TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 39
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: 1
य॒ज्ञेन वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत
Sentence: 2
ता उ॑प॒यड्भि॑रे॒वासृ॑जत
Sentence: 3
यदु॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते
Sentence: 4
जघना॒र्धादव॑ द्यति
Sentence: 5
जघना॒र्धाद्धि प्र॒जाः प्र॒जाय॑न्ते
Sentence: 6
स्थविम॒तो ऽव॑ द्यति
Sentence: 7
स्थविम॒तो हि प्र॒जाः प्र॒जाय॑न्ते ।
Sentence: 8
अस॑म्भिन्द॒न्नव॑ द्यति प्रा॒णाना॒मस॑म्भेदाय
Sentence: 9
न प॒र्याव॑र्तयति
Sentence: 10
यत्प॑र्याव॒र्तये॑दुदाव॒र्तः प्र॒जा ग्राहु॑कः स्यात्
Sentence: 11
समु॒द्रं ग॑छ॒ स्वाहेत्या॑ह
Sentence: 12
रे॒तः ।।
Verse: 2
Sentence: 1
ए॒व तद्द॑धाति ।
Sentence: 2
अ॒न्तरि॑क्षं गछ॒ स्वाहेत्या॑ह ।
Sentence: 3
अ॒न्तरि॑क्षेणै॒वास्मै॑ प्र॒जाः प्र ज॑नयति ।
Sentence: 4
अ॒न्तरि॑क्षं॒ ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते
Sentence: 5
दे॒वं स॑वि॒तारं॑ गछ॒ स्वाहेत्या॑ह
Sentence: 6
सवि॒तृप्र॑सूत ए॒वास्मै॑ प्र॒जाः प्र ज॑नयति ।
Sentence: 7
अ॑होरा॒त्रे ग॑छ॒ स्वाहेत्या॑ह ।
Sentence: 8
अ॑होरा॒त्राभ्या॑मे॒वास्मै॑ प्र॒जाः प्र ज॑नयति ।
Sentence: 9
अ॑होरा॒त्रे ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते
Sentence: 10
मि॒त्रावरु॑णौ गछ॒ स्वाहा॑ ।।
Verse: 3
Sentence: 1
इत्या॑ह
Sentence: 2
प्र॒जास्वे॒व प्रजा॑तासु प्राणापानौ दधाति
Sentence: 3
सोमं॑ गछ॒ स्वाहेत्या॑ह
Sentence: 4
सौ॒म्या हि दे॒वत॑या प्र॒जास् ।
Sentence: 5
य॒ज्ञं ग॑छ॒ स्वाहेत्या॑ह
Sentence: 6
प्र॒जा ए॒व य॒ज्ञियाः॑ करोति
Sentence: 7
छन्दां॑सि गछ॒ स्वाहेत्या॑ह
Sentence: 8
प॒शवो वै॒ छन्दां॑सि
Sentence: 9
प॒शूने॒वाव॑ रुन्द्धे
Sentence: 10
द्यावा॑पृथि॒वी ग॑छ॒ स्वाहेत्या॑ह
Sentence: 11
प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑ गृह्णाति
Sentence: 12
नभः॑ ।।
Verse: 4
Sentence: 1
दि॒व्यं ग॑छ॒ स्वाहेत्या॑ह
Sentence: 2
प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टिं॒ नि य॑छति ।
Sentence: 3
अ॒ग्निं वै॑श्वान॒रं ग॑छ॒ स्वाहेत्या॑ह
Sentence: 4
प्र॒जा ए॒व प्रजा॑ता अ॒स्याम्प्रति॑ ष्ठापयति
Sentence: 5
प्रा॒णानां॒ वा ए॒षो ऽव॑ द्यति॒ यो॑ ऽव॒द्यति॑ गु॒दस्य
Sentence: 6
मनो॑ मे॒ हार्दि॑ य॒छेत्या॑ह
Sentence: 7
प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते
Sentence: 8
प॒शोर्वा आल॑ब्धस्य॒ हृद॑यं शुगृछति
Sentence: 9
सा हृ॑दयशू॒लम् ।।
Verse: 5
