ।
Sentence: 6
ए॒तद्वा एको॑न्नतं देव॒यज॑नम्
Sentence: 7
पशु॒माने॒व भ॑वति
Sentence: 8
त्र्यु॑न्नते देव॒यज॑ने याजयेत्सुव॒र्गका॑मम् ।
Sentence: 9
त्र्यु॑न्नताद्वै देव॒यज॑ना॒दङ्गि॑रसः सुव॒र्गं लो॒कमा॑यन् ।
Sentence: 10
अ॑न्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च ।।
Verse: 3
Sentence: 1
उ॑न्न॒तं स्या॑दन्त॒रा ह॑वि॒र्धानं॑ च॒ सद॑श्चान्त॒रा सद॑श्च॒ गार्ह॑पत्यं च ।
Sentence: 2
ए॒तद्वै॒ त्र्यु॑न्नतं देव॒यज॑नम् ।
Sentence: 3
सु॑व॒र्गमे॒व लो॒कमे॑ति
Sentence: 4
प्रति॑ष्ठिते देव॒यज॑ने याजयेत्प्रति॒ष्ठाका॑मम्
Sentence: 5
ए॒तद्वै॒ प्रति॑ष्ठितं देव॒यज॑नं॒ यत्स॒र्वतः॑ स॒मम्
Sentence: 6
प्रत्ये॒व ति॑ष्ठति
Sentence: 7
यत्रान्याअन्या॒ ओष॑धयो॒ व्यति॑षक्ताः॒ स्युस्तद्या॑जयेत्प॒शुका॑मम्
Sentence: 8
ए॒तद्वै॑ पशू॒नां रू॒पम् ।
Sentence: 9
रू॒पेणै॒वास्मै॑ प॒शून् ।।
Verse: 4
Sentence: 1
अव॑ रुन्द्धे
Sentence: 2
पशु॒माने॒व भ॑वति
Sentence: 3
निरृ॑तिगृहीते देव॒यज॑ने याजये॒द्यं का॒मये॑त
Sentence: 4
निरृ॑त्यास्य य॒ज्ञं ग्रा॑हयेय॒मिति॑ ।
Sentence: 5
ए॒तद्वै॒ निरृ॑तिगृहीतं देव॒यज॑नं॒ यत्स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षम् ।
Sentence: 6
निरृ॑त्यै॒वास्य॑ य॒ज्ञं ग्रा॑हयति
Sentence: 7
व्यावृ॑त्ते देव॒यज॑ने याजयेद्व्या॒वृत्का॑मं॒ यम्पात्रे॑ वा॒ तल्पे॑ वा॒ मीमां॑सेरन्
Sentence: 8
प्रा॒चीन॒माह॑व॒नीया॑त्प्रव॒णं स्या॑त्प्रती॒चीनं॒ गार्ह॑पत्यादे॒तद्वै॒ व्यावृ॑त्तं देव॒यम् ।
Sentence: 9
वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते
Sentence: 10
नैन॒म्पात्रे॒ न तल्पे॑ मीमांसन्ते
Sentence: 11
का॒र्ये॑ देव॒यज॑ने याजये॒द्भूति॑कामम् ।
Sentence: 12
का॒र्यो वै॒ पुरु॑षस् ।
Sentence: 13
भव॑त्ये॒व ।।
Paragraph: 7
Verse: 1
Sentence: 1
तेभ्य॑ उत्तरवे॒दिः सिं॒ही रू॒पं कृ॒त्वोभया॑नन्त॒राप॒क्रम्या॑तिष्ठत्
Sentence: 2
ते दे॒वा अ॑मन्यन्त
Sentence: 3
यन्त॒रान्वा इ॒यमु॑पाव॒र्त्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति
Sentence: 4
तामुपा॑मन्त्रयन्त
Sentence: 5
साब्र॑वीद्
Sentence: 6
वरं॑ वृणै॒ सर्वा॒न्मया॒ कामा॒न्व्य॑श्नवथ॒ पूर्वां॒ तु मा॒ग्नेराहु॑तिरश्नवता॒ इति
Sentence: 7
तस्मा॑दुत्तरवे॒दिम्पूर्वा॑म॒ग्नेर्व्याघा॑रयन्ति
Sentence: 8
वारे॑वृतं॒ ह्य॑स्यै
Sentence: 9
शम्य॑या॒ परि॑ मिमीते ।।
Verse: 2
Sentence: 1
मात्रै॒वास्यै॒ साथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्द्धे
Sentence: 2
वि॒त्ताय॑नी मे॒ ऽसीत्या॑ह
Sentence: 3
वि॒त्ता ह्ये॑ना॒नाव॑त्
Sentence: 4
ति॒क्ताय॑नी मे॒ ऽसीत्या॑ह
Sentence: 5
ति॒क्तान्ह्ये॑ना॒नाव॑त्
Sentence: 6
अव॑तान्मा नाथि॒तमित्या॑ह
Sentence: 7
नाथि॒तान्ह्ये॑ना॒नाव॑द्
Sentence: 8
अव॑तान्मा व्यथि॒तमित्या॑ह
Sentence: 9
व्यथि॒तान्ह्ये॑ना॒नाव॑द्
Sentence: 10
वि॒देर॒ग्निर्नभो॒ नाम॑ ।।
Verse: 3
Sentence: 1
अग्ने॑ अङ्गिर॒ इति॒ त्रिर्ह॑रति
Sentence: 2
