TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 38
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: 1
चात्वा॑ला॒द्धिष्णि॑या॒नुप॑ वपति
Sentence: 2
योनिर्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञस्य॑ सयोनि॒त्वाय
Sentence: 3
दे॒वा वै॑ य॒ज्ञम्परा॑जयन्त
Sentence: 4
तमाग्नी॑ध्रा॒त्पुन॒रपा॑जयन् ।
Sentence: 5
ए॒तद्वै॑ य॒ज्ञस्याप॑राजितं॒ यदाग्नी॑ध्रम् ।
Sentence: 6
यदाग्नी॑ध्रा॒द्धिष्णि॑यान्वि॒हर॑ति॒ यदे॒व य॒ज्ञस्याप॑राजितं॒ तत॑ एवैन॒म्पुन॑स्तनुते
Sentence: 7
परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नं सर्प॑न्ति
Sentence: 8
बहिष्पवमा॒ने स्तु॒ते ।।
Verse: 2
Sentence: 1
आ॑ह ।
Sentence: 2
अग्नी॑द॒ग्नीन्वि ह॑र ब॒र्हि स्तृ॑नाहि पुरो॒डाशां॑ अ॒लं कु॒र्विति
Sentence: 3
य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना य॑न्ति ।
Sentence: 4
अङ्गा॑रै॒र्द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भिस्तृ॒तीय॑म् ।
Sentence: 5
स॑शुक्र॒त्वाय॑ ।
Sentence: 6
अथो॒ सम्भ॑रत्येवैनद् ।
Sentence: 7
धिष्णि॑या॒ वा अ॒मुष्मिँ॑ लो॒के सोम॑मरक्षन्
Sentence: 8
तेभ्यो ऽधि॒ सोम॒माह॑रन्
Sentence: 9
तम॑न्व॒वाय॒न्तम्पर्य॑विशन्
Sentence: 10
य ए॒वं वेद॑ वि॒न्दते॑ ।।
Verse: 3
Sentence: 1
प॑रिवे॒ष्टार॑म् ।
Sentence: 2
ते सो॑मपी॒थेन॒ व्या॑र्ध्यन्त
Sentence: 3
ते दे॒वेषु॑ सोमपी॒थऐ॑छन्त
Sentence: 4
तान्दे॒वा अ॑ब्रुवन्
Sentence: 5
द्वेद्वे॒ नाम॑नी कुरुध्व॒मथ॒ प्र वा॒प्स्यथ॒ न वेति॑ ।
Sentence: 6
अ॒ग्नयो॒ वा अथ॒ धिष्णि॑यास्
Sentence: 7
तस्मा॑द्द्वि॒नामा॑ ब्राह्म॒णो ऽर्धु॑कस्
Sentence: 8
तेषां॒ ये नेदि॑ष्ठम्प॒र्यवि॑श॒न्ते सो॑मपी॒थम्प्राप्नु॑वन्नाहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीय॑स्
Sentence: 9
तस्मा॒त्तेषु॑ जुह्वति ।
Sentence: 10
अ॑ति॒हाय॒ वष॑ट्करोति
Sentence: 11
वि हि ।।
Verse: 4
Sentence: 1
ए॒ते सो॑मपी॒थेनार्ध्य॑न्त
Sentence: 2
दे॒वा वै॒ याः प्राची॑राहुती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्तांस्ताभिः॒ प्राणु॑दन्त
Sentence: 3
याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्तांस्ताभि॒रपा॑नुदन्त
Sentence: 4
प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यङ्ङासी॑नो॒ धिष्णि॑या॒न्व्याघा॑रयति
Sentence: 5
प॒श्चाच्चै॒व पु॒रस्ता॑च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते
Sentence: 6
तस्मा॒त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीचीः॑ ।।
Verse: 5
Sentence: 1
जा॑यन्ते
Sentence: 2
प्रा॒णा वा ए॒ते यद्धिष्णि॑यास् ।
Sentence: 3
यद॑ध्व॒र्युः प्र॒त्यङ्धिष्णि॑यानति॒सर्पे॑त्प्रा॒णान्त्सं क॑र्षेत्
Sentence: 4
प्र॒मायु॑कः स्यात् ।
Sentence: 5
नाभि॒र्वा ए॒षा य॒ज्ञस्य॒ यद्धोता॑ ।
Sentence: 6
ऊ॒र्ध्वः खलु वै॒ नाभ्यै॑ प्रा॒णो ऽवा॑ङपा॒नस् ।
Sentence: 7
यद॑ध्व॒र्युः प्र॒त्यङ्होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णं द॑ध्यात्प्र॒मायु॑कः स्यात् ।
Sentence: 8
नाध्व॒र्युरुप॑ गायेत् ।
Sentence: 9
वाग्वी॑र्यो॒ वा अ॑ध्व॒र्युस् ।
Sentence: 10
यद॑ध्व॒र्युरु॑प॒गाये॑दुद्गा॒त्रे ।।
Verse: 6
Sentence: 1
वाचं॒ सम्प्र य॑छेदुप॒दासु॑कास्य॒ वाक्स्या॑त् ।
Sentence: 2
ब्र॑ह्मवा॒दिनो॑ वदन्ति
Sentence: 3
नासं॑स्थिते॒ सोमे॑ ऽध्व॒र्युः प्र॒त्यङ्क्सदो ऽती॑या॒दथ॑ क॒था दा॑क्षि॒णानि॒ होतु॑मेति॒ यामो॒ हि स तेषां॒ कस्मा॒ अह॑ दे॒वा यामं॒ वाया॑मं॒ वानु॑ ज्ञास्य॒न्तीति॑ ।
Sentence: 4
उत्त॑रे॒णाग्नी॑ध्रम्प॒रीत्य॑ जुहोति दाक्षि॒णानि
Sentence: 5
न प्रा॒णान्त्सं क॑र्षति
Sentence: 6
न्य॒न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये
Sentence: 7
यान्नि॒वप॑ति॒ तेन॒ तान्प्री॑णाति
Sentence: 8
यान्न नि॒वप॑ति॒ यद॑नुदि॒शति॒ तेन॒ तान् ।।
Paragraph: 2
Verse: 1
Sentence: 1
सु॑व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्वै॑सर्ज॒नानि
Sentence: 2
द्वाभ्यां॒ गार्ह॑पत्ये जुहोति
Sentence: 3
द्वि॒पाद्यज॑मानः
Sentence: 4
प्रति॑ष्ठित्यै ।
Sentence: 5
आग्नी॑ध्रे जुहोति ।
Sentence: 6
अ॒न्तरि॑क्ष ए॒वा क्र॑मते ।
Sentence: 7