Sentence: 1
अ॒भि समे॑ति
Sentence: 2
यत्पृ॑थि॒व्यां हृ॑दयशू॒लमु॑द्वा॒सये॑त्पृथि॒वीं शु॒चार्प॑येत् ।
Sentence: 3
यद॒प्स्व॒पः शु॒चार्प॑येत् ।
Sentence: 4
शु॑ष्कस्य चा॒र्द्रस्य॑ च सं॒धावुद्वा॑सयत्यु॒भय॑स्य॒ शान्त्यै
Sentence: 5
यं द्वि॒ष्यात्तं ध्या॑येत् ।
Sentence: 6
शुचैवैनमर्पयति ।।
Paragraph: 2
Verse: 1
Sentence: 1
दे॒वा वै॑ य॒ज्ञमाग्नी॑ध्रे॒ व्य॑भजन्त
Sentence: 2
ततो॒ यद॒त्यशि॑ष्यत॒ तद्ब्रुवन्न्^ब्रुवन्
Sentence: 3
वस॑तु॒ नु न॑ इ॒दमिति
Sentence: 4
तद्व॑सती॒वरी॑णां वसतीवरि॒त्वम् ।
Sentence: 5
तस्मि॑न्प्रा॒तर्न सम॑शक्नुवन्
Sentence: 6
तद॒प्सु प्रावे॑शयन्
Sentence: 7
ता व॑सती॒वरी॑रभवन्
Sentence: 8
वसती॒वरी॑र्गृह्णाति
Sentence: 9
य॒ज्ञो वै॑ वसती॒वरी॑स् ।
Sentence: 10
य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑ वसति
Sentence: 11
यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒दना॑रब्धो ऽस्य य॒ज्ञः स्या॑त् ।।
Verse: 2
Sentence: 1
य॒ज्ञं वि छि॑न्द्यात् ।
Sentence: 2
ज्यो॑ति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यं वाव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति
Sentence: 3
यो वा॑ ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुम्भ्या॑नां गृह्णीयात्
Sentence: 4
स हि गृ॑ही॒तव॑सतीवरीकस् ।
Sentence: 5
व॑सती॒वरी॑र्गृह्णाति
Sentence: 6
प॒शवो वै वसती॒वरीः
Sentence: 7
प॒शूने॒वारभ्य॑ गृही॒त्वोप॑ वसति
Sentence: 8
यद॑न्वी॒पं तिष्ठ॑न्गृह्णी॒यान्नि॒र्मार्गु॑का अस्मात्प॒शवः॑ स्युः
Sentence: 9
प्रती॒पं तिष्ठ॑न्गृह्णाति
Sentence: 10
प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णाति ।
Sentence: 11
इन्द्रः॑ ।।
Verse: 3
Sentence: 1
वृ॒त्रं अ॑हन् ।
Sentence: 2
सो॒ ऽपो॒ ऽभ्य॑म्रियत
Sentence: 3
तासां॒ यन्मेध्यं॑ य॒ज्ञियं॒ सदे॑व॒मासी॒त्तदत्य॑मुच्यत
Sentence: 4
ता वह॑न्तीरभवन्
Sentence: 5
वह॑न्तीनां गृह्णाति
Sentence: 6
या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्तासा॑मे॒व गृ॑ह्णाति
Sentence: 7
नान्त॒मा वह॑न्ती॒रती॑यात् ।
Sentence: 8
यद॑न्त॒मा वह॑न्तीरती॒याद्य॒ज्ञमति॑ मन्येत
Sentence: 9
न स्था॑व॒राणां॑ गृह्णीयात् ।
Sentence: 10
वरु॑णगृहीता वै स्थाव॒रास् ।
Sentence: 11
यत्स्था॑व॒राणां॑ गृह्णी॒यात् ।।
Verse: 4
Sentence: 1
वरु॑णेनास्य य॒ज्ञं ग्रा॑हयेत् ।
Sentence: 2
यद्वै॒ दिवा॒ भव॑त्य॒पो रात्रिः॒ प्र वि॑शति
Sentence: 3
तस्मा॑त्ता॒म्रा आपो॒ दिवा॑ ददृश्रे
Sentence: 4
यन्नक्त॒म्भव॑त्य॒पो ऽहः॒ प्र वि॑शति
Sentence: 5