य एवै॒षु लो॒केष्व॒ग्नय॑स्
Sentence: 3
ताने॒वाव॑ रुन्द्धे तू॒ष्णीं च॑तु॒र्थं ह॑रत्य्
Sentence: 4
अनि॑रुक्तमे॒वाव॑ रुन्द्धे
Sentence: 5
सिं॒हीर॑सि महि॒षीर॒सीत्या॑ह
Sentence: 6
सिं॒हीर्ह्ये॒षा रू॒पं कृ॒त्वोभया॑नन्त॒राप॒क्रम्याति॑ष्ठद्
Sentence: 7
उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह
Sentence: 8
यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति
Sentence: 9
ध्रु॒वा ।।
Verse: 4
Sentence: 1
अ॒सीति॒ सं ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्वदे॒वेभ्यः॑ शुम्भ॒स्वेत्यव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्ध्यै॑ ।
Sentence: 2
इ॑न्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त्पा॒त्वित्या॑ह दि॒ग्भ्य एवैना॒म्प्रोक्ष॑ति
Sentence: 3
दे॒वांश्चेदु॑त्तरवे॒दिरु॒पाव॑वर्तीहै॒व वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिः पु॒रस्ता॒दप॑ ।।
Verse: 5
Sentence: 1
अ॑नुदत॒ मनो॑जवाः पि॒तृभि॑र्दक्षिण॒तः प्रचे॑ता रुद्रैः प॒श्चाद्वि॒श्वक॑र्मादित्यैरुत्तर॒त
Sentence: 2
यदे॒वमु॑त्तरवेदिम्प्रो॒क्षति॑ दि॒ग्भ्य ए॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्रणु॑दत
Sentence: 3
इन्द्रो॒ यती॑न्त्सालावृ॒केभ्यः॒ प्राय॑छ॒त्तान्द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑दन्
Sentence: 4
यत्प्रोक्ष॑णीनामु॒च्छिष्ये॑त॒ तद्द॑क्षिण॒त उ॑त्तरवेद्यै॒ नि न॑येद्
Sentence: 5
यदे॒व तत्र॑ क्रू॒रं तत्तेन॑ शमयति
Sentence: 6
यं द्वि॒ष्यात्तं ध्या॑येच्छुचैवैनमर्पयति
Paragraph: 8
Verse: 1
Sentence: 1
सोत्त॑रवे॒दिर॑ब्रवीत्
Sentence: 2
सर्वा॒न्मया॒ कामा॒न्व्य॑श्नव॒थेति
Sentence: 3
ते दे॒वा अ॑कामयन्त ।
Sentence: 4
असु॑रा॒न्भ्रातृ॑व्यान॒भि भ॑वे॒मेति
Sentence: 5
ते ऽजु॑हवुः
Sentence: 6
सिं॒हीर॑सि सपत्नसा॒ही स्वाहेति
Sentence: 7
ते ऽस्रु॑रा॒न्भ्रातृ॑व्यान॒भ्य॑भवन्
Sentence: 8
ते ऽसु॑रा॒न्भ्रातृ॑व्यानभि॒भूया॑कामयन्त
Sentence: 9
प्र॒जां वि॑न्देम॒हीति
Sentence: 10
ते॑ ऽजुहवुः
Sentence: 11
सिं॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहेति
Sentence: 12
ते प्र॒जाम॑विन्दन्त
Sentence: 13
ते प्र॒जां वि॒त्त्वा ।।
Verse: 2
Sentence: 1
अ॑कामयन्त
Sentence: 2
प॒शून्वि॑न्देम॒हीति
Sentence: 3
ते॑ ऽजुहवुः
Sentence: 4
सिं॒हीर॑सि रायस्पोष॒वनिः॒ स्वाहेति
Sentence: 5
ते प॒शून॑विन्दन्त
Sentence: 6
ते प॒शून्वि॒त्त्वाका॑मयन्त
Sentence: 7
प्रति॒ष्ठां वि॑न्देम॒हीति
Sentence: 8
ते॑ ऽजुहवुः
Sentence: 9
सिं॒हीर॑स्यादित्य॒वनिः॒ स्वाहेति
Sentence: 10
त इ॒माम्प्र॑ति॒ष्ठाम॑विन्दन्त
Sentence: 11
त इ॒माम्प्र॑ति॒ष्ठां वि॒त्त्वाका॑मयन्त
Sentence: 12
दे॒वता॑ आ॒शिष॒ उपे॑या॒मेति
Sentence: 13
ते॑ ऽजुहवुः
Sentence: 14
सिं॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते ।।
Verse: 3
Sentence: 1
यज॑मानाय॒ स्वाहेति
Sentence: 2
ते दे॒वता॑ आ॒शिष॒ उपा॑यन्
Sentence: 3