आ॑हव॒नीये॑ जुहोति
Sentence: 8
सुव॒र्गमेवैनं लो॒कं ग॑मयति
Sentence: 9
दे॒वान्वै॑ सुव॒र्गं लो॒कं य॒तो रक्षां॑स्यजिघांसन्
Sentence: 10
ते सोमे॑न॒ राज्ञा॒ रक्षां॑स्यप॒हत्या॒प्तुमा॒त्मानं॑ कृ॒त्वा सु॑व॒र्गं लो॒कमा॑यन्
Sentence: 11
रक्ष॑सा॒मनु॑पलाभाया ।
Sentence: 12
आत्तः॒ सोमो॑ भव॒त्यथ॑ ।।
Verse: 2
Sentence: 1
वै॑सर्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒मप॑हत्यै
Sentence: 2
त्वं सो॑म तनू॒कृद्भ्य॒ इत्या॑ह
Sentence: 3
तनू॒कृद्ध्य्े॒ष^ ए॒षस्
Sentence: 4
द्वेषो॑भ्यो॒ ऽन्यकृ॑तेभ्य॒ इत्या॑ह ।
Sentence: 5
अ॒न्यकृ॑तानि॒ हि रक्षां॑सि ।
Sentence: 6
उ॒रु य॒न्तासि॒ वरू॑थ॒मित्या॑ह ।
Sentence: 7
उ॒रु ण॑स्कृ॒धीति॒ वावै॒तदा॑ह
Sentence: 8
षा॒णो अ॒प्तुराज्य॑स्य वे॒त्वित्या॑ह ।
Sentence: 9
अ॒प्तुमे॒व यज॑मानं कृ॒त्वा सु॑व॒र्गं लो॒कं ग॑मयति
Sentence: 10
रक्ष॑सा॒मनु॑पलाभाय ।
Sentence: 11
आ सोमं॑ ददते ।।
Verse: 3
Sentence: 1
आ ग्राव्ण॒ आ वा॑य॒व्या॒न्या द्रो॑णकल॒शम्
Sentence: 2
उत्पत्नी॒मा न॑यन्ति ।
Sentence: 3
अन्वनां॑सि॒ प्र व॑र्तयन्ति
Sentence: 4
याव॑दे॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति
Sentence: 5
नय॑वत्य॒र्चाग्नी॑ध्रे जुहोति
Sentence: 6
सुव॒र्गस्य॑ लो॒कस्या॒भिनी॑त्यै
Sentence: 7
ग्राव्णो॑ वाय॒व्या॑नि द्रोणकल॒शमाग्नी॑ध्र॒ उप॑ वासयति
Sentence: 8
वि ह्ये॑नं तैर्गृ॒ह्णते
Sentence: 9
यत्स॒होप॑वा॒सये॑दपुवा॒येत
Sentence: 10
सौ॒म्यर्चा प्र पा॑दयति
Sentence: 11
स्वया॑ ।।
Verse: 4
Sentence: 1
एवैनं दे॒वत॑या॒ प्र पा॑दयति ।
Sentence: 2
अदि॑त्याः॒ सदो॒ ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह
Sentence: 3
यथाय॒जुरेवै॒तत् ।
Sentence: 4
यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वति ।
Sentence: 5
ए॒ष वो॑ देव सवितः॒ सोम॒ इत्या॑ह
Sentence: 6
सवि॒तृप्र॑सूत एवैनं दे॒वता॑भ्यः॒ सम्प्र य॑छति ।
Sentence: 7
ए॒तत्त्वं सो॑म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह
Sentence: 8
दे॒वो ह्ये॒ष सन् ।।
Verse: 5
Sentence: 1
दे॒वानुपैति ।
Sentence: 2
इ॒दम॒हम्म॑नु॒ष्यो॑ मनु॒ष्या॒नित्या॑ह
Sentence: 3
मनु॒ष्यो॒ ह्ये॒ष सन्म॑नु॒ष्या॑नुपैति
Sentence: 4
यदे॒तद्यजु॒र्न ब्रू॒यादप्र॑जा अप॒शुर्यज॑मानः स्यात्
Sentence: 5
स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह
Sentence: 6
प्र॒जयै॒व प॒शुभिः॑ स॒हेमं लो॒कमु॒पाव॑र्तते
Sentence: 7
नमो॑ दे॒वेभ्य॒ इत्या॑ह
Sentence: 8
नमस्का॒रो हि दे॒वाना॑म् ।
Sentence: 9
स्व॒धा पि॒तृभ्य॒ इत्या॑ह
Sentence: 10
स्वधाका॒रो हि ।।
Verse: 6
Sentence: 1
पि॑तृ॒णाम्
Sentence: 2
इ॒दम॒हं निर्वरु॑णस्य॒ पाशा॒दित्या॑ह
Sentence: 3
वरुणपा॒शादे॒व निर्मु॑च्यते ।
Sentence: 4
अग्ने॑ व्रतपते ।
Sentence: 5
आ॒त्मनः॒ पूर्वा॑ त॒नूरा॒देयेत्या॑हुः
Sentence: 6
को हि तद्वेद॒ यद्वसी॑या॒न्त्स्वे वशे॑ भू॒ते पुन॑र्वा॒ ददा॑ति॒ न वेति
Sentence: 7
ग्रावा॑णो वै॒ सोम॑स्य॒ राज्ञो॑ मलिम्लुसे॒ना
Sentence: 8
य ए॒वं वि॒द्वान्ग्राव्ण॒ आग्नी॑ध्र उपवा॒सय॑ति नैनम्मलिम्लुसे॒ना वि॑न्दति ।।
Paragraph: 3
Verse: 1
Sentence: 1
वै॑ष्ण॒व्यर्चा हु॒त्वा यूप॒मछै॑ति वैष्ण॒वो वै॑ दे॒वत॑या॒ यूपः॒ स्वयैवैनं दे॒वत॒याछै॑त्य्
Sentence: 2
अत्य॒न्यानगां॒ नान्यानुपा॑गा॒मित्या॒हाति॒ ह्य॒न्यानेति॒ नान्यानुपैत्य॒र्वाक्त्वा॒ परै॑रति॑ प॒रोव॑रै॒स्तं त्वा॑ जुषे ।।
Verse: 2
Sentence: 1
वै॑ष्ण॒वं दे॑वय॒ज्याया॒ इत्या॑ह देवय॒ज्यायै॒ ह्ये॑नं जु॒षते
Sentence: 2
दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सैवैनमन॒क्त्योष॑धे त्रायस्वैनं॒ स्वधि॑ते मैनं हिंसी॒रित्या॑ह॒ वज्रो वै॒ स्वधि॑तिः॒ शान्त्यै
Sentence: 3
स्वधि॑ते॒र्वृक्ष॑स्य॒ बिभ्य॑तः प्रथ॒मेन॒ शक॑लेन स॒ह तेजः॒ परा॑ पतति॒ यः प्र॑थ॒मः शक॑लः परा॒पते॒त्तमप्या ह॑रे॒त्सते॑जसम् ।।
Verse: 3
Sentence: 1
एवैन॒मा ह॑रती॒मे वै॑ लो॒का यूपा॑त्प्रय॒तो बि॑भ्यति॒ दिव॒मग्रे॑ण॒ माले॑खीर॒न्तरि॑क्ष॒म्मध्॑न॒ मा हिं॑सी॒रित्या॑है॒भ्य एवैनं लो॒केभ्यः॑ शमयति
Sentence: 2
वन॑स्पते श॒तव॑ल्शो॒ वि रो॒हेत्या॒व्रश्च॑ने जुहोति॒ तस्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणा॒म्भूयां॑स॒ उत्ति॑ष्ठन्ति