तस्मा॑च्च॒न्द्रा आपो॒ नक्तं॑ ददृश्रे
Sentence: 6
छा॒यायै॑ चा॒तप॑तश्च संधौ गृह्णाति ।
Sentence: 7
अ॑होरा॒त्रयो॑रे॒वास्मै॒ वर्णं॑ गृह्णाति
Sentence: 8
ह॒विष्म॑तीरि॒मा आप॒ इत्या॑ह
Sentence: 9
ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति
Sentence: 10
ह॒विष्मां॑ अस्तु ।।
Verse: 5
Sentence: 1
सूर्य॒ इत्या॑ह
Sentence: 2
सशु॑क्राणामे॒व गृ॑ह्णाति ।
Sentence: 3
अ॑नु॒ष्टुभा॑ गृह्णाति
Sentence: 4
वाग्वा अनु॒ष्टुग्^नु॒ष्टुभ्
Sentence: 5
वाचैवैनाः॒ सर्व॑या गृह्णाति
Sentence: 6
चतु॑ष्पदय॒र्चा गृ॑ह्णाति
Sentence: 7
त्रिः सा॑दयति
Sentence: 8
स॒प्त सम्प॑द्यन्ते
Sentence: 9
स॒प्तप॑दा॒ शक्व॑री
Sentence: 10
प॒शवः॒ शक्व॑री
Sentence: 11
प॒शूने॒वाव॑ रुन्द्धे ।
Sentence: 12
अस्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ ऽमुष्मा॑ आहव॒नीय॑स् ।
Sentence: 13
यद्गार्ह॑पत्य उपसा॒दये॑द॒स्मिँ लो॒के प॑शु॒मान्त्स्या॑त् ।
Sentence: 14
यदा॑हव॒नीये॒ ऽमुष्मि॑न् ।।
Verse: 6
Sentence: 1
लो॒के प॑शु॒मान्त्स्या॑त् ।
Sentence: 2
उ॒भयो॒रुप॑ सादयति ।
Sentence: 3
उ॒भयो॑रेवैनं लो॒कयोः॑ पशु॒मन्तं॑ करोति
Sentence: 4
स॒र्वतः॒ परि॑ हरति
Sentence: 5
रक्ष॑सा॒मप॑हत्यै ।
Sentence: 6
इ॑न्द्राग्नि॒योर्भा॑ग॒धेयी॒ स्थेत्या॑ह
Sentence: 7
यथाय॒जुरेवै॒तत् ।
Sentence: 8
आग्नी॑ध्र॒ उप॑ वासयति ।
Sentence: 9
ए॒तद्वै॑ य॒ज्ञस्याप॑राजितं॒ यदाग्नी॑ध्रम् ।
Sentence: 10
यदे॒व य॒ज्ञस्याप॑राजितं॒ तदेवैना॒ उप॑ वासयति
Sentence: 11
यतः॒ खलु वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञं रक्षां॑स्य॒ अव॑ चरन्ति
Sentence: 12
यद्वह॑न्तीनां गृ॒ह्णाति॑ क्रि॒यमा॑नामे॒व तद्य॒ज्ञस्य॑ शये
Sentence: 13
रक्ष॑सा॒मन॑न्ववचाराय
Sentence: 14
न ह्ये॒ता ई॒लय॑न्ति ।
Sentence: 15
आ तृ॑तीयसव॒नात्परि॑ शेरे
Sentence: 16
य॒ज्ञस्य॒ संत॑त्यै ।।
Paragraph: 3
Verse: 1
Sentence: 1
ब्र॑ह्मवा॒दिनो॑ वदन्ति
Sentence: 2
स त्वा अ॑ध्व॒र्युः स्या॒द्यः सोम॑मुपाव॒हर॒न्त्सर्वा॑भ्यो दे॒वता॑भ्य उपाव॒हरे॒दिति
Sentence: 3
हृ॒दे त्वेत्या॑ह मनु॒ष्ये॑भ्य एवै॒तेन॑ करोति
Sentence: 4
मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ एवै॒तेन॑ करोति दि॒वे त्वा॑ सू॒र्याय॒ त्वेत्या॑ह दे॒वेभ्य॑ एवै॒तेन॑ करोति ।
Sentence: 5
ए॒ताव॑तीर्वै दे॒वता॒स्ताभ्य॑ एवैनं॒ सर्वा॑भ्य उ॒पाव॑हरति
Sentence: 6
पु॒रा वा॒चः ।।
Verse: 2
Sentence: 1
प्रव॑दितोः प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे ।
Sentence: 2