पञ्च॒ कृत्वो॒ व्याघा॑रयति
Sentence: 4
पञ्चा॑क्षरा प॒ङ्क्तिः
Sentence: 5
पाङ्क्तो॑ य॒ज्ञस् ।
Sentence: 6
य॒ज्ञमे॒वाव॑ रुन्द्धे ।
Sentence: 7
अ॒क्ष्ण्या व्याघा॑रयति
Sentence: 8
तस्मा॑दक्ष्ण॒या प॒शवो ऽङ्गा॑नि॒ प्र ह॑रन्ति
Sentence: 9
प्रति॑ष्ठित्यै
Sentence: 10
भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति
Sentence: 11
य ए॒व दे॒वा भू॒तास्तेषां॒ तद्भा॑ग॒धेय॑म् ।
Sentence: 12
ताने॒व तेन॑ प्रीणाति
Sentence: 13
पौतुद्रवान्परि॒धीन्परि॑ दधाति ।
Sentence: 14
ए॒षाम् ।।
Verse: 4
Sentence: 1
लो॒कानां॒ विधृ॑त्यै ।
Sentence: 2
अ॒ग्नेस्त्रयो॒ ज्यायां॑सो॒ भ्रात॑र आसन्
Sentence: 3
ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒ प्रामी॑यान्त
Sentence: 4
सो॒ ऽग्निर॑बिभेत् ।
Sentence: 5
इ॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति
Sentence: 6
स निला॑यत
Sentence: 7
स यां वन॒स्पति॒ष्वव॑स॒त्ताम्पूतु॑द्रौ॒ यामोष॑धीषु॒ तां सु॑गन्धि॒तेज॑ने॒ याम्प॒शुषु॒ ताम्पेत्व॑स्यान्त॒रा शृङ्गे
Sentence: 8
तं दे॒वताः॑ प॒रिष॑ऐछन्
Sentence: 9
तमन्व॑विन्दन्
Sentence: 10
तम॑ब्रुवन् ।।
Verse: 5
Sentence: 1
उप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति
Sentence: 2
सो॑ ऽब्रवीत् ।
Sentence: 3
वरं॑ वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णाम्भाग॒धेय॑मस॒दित
Sentence: 4
तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति
Sentence: 5
सो॑ ऽमन्यत ।
Sentence: 6
अ॑स्थ॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑रः॒ प्रामे॑षता॒स्थानि॑ शातया॒ इति
Sentence: 7
स यानि॑ ।।
Verse: 6
Sentence: 1
अ॒स्थान्यशा॑तयत॒ तत्पूतु॑द्र्वभवत् ।
Sentence: 2
यन्मां॒समुप॑मृतं॒ तद्गुल्गु॑लु॒ यदे॒तान्त्स॑म्भा॒रान्त्स॒म्भर॑त्य॒ग्निमे॒व तत्सम्भ॑रति ।
Sentence: 3
अ॒ग्नेः पुरी॑षम॒सीत्या॑ह ।
Sentence: 4
अ॒ग्नेर्ह्ये॒तत्पुरी॑षं॒ यत्सं॑भा॒रास् ।
Sentence: 5
अथो॒ खल्वा॑हुस् ।
Sentence: 6
ए॒ते वावै॑नं॒ ते भ्रात॑रः॒ परि॑ शेरे॒ यत्पौ॑तुद्रवाः परि॒धय॒ इति॑ ।।
Paragraph: 9
Verse: 1
Sentence: 1
ब॒द्धमव॑ स्यति
Sentence: 2
वरुणपा॒शादेवैने मुञ्चति
Sentence: 3
प्र णे॑नेक्ति॒ मेध्ये॑ एवैने करोति
Sentence: 4
सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति
Sentence: 5
सवि॒तृप्र॑सूत एवैने॒ प्र व॑र्तयति
Sentence: 6
वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदक्षः
Sentence: 7
स यदु॒त्सर्जे॒द्यज॑मानस्य गृ॒हान॒भ्युत्स॑र्जेत्
Sentence: 8
सु॒वाग्दे॑व॒ दुर्यां॒ आ व॒देत्या॑ह
Sentence: 9
गृ॒हा वै॒ दुर्याः
Sentence: 10
शान्त्यै
Sentence: 11
पत्नी॑ ।।
Verse: 2
Sentence: 1
उपा॑नक्ति
Sentence: 2
पत्नी॒ हि सर्व॑स्य मि॒त्रम्
Sentence: 3
मित्र॒त्वाय
Sentence: 4
यद्वै॒ पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तत् ।
Sentence: 5
अथो॒ पत्नि॑या एवै॒ष य॒ज्ञस्या॑न्वार॒म्भोन॑वछित्त्यै
Sentence: 6
वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञं रक्षां॑सि जिघांसन्ति
Sentence: 7
वैष्ण॒वीभ्या॒मृग्भ्यां वर्त्म॑नोर्जुहोति
Sentence: 8
य॒ज्ञो वै॒ विष्णु॑स् ।
Sentence: 9
य॒ज्ञादे॒व रक्षां॒स्यप॑ हन्ति
Sentence: 10
यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो॑ ऽध्व॒र्युः स्या॒द्रक्षां॑सि य॒ज्ञं ह॑न्युः ।।
Verse: 3
Sentence: 1
हिर॑ण्यमु॒पास्य॑ जुहोति ।
Sentence: 2
अ॑ग्नि॒वत्ये॒व जु॑होति
Sentence: 3
नान्धो॑ ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञं रक्षां॑सि घ्नन्ति
Sentence: 4
प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती॒ इत्या॑ह
Sentence: 5
सुव॒र्गमेवै॒ने लो॒कं ग॑मयति ।
Sentence: 6
अत्र॑ रमेथां॒ वर्ष्म॑न्पृथि॒व्या इत्या॑ह
Sentence: 7
वर्ष्म॒ ह्ये॒तत्पृ॑थि॒व्या यद्दे॑व॒यज॑नम् ।
Sentence: 8
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म् ।
Sentence: 9
दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्याः ।।
Verse: 4
Sentence: 1
इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य मे॒थीं नि ह॑न्ति
Sentence: 2
शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषो ऽव॑ रुन्द्धे
Sentence: 3
द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणा॑क्षमछिनत् ।
Sentence: 4
यत्तृ॒तीयं॑ छ॒दिर्ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै
Sentence: 5
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म् ।
Sentence: 6
विष्णो॑ र॒राट॑मसि॒विष्णोः॑ पृ॒ष्ठम॒सीत्या॑ह
Sentence: 7
तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तम् ।
Sentence: 8
विष्णोः॒ स्यूर॑सि॒ विष्णो॑र्ध्रु॒वम॒सीत्या॑ह
Sentence: 9
वैष्ण॒वं हि दे॒वत॑या हवि॒र्धान॑म् ।
Sentence: 10
यम्प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒यात्यत्तं न॑ विस्रं॒सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत
Sentence: 11
तस्मा॒त्स वि॒स्रस्यः॑ ।।
Paragraph: 10
Verse: 1
Sentence: 1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू॑त्यै ।
Sentence: 2
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ।
Sentence: 3
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म्
Sentence: 4
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै
Sentence: 5
वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै
Sentence: 6
काण्डे॑काण्डे वै क्रि॒यमा॑णे य॒ज्ञं रक्षां॑सि जिघांसन्ति
Sentence: 7
परि॑लिखितं॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै ।।
Verse: 2
Sentence: 1
इ॒दम॒हं रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॒ ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह द्वौ॒ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति
Sentence: 2
दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथिव्यै॒ त्वेत्या॑है॒भ्य एवैनं लो॒केभ्यः॑ प्रोक्षति