Sentence: 3
स॒हस्र॑वल्शा॒ वि व॒यं रु॑हे॒मेत्या॑हा॒शिष॑मेवै॒तामा शा॑स्ते ।
Sentence: 4
अ॑नक्षसङ्गम् ।।
Verse: 4
Sentence: 1
वृ॑श्चे॒द्यद॑क्षस॒ङ्गं वृ॒श्चेद॑धई॒षं यज॑मानस्य प्र॒मायु॑कं स्याद्
Sentence: 2
यं का॒मये॒ताप्र॑तिष्ठितः स्या॒दित्या॑रो॒हं तस्मै॑ वृश्चेदे॒ष वै॒ वन॒स्पती॑ना॒मप्र॑तिष्ठि॒त ए॒व भ॑वति
Sentence: 3
यं का॒मये॑ताप॒शुः स्या॒दित्य॑प॒र्णं तस्मै॒ शुष्का॑ग्रं वृश्चेदे॒ष वै॒ वन॒स्पती॑नामपश॒व्यो॑ ऽप॒शुरे॒व भ॑वति
Sentence: 4
यं का॒मये॑त पशु॒मान्त्स्या॒दिति॑ बहुप॒र्णं तस्मै॑ बहुशा॒खं वृ॑श्चेदे॒ष वै॑ ।।
Verse: 5
Sentence: 1
वन॒स्पती॑नाम्पश॒व्यः॑ पशु॒माने॒व भ॑वति
Sentence: 2
प्रति॑ष्ठितं वृश्चेत्प्रति॒ष्ठाका॑मस्यै॒ष वै॒ वन॒स्पती॑ना॒म्प्रति॑ष्ठितो॒ यः स॒मे भूम्यै॒ स्वाद्योने॑ रू॒ढः प्रत्ये॒व तिष्ठ॑ति॒ यः प्र॒त्यङ्ङुप॑नत॒स्तं वृ॑श्चे॒त्स हि मेध॑म॒भ्युप॑नतः
Sentence: 3
पञ्चा॑रत्निं॒ तस्मै॑ वृश्चे॒द्यं का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मे॒दिति॒ पञ्चा॑क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञः ।।
Verse: 6
Sentence: 1
न॑मति
Sentence: 2
षड॑रत्निम्प्रति॒ष्ठाका॑मस्य॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति
Sentence: 3
स॒प्तार॑त्निम्प॒शुका॑मस्य स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्द्धे
Sentence: 4
नवा॑रत्निं॒ तेज॑स्कामस्य त्रि॒व्रीता॒ स्तोमे॑न॒ सम्मि॑तं॒ तेज॑स्त्रि॒वीत्ते॑ज॒स्व्ये॒व भ॑वति ।
Sentence: 5
एका॑दशारत्निमिन्द्रि॒यका॑मस्यैकादशाक्षरा तृ॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॒व भ॑वति
Sentence: 6
पञ्च॑दशारत्नि॒म्भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै
Sentence: 7
स॒प्तद॑शारत्निम्प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ ।
Sentence: 8
एक॑विंशत्यरत्निम्प्रति॒ष्ठाका॑मस्यैकविं॒श स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै ।
Sentence: 9
अ॒ष्टाश्रि॑र्भवत्य॒ष्टाक्ष॑रा गाय॒त्री तेजो॑ गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खं तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सम्मि॑तः ।।
Paragraph: 4
Verse: 1
Sentence: 1
पृ॑थिव्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य एवैनं लो॒केभ्यः॒ प्रोक्ष॑ति
Sentence: 2
परा॑ञ्च॒म्प्रोक्ष॑ति॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः
Sentence: 3
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै॒ यवो॒ यज॑मानेन॒ यूपः॒ सम्मि॑तो॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑ दधाति ।।
Verse: 2
Sentence: 1
पि॑तृ॒णां सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति पितृदेव॒त्यं॒ ह्ये॒तद्यन्निखा॑तं॒ यद्ब॒र्हिरन॑वसर्य मिनु॒यात्पि॑तृदेव॒त्यो॒ निखा॑तः स्याद्ब॒र्हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामेवैनम्मिनोति
Sentence: 2
यूपशक॒लमवा॑स्यति॒ सते॑जसमेवैनम्मिनोति
Sentence: 3
दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सैवैनमनक्ति
Sentence: 4
सुपिप्प॒लाभ्यस्त्वौषधीभ्य॒ इति॑ च॒षाल॒म्प्रति॑ ।।
Verse: 3
Sentence: 1
मु॑ञ्चति॒ तस्मा॑च्छीर्ष॒त ओष॑धयः॒ पलं॑ गृह्णन्त्य्
Sentence: 2
अ॒नक्ति॒ तेजो॒ वा आज्यं॒ यज॑मानेनाग्नि॒ष्ठाश्रिः॒ सम्मि॑ता॒ यद॑ग्नि॒ष्ठामश्रि॑म॒नक्ति॒ यज॑मानमे॒व तेज॑सानक्त्य्
Sentence: 3
आ॒न्तम॑नक्त्या॒न्तमे॒व यज॑मानं॒ तेज॑सानक्ति
Sentence: 4
स॒र्वतः॒ परि॑ मृश॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधात्य्
Sentence: 5
उद्दिवं॑ स्तभा॒नान्तरि॑क्षम्पृ॒णेत्या॑है॒षां लो॒कानां॒ विधृ॑त्यै
Sentence: 6
वैष्ण॒व्यर्चा ।।
Verse: 4
Sentence: 1
क॑ल्पयति वैष्ण॒वो वै॑ दे॒वत॑या॒ यूपः॒ स्वयैवैनं दे॒वत॑या कल्पयति
Sentence: 2
द्वाभ्यां॑ कल्पयति द्वि॒पाद्यज्मा॑नः॒ प्रति॑ष्ठित्यै
Sentence: 3
यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयेय॒मित्य॑ग्नि॒ष्ठां तस्याश्रिं॑ आहव॒नीया॑दि॒त्थं वे॒त्थं वाति॑ नावये॒त्तेज॑सैवैनं दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयत
Sentence: 4
यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयेय॒मिति॑ ।।
Verse: 5
Sentence: 1
अ॑ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीये॑न॒ सम्मि॑नुया॒त्तेज॑सैवैनं दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयति
Sentence: 2
ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरेवै॒तत्
Sentence: 3
परि॑ व्यय॒त्यूर्ग्वै॑ रश॒ना यज॑मानेन॒ यूपः॒ सम्मि॑तो॒ यज॑मानमे॒वोर्जा सम॑र्धयति
Sentence: 4
नाभिद॒घ्ने परि॑ व्ययति नाभिद॒घ्न ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा॑न्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते
Sentence: 5
यं का॒मये॑तोर्जैनम् ।।
Verse: 6
Sentence: 1
व्य॑र्धयेय॒मित्यू॒र्ध्वां वा॒ तस्यावा॑चीं॒ वावो॑हेदूर्जैवैनं॒ व्य॑र्धयति
Sentence: 2
यदि॑ का॒मये॑त॒ वर्षु॑कः प॒र्जन्यः॑ स्या॒दित्यवा॑ची॒मवो॑हे॒द्वृष्टि॑मे॒व नि य॑छति॒ यदि॑ का॒मये॒ताव॑र्षुकः स्या॒दित्यू॒र्ध्वामुदू॑हे॒द्वृष्टि॑मे॒वोद्य॑छति
Sentence: 3
पितृ॒णां निखा॑तम्मनु॒ष्या॑णामू॒र्ध्वं निखा॑ता॒दा र॑श॒नाया॒ ओष॑धीनां रश॒ना विश्वे॑षाम् ।।
Verse: 7
Sentence: 1
दे॒वानां॑ ऊ॒र्ध्वं र॑श॒नाया॒ आ च॒षाला॒दिन्द्र॑स्य च॒षालं॑ सा॒धाना॒मति॑रिक्तं॒ स वा ए॒ष स॑र्व देव॒त्यो॒ यद्यूपो॒ यद्यूप॑म्मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति
Sentence: 2
य॒ज्ञेन वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ ऽमन्यन्त मनु॒ष्या॑ नो॒ ऽन्वाभ॑विष्य॒न्तीति॒ ते यूपे॑न योपयि॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्तमृष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑न॒न्तद्यूप॑स्य यूप॒ त्वम् ।।
Verse: 8
Sentence: 1
यद्यूप॑म्मि॒नोति॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै
Sentence: 2
पु॒रस्ता॑न्मिनोति पु॒रस्ता॒द्धि य॒ज्ञस्य॑ प्रज्ञा॒यते ऽप्र॑ज्ञातं॒ हि तद्यदति॑पन्न आ॒हुरि॒दं का॒र्य॑मासी॒दिति॑ सा॒ध्या वै॑ दे॒वा य॒ज्ञमत्य॑मन्यन्त॒ तान्य॒ज्ञो नास्पृ॑श॒तक्तं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॒त्यति॑रिक्तमे॒तत् ।।
Verse: 9
Sentence: 1
यूप॑स्य॒ यदू॒र्ध्वं च॒षाला॒त्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति
Sentence: 2
दे॒वा वै॒ संस्थि॑ते॒ सोमे॒ प्र स्रुचोह॑र॒न्प्र यूपं॒ ते॑ ऽमन्यन्त यज्ञवेश॒सं वा इ॒दं कु॑र्म॒ इति॒ ते प्र॑स्त॒रं स्रु॒चां नि॒ष्क्रय॑णमपश्य॒न्त्स्वरुं॒ यूप॑स्य॒ संस्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒रं ह॑रति जु॒होति॑ स्व॒रुं अय॑ज्ञवेशसाय
Paragraph: 5
Verse: 1
Sentence: 1
सा॒ध्या वै॑ दे॒वा अ॒स्मिँ लो॒क आ॑सन्
Sentence: 2
नान्यत्किं च॒न मि॒षत्
Sentence: 3
ते॒ ऽग्निमे॒वाग्नये॒ मेधा॒याल॑भन्त
Sentence: 4
न ह्य॒न्यदा॑ल॒म्भ्य॒मवि॑न्दन्
Sentence: 5
ततो॒ वा इ॒माः प्र॒जाः प्राजा॑यन्त
Sentence: 6
यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति प्र॒जाना॑म्प्र॒जन॑नाय
Sentence: 7
रु॒द्रो वा ए॒ष यद॒ग्निर्यज॑मानः प॒शुस् ।
Sentence: 8
यत्प॒शुमा॒लभ्या॒ग्निम्मन्थे॑द्रु॒द्राय॒ यज॑मानम् ।।
Verse: 2
Sentence: 1
अपि॑ दध्यात्
Sentence: 2
प्र॒मायु॑कः स्यात् ।
Sentence: 3
अथो॒ खल्वा॑हुस् ।
Sentence: 4
अ॒ग्निः सर्वा॑ दे॒वता॑ ह॒विरे॒तद्यत्प॒शुरिति
Sentence: 5
यत्प॒शुमा॒लभ्या॒ग्निम्मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ।
Sentence: 6
उ॑पा॒कृत्यै॒व मन्थ्य॑स्
Sentence: 7
तन्नेवाल॑ब्धं॒ नेवाना॑लब्धम्
Sentence: 8
अ॒ग्नेर्ज॒नित्र॑म॒सीत्या॑ह ।
Sentence: 9
अ॒ग्नेर्ह्ये॒तज्ज॒नित्र॑म् ।
Sentence: 10
वृष॑णौ स्थ॒ इत्या॑ह
Sentence: 11
वृष॑णौ ।।
Verse: 3
Sentence: 1
ह्येतौ ।
Sentence: 2
उ॒र्वश्य॑स्या॒युर॒सीत्या॑ह
Sentence: 3
मिथुन॒त्वाय
Sentence: 4
घृ॒तेना॒क्ते वृष॑णं दधाथा॒मित्या॑ह
Sentence: 5
वृष॑णं॒ ह्ये॒ते दधा॑ते॒ ये अ॒ग्निम् ।
Sentence: 6
गा॑य॒त्रं छन्दो ऽनु॒ प्र जा॑य॒स्वेत्या॑ह
Sentence: 7
छन्दो॑भिरेवैन॒म्प्र ज॑नयति ।
Sentence: 8
अ॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह
Sentence: 9
सावि॒त्रीमृच॒मन्वा॑ह
Sentence: 10
सवि॒तृप्र॑सूत एवैनम्मन्थै
Sentence: 11
जा॒ताया॑नु ब्रूहि ।।
Verse: 4
Sentence: 1