अ॒पो ऽग्रे॑ ऽभि॒व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञमे॒वाभि वाचं॒ वि सृ॑जति
Sentence: 3
सर्वा॑णि॒ छन्दां॒स्यन्वा॑ह प॒शवो वै॒ छन्दां॑सि प॒शूने॒वाव॑ रुन्द्धे
Sentence: 4
गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात्त्रि॒ष्टुभे॑न्द्रि॒यका॑मस्य॒ जग॑त्या प॒शुका॑मस्यानुभा॑ प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य वि॒राजान्न॑कामस्य
Sentence: 5
श्रि॒णोत्व॒ग्निः स॒मिधा॒ हव॑म् ।।
Verse: 3
Sentence: 1
म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वता॑भ्यो नि॒वेद्या॒पो ऽछै॑ति ।
Sentence: 2
अ॒प इ॑ष्य होत॒रित्या॑हेषि॒तं हि कर्म॑ क्रि॒यते
Sentence: 3
मैत्रावरुणस्य चमसाध्वर्य॒वा द्र॒वेत्या॑ह मै॒त्रावरु॑णौ॒ वा अ॒पां ने॒तारौ॒ ताभ्या॑मेवैना॒ अछै॑ति
Sentence: 4
देवी॑रापो अपां नपा॒दित्या॒हाहु॑त्यैवैना नि॒ष्क्रीय॑ गृह्णा॒त्यथो॑ ह॒विष्कृ॑तानामे॒वाभिघृनां गृह्णाति ।।
Verse: 4
Sentence: 1
कार्षि॑र॒सीत्या॑ह॒ शम॑लमे॒वासा॒मप॑ प्लावयति
Sentence: 2
समु॒द्रस्य॒ वोक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते
Sentence: 3
योनिर्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञो व॑सती॒वरी॑र्होतृचम॒सं च॑ मैत्रावरुणचम॒सं च॑ सं॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ।
Sentence: 4
अथो॒ स्वादेवैना॒ योनेः॒ प्र ज॑नयति ।
Sentence: 5
अध्व॒र्यो ऽवे॑र्पा३^ अ॒पास्
Sentence: 6
इत्या॑ह ।
Sentence: 7
उ॒तेम॑नंनमुरु॒तेमाः प॑श्य ।
Sentence: 8
इति॒ वावै॒तदा॑ह
Sentence: 9
यद्य॑ग्निष्टो॒मो जु॒होति॒ यद्यु॒क्थ्यः॑ परिधौ॒ नि मा॑र्ष्टि॒ यद्य॑तिरा॒त्रो यजु॒र्वद॒न्प्र प॑द्यते यज्ञक्रतू॒नां व्यावृ॑त्त्यै ।।
Paragraph: 4
Verse: 1
Sentence: 1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ ग्रावा॑ण॒मा द॑त्ते
Sentence: 2
प्रसू॑त्यै ।
Sentence: 3
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ।
Sentence: 4
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म्
Sentence: 5
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै
Sentence: 6
प॒शवो वै॒ सोमो॑ व्या॒न उ॑पांशु॒सव॑नस् ।
Sentence: 7
यदु॑पांशु॒सव॑नम॒भि मिमी॑ते व्या॒नमे॒व प॒शुषु॑ दधाति ।
Sentence: 8
इन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीते ।
Sentence: 9
इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते
Sentence: 10
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते ।।
Verse: 2
Sentence: 1
पञ्चा॑क्षरा प॒ङ्क्तिः
Sentence: 2
पाङ्क्तो॑ य॒ज्ञस् ।
Sentence: 3
य॒ज्ञमे॒वाव॑ रुन्द्धे