Sentence: 3
प॒रस्ता॑द॒र्वाची॒म्प्रोक्ष॑ति॒ तस्मा॑त् ।।
Verse: 3
Sentence: 1
प॒रस्ता॑द॒र्वाची॑म्मनु॒ष्या॒ ऊर्ज॒मुप॑ जीवन्ति
Sentence: 2
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पो ऽव॑ नयति॒ शान्त्यै
Sentence: 3
यव॑मती॒रव॑ नय॒त्यूर्ग्वै॒ यव॒ ऊर्गु॑दु॒म्बर॑ ऊर्जै॒वोर्जं॒ सम॑र्धयति
Sentence: 4
यज॑मानेन॒ सम्मितौदुम्बरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑ दधाति
Sentence: 5
पितृ॒णां सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति पितृदेव॒त्य॑म् ।।
Verse: 4
Sentence: 1
ह्ये॒तद्यन्निखा॑तम् ।
Sentence: 2
यद्ब॒र्हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्या॒ निखा॑ता स्याद्ब॒र्हिर॑व॒स्तीर्य॑ मिनोत्य॒सनां मिनो॒त्यथो॑ स्वा॒रुह॑मेवैनां करोति ।
Sentence: 3
उद्दिवं॑ स्तभा॒नान्तरि॑क्षम्पृ॒णेत्या॑है॒षां लो॒कानां॒ विधृ॑त्यै
Sentence: 4
द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म वै मारु॒तो दे॒वानाऔदुम्बरीम्मिनोति॒ तेनै॒व ।।
Verse: 5
Sentence: 1
ए॑नाम्मिनोति
Sentence: 2
ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरेवैतत् ।
Sentence: 3
घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्औ॑दुम्बर्यां जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्ति ।
Sentence: 4
आ॒न्तम॒न्वव॑स्रावयत्या॒न्तमे॒व यज॑मानं॒ तेज॑सानक्ति ।
Sentence: 5
अै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्ऐ॒न्द्रं हि दे॒वत॑या॒ सद॑स् ।
Sentence: 6
वि॑श्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॒षा छा॒या यत्सद॑स् ।
Sentence: 7
नव॑छदि ।।
Verse: 6
Sentence: 1
तेज॑स्कामस्य मिनुयात्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒म्तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॒व भ॑वति ।
Sentence: 2
एका॑दशछदीन्द्रि॒यका॑मस्यैकादशाक्षरा तृ॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॒व भ॑वति
Sentence: 3
पञ्च॑दशछदि॒ भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै
Sentence: 4
स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ ।
Sentence: 5
एक॑विंशतिछदि
{F
प्रति॒ष्ठाका॑मस्यैकविं॒श
{W
प्र॑ति॒ष्ठाक॑मस्यैकविं॒श
{GOLS
प्र॑ति॒ष्ठाक॑मस्यैकविं॒शस्
स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै ।
Sentence: 6
उ॒दरं वै॒ सद॒ ऊर्गु॑दु॒म्बरो॑ मध्य॒त औ॑दुम्बरीम्मिनोति मध्य॒त ए॒व प्र॒जाना॒मूर्जं॑ दधाति॒ तस्मा॑त् ।।
Verse: 7
Sentence: 1
म॑ध्य॒त ऊ॒र्जा भु॑ञ्जते
Sentence: 2
यजमानलो॒के वै॒ दक्षि॑णानि छ॒दींषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नो ऽय॑जमाना॒दुत्त॑रस् ।
Sentence: 3
अ॑न्तर्व॒र्तान्क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यम्प्र॒जा उप॑ जीवन्ति
Sentence: 4
परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरेवै॒तत् ।
Sentence: 5