प्र॑ह्रि॒यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह
Sentence: 2
काण्डे॑काण्ड एवैनं कृ॒यमा॑णे॒ सम॑र्धयति
Sentence: 3
गाय॒त्रीः सर्वा॒ अन्वा॑ह
Sentence: 4
गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः
Sentence: 5
स्वेनैवैनं॒ छन्द॑सा॒ सम॑र्धयति ।
Sentence: 6
अ॒ग्निः पु॒रा भव॑त्य॒ग्निम्म॑थि॒त्वा प्र ह॑रति
Sentence: 7
तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतस् ।
Sentence: 8
भव॑तं नः॒ सम॑नसा॒वित्या॑ह
Sentence: 9
शान्त्यै
Sentence: 10
प्र॒हृत्य॑ जुहोति
Sentence: 11
जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति ।
Sentence: 12
आज्ये॑न जुहोति ।
Sentence: 13
ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्य॑म्
Sentence: 14
प्रि॒येणैवैनं॒ धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा ।।
Paragraph: 6
Verse: 1
Sentence: 1
इ॒षे त्वेति॑ ब॒र्हिरा द॑त्त इ॒छत॑ इव॒ ह्ये॒ष यो यज॑ते ।
Sentence: 2
उ॑प॒वीर॒सीत्या॒होप॒ ह्ये॑नानाक॒रोति॑ ।
Sentence: 3
उपो॑ दे॒वान्दै॑वी॒र्विशः॒ प्रागु॒रित्या॑ह दैवी॒र्ह्ये॒ता विशः॑ स॒तीर्दे॒वानु॑प॒यन्ति
Sentence: 4
वह्नी॑रु॒शिज॒ इत्या॑ह॒र्त्विजो वै॒ वह्न॑य उ॒शिज॒स्तस्मा॑दे॒वमा॑ह
Sentence: 5
बृह॑स्पते धा॒रया॒ वसू॒नीति॑ ।।
Verse: 2
Sentence: 1
आ॑ह॒ ब्रह्म वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्द्धे
Sentence: 2
ह॒व्या ते॑ स्वदन्ता॒मित्या॑ह स्व॒दय॑त्येवैनान्
Sentence: 3
दे॒व त्व॑ष्ट॒र्वसु॑ र॒ण्वेत्या॑ह॒ त्वष्टा वै पशू॒नाम्मि॑थु॒नानां॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति
Sentence: 4
रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो वै रे॒वतीः॑ प॒शूने॒वास्मै॑ रमयति
Sentence: 5
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ ।।
Verse: 3
Sentence: 1
र॑श॒नामा द॑त्ते॒ प्रसू॑त्या अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म्पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ ।
Sentence: 2
ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒ना र॑भ॒ इत्या॑ह स॒त्यं वा ऋ॒तं स॒त्येनैवैनमृ॒तेना र॑भते ।
Sentence: 3
अ॑क्ष्ण॒या परि॑ हरति॒ वध्यं॒ हि प्र॒त्यञ्च॑म्प्रतिमु॒ञ्चन्ति॒ व्यावृ॑त्त्यै
Sentence: 4
धर्षा॒ मानु॑षा॒निति॒ नि यु॑नक्ति॒ धृत्यै॑ ।
Sentence: 5
अ॒द्भ्यः ।।
Verse: 4
Sentence: 1
त्वौ॑षधीभ्यः॒ प्रोक्षा॒मीत्या॑हा॒द्भ्यो ह्ये॒ष ओष॑धीभ्यः स॒म्भव॑ति॒ यत्प॒शुस् ।
Sentence: 2
अ॒पाम्पे॒रुर॒सीत्या॑है॒ष ह्य॒पाम्पा॒ता यो मेधा॑यार॒भ्यते
Sentence: 3
स्वा॒त्तं चि॒त्सदे॑वं ह॒व्यमापो॑ देवीः॒ स्वद॑तैन॒मित्या॑ह स्व॒दय॑त्येवैनम्
Sentence: 4
उ॒परि॑ष्टा॒त्प्रोक्ष॑त्यु॒परि॑ष्टादेवैन॒म्मेध्यं॑ करोति पा॒यय॑त्यन्तर॒त एवैन॒म्मेध्यं॑ क्रोत्य॒धस्ता॒दुपो॑क्षति स॒र्वत॑ एवैन॒म्मेध्यं॑ करोति ।।
Paragraph: 7
Verse: 1
Sentence: 1
अ॒ग्निना वै॒ होत्रा॑ दे॒वा असु॑रान॒भ्य॑भवन्न॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै
Sentence: 2
स॒प्तद॑श सामिधे॒नीरन्वा॑ह सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै
Sentence: 3
स॒प्तद॒शान्वा॑ह॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वत्स॒रः सं॑वत्स॒रम्प्र॒जा अनु॒ प्र जा॑यन्ते प्र॒जाना॑म्प्र॒जन॑नाय
Sentence: 4
दे॒वा वै॑ सामिधे॒नीर॒नूच्य॑ य॒ज्ञं नान्व॑पश्य॒न्त्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रम् ।।
Verse: 2
Sentence: 1
आघा॑रय॒त्ततो वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै ।
Sentence: 2
असु॑रेषु वै य॒ज्ञ आ॑सी॒त्तं दे॒वास्तू॑ष्णींहो॒मेना॑वृञ्जत॒ यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति॒ भ्रातृ॑व्यस्यै॒व तद्य॒ज्ञं वृ॑ङ्क्ते
Sentence: 3
परि॒धीन्त्सम्मा॑र्ष्टि पु॒नात्येवैना॒न्त्रिस्त्रिः॒ सम्मा॑र्ष्टि॒ त्र्या॑वृ॒द्धि य॒ज्ञो ऽथो॒ रक्ष॑सा॒मप॑हत्यै॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श ।।
Verse: 3
Sentence: 1
मासाः॑ संवत्स॒रः सं॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑ संवत्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै
Sentence: 2