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रं हि दे॒वत॑या॒ सद॑स् ।
Sentence: 6
यम्प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्रं॒सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत॒ तस्मा॒त्स वि॒स्रस्यः॑ ।।
Paragraph: 11
Verse: 1
Sentence: 1
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म्प्रा॒णा उ॑पर॒वास् ।
Sentence: 2
ह॑वि॒र्धाने॑ खायन्ते
Sentence: 3
तस्मा॑च्छी॒र्षन्प्रा॒णास् ।
Sentence: 4
अ॒धस्ता॑त्खायन्ते
Sentence: 5
तस्मा॑द॒धस्ता॑च्छी॒र्ष्णः प्रा॒णास् ।
Sentence: 6
र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑ना॒मीत्या॑ह
Sentence: 7
वैष्ण॒वा हि दे॒वत॑योपर॒वास् ।
Sentence: 8
असु॑रा वै नि॒र्यन्तो॑ दे॒वाना॑म्प्रा॒णेषु॑ वल॒गान्न्य॑खनन्
Sentence: 9
तान्बा॑हुमा॒त्रे ऽन्व॑विन्दन्
Sentence: 10
तस्मा॑द्बाहुमा॒त्राः खा॑यन्ते ।
Sentence: 11
इ॒दम॒हं तं व॑ल॒गं उद्व॑पामि ।।
Verse: 2
Sentence: 1
यं नः॑ समा॒नो यमस॑मानो निच॒खानेत्या॑ह
Sentence: 2
द्वौ॒ वाव पुरु॑षौ॒ यश्चै॒व स॑मा॒नो यश्चास॑मानस् ।
Sentence: 3
यमे॒वास्मै तौ वल॒गं नि॒खन॑स्त॒स्तमे॒वोद्व॑पति
Sentence: 4
सं तृ॑णत्ति
Sentence: 5
तस्मा॒त्संतृ॑ण्णा अन्तर॒तः प्रा॒णास् ।
Sentence: 6
न सम्भि॑नत्ति
Sentence: 7
तस्मा॒दस॑म्भिन्नाः प्रा॒णास् ।
Sentence: 8
अ॒पो ऽव॑ नयति
Sentence: 9
तस्मा॑दा॒र्द्रा अ॑न्तर॒तः प्रा॒णास् ।
Sentence: 10
यव॑मती॒रव॑ नयति ।।
Verse: 3
Sentence: 1
ऊर्ग्वै॒ यवः
Sentence: 2
प्रा॒णा उ॑पर॒वाः
Sentence: 3
प्रा॒णेष्वे॒वोर्जं॑ दधाति
Sentence: 4
ब॒र्हिरव॑ स्तृणाति
Sentence: 5
तस्मा॑ल्लोम॒शा अ॑न्तर॒तः प्रा॒णास् ।
Sentence: 6
आज्ये॑न॒ व्याघा॑रयति
Sentence: 7
तेजो॒ वा आज्य॑म्
Sentence: 8
प्रा णाउपर॒वाः
Sentence: 9
प्रा॒णेष्वे॒व तेजो॑ दधाति
Sentence: 10
हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे
Sentence: 11
न सं तृ॑णत्ति ।
Sentence: 12
असं॑तृण्णे॒ हि हनू
Sentence: 13
अथो॒ खलु॑ दीर्घसो॒मे सं॒तृद्ये
Sentence: 14
धृत्यै
Sentence: 15
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म् ।।
Verse: 4
Sentence: 1
प्रा॒णा उ॑पर॒वा ह॒नू अ॑धि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑माहव॒नीयो॒ नासि॑कोत्तरवरं॒ सद॑स् ।
Sentence: 2
य॒दा खलु वै जि॒ह्वया॑ द॒त्स्वधि॒ खाद॒त्यथ॒ मुखं॑ गछति
Sentence: 3
य॒दा मुखं॒ गछ॒त्यथो॒दरं॑ गछति
Sentence: 4
तस्मा॑द्धवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑हव॒नीये॑ हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि भक्षयन्ति
Sentence: 5
यो वै॑ वि॒राजो॑ यज्ञमु॒खे दोहं॒ वेद
Sentence: 6
दु॒ह एवैनाम्
Sentence: 7
इ॒यं वै वि॒राट्^वि॒राज्
Sentence: 8
तस्यै॒ त्वक्चर्मोधो॑ ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒त्सा ऋ॒त्विजो॑ दुहन्ति॒ सोमः॒ पय॑स् ।
Sentence: 9
य ए॒वं वेद॑ दु॒ह एवैनाम् ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.