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒रो॒ ऽग्निः सर्वा॑ दे॒वता॑ यदाघा॒रमा॑घा॒रय॑ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मानः॒ सर्वा॑ दे॒वता॒ अव॑ रुन्द्धे
Sentence: 3
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शुं सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॑ ।।
Verse: 4
Sentence: 1
शिरः॒ प्रति॑ दधाति
Sentence: 2
सं ते॑ प्रा॒णो वा॒युना॑ गछता॒मित्या॑ह वायुदेव॒त्यो वै प्रा॒णो वा॒यावे॒वास्य॑ प्रा॒णं जु॑होति॒ सं यज॑त्रै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषेत्या॑ह य॒ज्ञप॑तिमे॒वास्या॒शिषं॑ गमयति
Sentence: 3
वि॒श्वरू॑पो वै त्वा॒ष्ट्र उ॒परि॑ष्टात्प॒शुम॒भ्य॑वमी॒त्तस्मा॑दु॒परि॑ष्टात्प॒शोर्नाव॑ द्यन्ति॒ यदु॒परि॑ष्टात्प॒शुं स॑म॒नक्ति॒ मेध्य॑मे॒व ।।
Verse: 5
Sentence: 1
ए॑नं करोति ।
Sentence: 2
ऋ॒त्विजो॑ वृणीते॒ छन्दां॑स्ये॒व वृ॑णीते स॒प्त वृ॑णीते स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दां॑स्यु॒भय॒स्याव॑रुद्ध्यै ।
Sentence: 3
एका॑दश प्रया॒जान्य॑जति॒ दश वै प॒शोः प्रा॒णा आत्मैकाद॒शो यावा॑ने॒व प॒शुस्तम्प्र य॑जति
Sentence: 4
व॒पां एकः॒ परि॑ शय आत्मै॒वात्मान॒म्परि॑ शये
Sentence: 5
वज्रो वै॒ स्वधि॑ति॒र्वज्रो॑ यूपशक॒लो घृ॒तं खलु वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन्घृ॒तेनाक्तौ प॒शुं त्रा॑येथा॒मित्या॑ह॒ वज्रे॑णैवैनं॒ वशे॑ कृ॒त्वा ल॑भते ।।
Paragraph: 8
Verse: 1
Sentence: 1
पर्य॑ग्नि करोति सर्व॒हुत॑मेवैनं करो॒त्यस्क॑न्दा॒यास्क॑न्नं॒ हि तद्यद्धु॒तस्य॒ स्कन्द॑ति॒ त्रिः पर्य॑ग्नि करोति॒ त्र्या॑वृ॒द्धि य॒ज्ञो ऽथो॒ रक्ष॑सा॒मप॑हत्यै
Sentence: 2
ब्रह्मवा॒दिनो॑ वदन्ति ।
Sentence: 3
अ॑न्वा॒रभ्यः॑ प॒शू३र्नान्वा॒रभ्या३ इति॑ मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तम्यद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒दथो॒ खल्वा॑हुः
Sentence: 4
सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत् ।।
Verse: 2
Sentence: 1
प॒शुरिति॒ यन्नान्वा॒रभे॑त सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत वपा॒श्रप॑णीभ्याम॒न्वार॑भते॒ तन्नेवा॒न्वार॑ब्धं॒ नेवान॑न्वारब्धम्
Sentence: 2
उप॒ प्रेष्य॑ होतर्ह॒व्या दे॒वेभ्य॒ इत्या॑हेषि॒तं हि कर्म॑ क्रि॒यते
Sentence: 3
रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धा वि॑श॒तेत्या॑ह यथाय॒जुरेवै॒तद्
Sentence: 4
अ॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्यै
Sentence: 5
पृथि॒व्याः सं॒पृचः॑ पा॒हीति॑ ब॒र्हिः ।।
Verse: 3
Sentence: 1
उपा॑स्य॒त्यस्क॑न्दा॒यास्क॑न्नं॒ हि तद्यद्ब॒र्हिषि॒ स्कन्द॒त्यथो॑ बर्हि॒षद॑मेवैनं करोति
Sentence: 2
परा॒ङा व॑र्तते ऽध्व॒र्युः प॒शोः सं॑ज्ञ॒प्यमा॑नात्प॒शुभ्य॑ ए॒व तन्नि ह्नु॑त आ॒त्मनोना॑व्रस्
Sentence: 3
गछ॑ति॒ श्रिय॒म्प्र प॒शूना॑प्नोति॒ य ए॒वं वेद
Sentence: 4
प॒श्चाल्लो॑का॒ वा ए॒षा प्राच्यु॒दानी॑यते॒ यत्पत्नी॒ नम॑स्त आता॒नेत्या॑हादि॒त्यस्य वै र॒श्मयः॑ ।।
Verse: 4
Sentence: 1
आ॑ता॒नास्तेभ्य॑ ए॒व नम॑स्करोति ।
Sentence: 2
अ॑न॒र्वा प्रेहीत्या॑ह॒ भ्रातृ॑व्यो॒ वा अर्वा॒ भ्रातृ॑व्यापनुत्त्यै
Sentence: 3
घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑हा॒शिष॑मेवै॒तामा शा॑स्ता॒ आपो॑ देवीः शुद्धायुव॒ इत्या॑ह यथाय॒जुरेवै॒तत् ।।
Paragraph: 9
Verse: 1
Sentence: 1
प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ्छुगृ॑छति
Sentence: 2
वाक्त॒ आ प्या॑यताम्प्रा॒णस्त॒ आ प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुचं॑ शमयति
Sentence: 3
सा प्रा॒णेभ्यो ऽधि॑ पृथि॒वीं शुक्प्र वि॑शति
Sentence: 4
शमहो॑भ्या॒मिति॒ नि न॑यत्यहोरा॒त्राभ्या॑मे॒व पृ॑थिव्यै॒ शुचं॑ शमयति ।
Sentence: 5
ओष॑धे॒ त्राय॑स्वैनं॒ स्वधि॑ते मैनं हिंसी॒रित्या॑ह॒ वर्जो वै॒ स्वधि॑तिः ।।
Verse: 2
Sentence: 1
शान्त्यै
Sentence: 2
पार्श्व॒त आ छ्य॑ति मध्य॒तो हि म॑नु॒ष्या॑ आ॒छ्यन्ति॑ तिर॒श्चीन॒मा छ्य॑त्यनू॒चीनं॒ हि म॑नु॒ष्या॑ आ॒छ्यन्ति॒ व्यावृ॑त्त्यै
Sentence: 3
रक्ष॑साम्भा॒गो॒ ऽसीति॑ स्थ्विम॒तो ब॒र्हिर॒क्त्वापा॑स्यत्यस्नै॒व रक्षां॑सि नि॒रव॑दयते ।
Sentence: 4
इ॒दम॒हं रक्षो॑ ऽध॒मं तमो॑ नयामि॒ यो॒ ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह द्वौ॒ वाव पुरु॑षौ॒ यं चै॒व ।।
Verse: 3
Sentence: 1
द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तावु॒भाव॑ध॒मं तमो॑ नयति ।
Sentence: 2
इ॒षे त्वेति॑ व॒पामुत्खि॑दती॒धत॑ इव॒ ह्ये॒ष यो यज॑ते
Sentence: 3
यदु॑पतृ॒न्द्याद्रु॒द्रो॑ ऽस्य प॒शून्घातु॑कः स्या॒द्यन्नोप॑तृ॒न्द्यादय॑ता स्याद॒न्ययो॑पतया॒ न धृत्यै
Sentence: 4
घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मित्या॑ह॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्ति ।
Sentence: 5
अछि॑न्नः ।।
Verse: 4
Sentence: 1
रायः॑ सु॒वीर॒ इत्या॑ह यथाय॒जुरेवै॒तत्
Sentence: 2
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्व॒पामु॑त्खि॒दत्यु॒र्व॒न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ शान्त्यै
Sentence: 3
प्र वा ए॒षो॒ ऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शुम्मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒वार॑भते॒ ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।
Sentence: 4
अ॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येन॑ ।।
Verse: 5
Sentence: 1
अन्वे॑ति
Sentence: 2
नान्त॒ममङ्गा॑र॒मति॑ हरे॒द्यद॑न्त॒ममङ्गा॑रमति॒हरे॑द्दे॒वता॒ अति॑ मन्येत
Sentence: 3
वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द्विभ॑क्ता स्तो॒का अव॑ पद्यन्ते ।
Sentence: 4
अग्रं॒ वा ए॒तत्प॑शू॒नां यद्व॒पाग्र॒मोष॑धीनाम्ब॒र्हिरग्रे॑णै॒वाग्रं॒ सम॑र्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयति
Sentence: 5
स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह ।।
Verse: 6
Sentence: 1
य॒ज्ञस्य॒ समि॑ष्ट्यै
Sentence: 2
प्राणापानौ॒ वा एतौ पशू॒णां यत्पृ॑षदा॒ज्यमा॒त्मा व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व प॑शू॒नाम्प्रा॑णापानौ दधाति
Sentence: 3
स्वाहो॒र्ध्वन॑भसम्मारु॒तं ग॑छत॒मित्या॑हो॒र्ध्वन॑भा ह स्म वै मारु॒तो दे॒वानां॑ वपा॒श्रप॑णी॒ प्रह॑रति॒ तेनैवैने॒ प्र ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापानौ ।।
Paragraph: 10
Verse: 1
Sentence: 1
प॒शुमा॒लभ्य॑ पुरो॒डाशं॒ निर्व॑पति॒ समे॑धमेवैन॒मा ल॑भते
Sentence: 2
व॒पया॑ प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑र॒त्यूर्ग्वै॑ पुरो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नाम्म॑ध्य॒तो द॑धा॒त्यथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति
Sentence: 3
पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिः पृ॑छति
Sentence: 4
शृ॒तं ह॒वी३ः शमित॒रिति॒ त्रिष॑त्या॒ हि दे॒वा यो ऽशृ॑तं शृ॒तमाह॒ स एन॑सा
Sentence: 5
प्राणापानौ॒ वा एतौ पशू॒नाम् ।।
Verse: 2
Sentence: 1
यत्पृ॑षदा॒ज्यम्प॒शोः खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्माभि समे॑ति॒ यत्पृ॑षदा॒ज्येन॒ हृद॑यमभिघ॒व प॑शू॒नाम्प्रा॑णापानौ दधाति
Sentence: 2
प॒शुना वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ ऽमन्यन्त
Sentence: 3
मनु॒ष्या॑ नो॒ ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिर॑श्छि॒त्त्वा मेध॒म्प्राक्षा॑रय॒न्त्स प्र॒क्षो॑ ऽभव॒त्तत्प्र॒क्षस्य॑ प्रक्ष॒त्वं यत्प्ल॑क्षशा॒खोत्त॑रब॒र्हिर्भव॑ति॒ समे॑धस्यै॒व ।।
Verse: 3
Sentence: 1
प॒शोरव॑ द्यति
Sentence: 2
प॒शुं वै॑ ह्रि॒यमा॑णं॒ रक्षां॒स्यनु॑ सचन्ते ऽन्त॒रा यूपं॑ चाहव॒नीयं॑ च हरति॒ रक्ष॑सा॒मप॑हत्
Sentence: 3
प॒शोर्वा आल॑ब्धस्य॒ मनो प॑ क्रामति
Sentence: 4
म॒नोता॑यै ह॒विषो॑ ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑ ए॒वास्याव॑ रुन्द्धे ।
Sentence: 5
एका॑दशाव॒दाना॒न्यव॑ द्यति॒ दश वै प॒शोः प्रा॒णा आत्मैकाद॒शो यावा॑ने॒व प॒शुस्तस्याव॑ ।।
Verse: 4
Sentence: 1
द्य॑ति
Sentence: 2
हृद॑य॒स्याग्रे ऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ अथ॒ वक्ष॑सो॒ यद्वै॒ हृद॑येनाभि॒गछ॑ति॒ तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒ वद॑ति॒ तदुर॒सो ऽधि॒ निर्व॑दति ।
Sentence: 3
ए॒तद्वै॑ प॒शोर्य॑थापू॒र्वं यस्यै॒वम॑व॒दाय॑ यथाका॒ममुत्त॑रेषामव॒द्यति॑ यथापू॒र्वमे॒वास्य॑ प॒शोरव॑त्तम्भवति
Sentence: 4
मध्य॒तो गु॒दस्याव॑ द्यति मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यति ।।
Verse: 5
Sentence: 1
उ॑त्त॒मो हि प्रा॒णो यदीत॑रं॒ यदीत॑रमु॒भय॑मे॒वाजा॑मि
Sentence: 2
जाय॑मानो वै ब्राह्म॒णस्त्रि॒भिरृ॑ण॒वा जा॑यते ब्रह्म॒चर्ये॒णर्षि॑भ्यो य॒ज्ञेन॑ दे॒वेभ्यः॑ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो यः पु॒त्री यज्वा॑ ब्रह्मचारिवा॒सी तद॑व॒दानै॑रे॒वाव॑ दयते॒ तद॑व॒दाना॑नामवदान॒त्वम् ।
Sentence: 3
दे॑वासु॒राः संय॑त्ता आस॒न्ते दे॒वा अ॒ग्निम॑ब्रुवन्
Sentence: 4
त्वया॑ वी॒रेणासु॑रान॒भि भ॑वा॒मेति॑ ।।
Verse: 6
Sentence: 1
सो॑ ऽब्रवीद्
Sentence: 2
वरं॑ वृणै प॒शोरु॑द्धा॒रमुद्ध॑रा॒ इति॒ स ए॒तमु॑द्धा॒रमुद॑हरत॒ दोः पू॑र्वा॒र्धस्य॑ गु॒दम्म॑ध॒तः श्रोणिं॑ जघना॒र्धस्य॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यत्त्र्य॒ङ्गाणां॑ समव॒द्यति॒ भ्रातृ॑व्या॒भिभू॑त्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
Sentence: 3
अ॑क्ष्ण॒याव॑ द्यति॒ तस्मा॑दक्ष्ण॒या प॒शवो ऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ।।
Paragraph: 11
Verse: 1
Sentence: 1
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑ दधाति
Sentence: 2
यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधाति
Sentence: 3
पा॒र्श्वेन॑ वसाहो॒मम्प्र यौ॑ति॒ मध्यं॒ वा ए॒तत्प॑शू॒नां यत्पा॒र्श्वं रस॑ ए॒ष प॑शू॒नां यद्वसा॒ यत्पा॒र्श्वेन॑ वसाहो॒मम्प्रयौति मध्य॒त ए॒व प॑शू॒नां रसं॑ दधाति
Sentence: 4
घ्नन्ति॑ ।।
Verse: 2
Sentence: 1
वा ए॒तत्प॒शुं यत्सं॑ज्ञ॒पय॑न्त्ऐ॒न्द्रः खलु वै दे॒वत॑या प्रा॒ण ऐ॒न्द्रो॑ ऽपा॒न ऐ॒न्द्रः प्र॒णो अङ्गेअ॑ङ्गे॒ नि दे॑ध्य॒दित्या॑ह प्राणापा॒नावे॒व प॒शुषु॑ दधाति
Sentence: 2
देव॑ त्वष्ट॒र्भूरि॑ ते॒ संस॑मे॒त्वित्या॑ह त्वा॒ष्ट्रा हि दे॒वत॑या प॒शव॑स् ।
Sentence: 3
विषु॑रूपा॒ यत्सल॑क्ष्माणो॒ भव॒थेत्या॑ह॒ विषु॑रूपा॒ ह्ये॒ते सन्तः॒ सल॑क्ष्माण ए॒तर्हि॒ हव॑न्ति
Sentence: 4
देव॒त्रा यन्त॑म् ।।
Verse: 3
Sentence: 1
अव॑से॒ सखा॒यो ऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्या॒हानु॑मतमेवैनम्मा॒त्रा पि॒त्रा सु॑व॒र्गं लो॒कं ग॑मयति ।
Sentence: 2
अ॑र्ध॒र्चे व॑साहो॒मं जु॑होत्यसौ॒ वा अ॑र्ध॒र्च इ॒यम॑र्ध॒च इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व रसे॑नान॒क्त्यथो॑ दि॒ग्भ्य ए॒वोर्जं॒ रस॒मव॑ रुन्द्धे
Sentence: 3
प्राणापानौ॒ वा एतौ पशू॒नां यत्पृ॑षदा॒ज्यं वा॑नस्प॒त्याः खलु॑ ।।
Verse: 4
Sentence: 1
वै॑ दे॒वत॑या प॒शवो॒ यत्पृ॑षदा॒ज्यस्यो॑प॒हत्याह
Sentence: 2
वन॒स्पत॒ये ऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधाति ।
Sentence: 3
अ॒न्यस्या॑न्यस्य समव॒त्तं स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाः प॒शव॑स् ।
Sentence: 4
यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधाति ।
Sentence: 5
इडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते ।।
Verse: 5
Sentence: 1
चतु॑ष्पादो॒ हि प॒शव॑स् ।
Sentence: 2
यं का॒मये॑त ।
Sentence: 3
अ॑प॒शुः स्या॒दित्य॑मे॒दस्कं॒ तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा वै प॒शवो॑ रू॒पेणैवैनम्प॒शुभ्यो॒ निर्भ॑जत्यप॒शुरे॒व भ॑वति
Sentence: 4
यं का॒मये॑त
Sentence: 5
पशु॒ मान्त्स्या॒दिति॒ मेद॑स्व॒त्तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्द्धे पशु॒माने॒व भ॑वति
Sentence: 6
प्र॒जाप॑तिर्य॒ज्ञम॑सृज॒ स आज्य॑म् ।।
Verse: 6
Sentence: 1
पु॒रस्ता॑दसृजत प॒शुम्म॑ध्य॒तः पृ॑षदा॒ज्यम्प॒श्चात्तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ प॒शुना॑ मध्य॒तः पृ॑षदा॒ज्येना॑नूया॒जास्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चात्सृ॒ष्टं हि॑ ।
Sentence: 2
एका॑दशानूया॒जान्य॑जति॒ दश वै प॒शोः प्रा॒णा आत्मैकाद॒शो यावा॑ने॒व प॒शुस्तमनु॑ यजति
Sentence: 3
घ्नन्ति॒ वा ए॒तत्प॒शुं यत्सं॑ज्ञ॒पय॑न्ति प्राणापानौ॒ खलु॒ वा एतौ पशू॒नां यत्पृ॑षदा॒ज्यं यत्पृ॑षदा॒ज्येना॑नूया॒जान्यज॑ति प्राणापा॒नावे॒वा प॒शुषु॑ दधाति ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.