Sentence: 4
पञ्च॒ कृत्व॒स्तूष्णी॑म् ।
Sentence: 5
दश॒ सम्प॑द्यन्ते
Sentence: 6
दशा॑क्षरा वि॒राड्^वि॒राज्
Sentence: 7
अन्नं वि॒राड्^वि॒राज्
Sentence: 8
वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे
Sentence: 9
श्वा॒त्रा स्थ॑ वृत्र॒तुर॒ इत्या॑ह ।
Sentence: 10
ए॒ष वा अ॒पां सो॑मपी॒थस् ।
Sentence: 11
य ए॒वं वेद॒ नाप्स्वार्ति॒मार्छ॑ति
Sentence: 12
यत्ते॑ सोम दि॒वि ज्योति॒रित्या॑ह ।
Sentence: 13
ए॒भ्य एवैनम् ।।
Verse: 3
Sentence: 1
लो॒केभ्यः॒ सम्भ॑रति
Sentence: 2
सोमो वै॒ राजा॒ दिशो॒ ऽभ्य॑ध्यायत्
Sentence: 3
स दिशो ऽनु॒ प्रावि॑शत्
Sentence: 4
प्रागपा॒गुद॑गध॒रागित्या॑ह
Sentence: 5
दि॒ग्भ्य एवैनं॒ सम्भ॑र॒त्यथो॒ दिश॑ ए॒वास्मा॒ अव॑ रुन्द्धे ।
Sentence: 6
अम्ब॒ नि ष्व॒रेत्या॑ह
Sentence: 7
कामु॑का एनं॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेद
Sentence: 8
यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॒वीति॑ ।।
Verse: 4
Sentence: 1
आ॑ह ।
Sentence: 2
ए॒ष वै॒ सोम॑स्य सोमपी॒थस् ।
Sentence: 3
य ए॒वं वेद॒ न सौ॒म्यामार्ति॒मार्छ॑ति
Sentence: 4
घ्नन्ति॒ वा ए॒तत्सोमं॒ यद॑भिषु॒ण्वन्ति॑ ।
Sentence: 5
अं॒शूनप॑ गृह्णाति
Sentence: 6
त्राय॑त एवैनम्
Sentence: 7
प्रा॒णा वा अं॒शवः॑ प॒शवः॒ सोम॑स् ।
Sentence: 8
अं॒शून्पुन॒रपि॑ सृजति
Sentence: 9
प्रा॒णाने॒व प॒शुषु॑ दधाति
Sentence: 10
द्वौद्वा॒वपि॑ सृजति
Sentence: 11
तस्माद्द्वौद्वौ प्रा॒णाः ।।
Paragraph: 5
Verse: 1
Sentence: 1
प्रा॒णो वा ए॒ष यदु॑पांशुस् ।
Sentence: 2
यदु॑पां॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॑ प्रा॒णमे॒वानु॒ प्र य॑न्ति ।
Sentence: 3
अ॑रु॒णो ह॑ स्माहौपवेशिः
Sentence: 4
प्रातःसव॒न ए॒वाहं य॒ज्ञं सं स्था॑पयामि॒ तेन॒ ततः॒ संस्थि॑तेन चरा॒मीति॑ ।
Sentence: 5
अष्टौ कृ॒तो ऽग्रे॒ ऽभि षु॑णोति ।
Sentence: 6
अ॒ष्टाक्ष॑रा गाय॒त्री
Sentence: 7
गा॑य॒त्रम्प्रा॑तःसव॒नम्
Sentence: 8
प्रातःसव॒नमे॒व तेना॑प्नोति ।
Sentence: 9
एका॑दश॒ कृत्वो॑ द्वि॒तीय॑म्
Sentence: 10
एका॑दशाक्षरा तृ॒ष्टुभ् ।
Sentence: 11
त्रै॑ष्टुभ॒म्माध्यं॑दिनम् ।।
Verse: 2
Sentence: 1
सव॑नम्
Sentence: 2
माध्यं॑दिनमे॒व सव॑नं॒ तेना॑प्नोति
Sentence: 3
द्वाद॑श॒ कृत्व॑स्तृ॒तीय॑म् ।
Sentence: 4
द्वाद॑शाक्षरा॒ जग॑ती
Sentence: 5
जाग॑तं तृतीयसव॒नम् ।
Sentence: 6
तृ॑तीयसव॒नमे॒व तेना॑प्नोति ।
Sentence: 7
ए॒तां ह॒ वाव स य॒ज्ञस्य॒ संस्थि॑तिमुवाच ।
Sentence: 8
अस्क॑न्दाय ।
Sentence: 9
अक्स॑न्नं॒ हि तद्यद्य॒ज्ञस्य॒ संस्थि॑तस्य॒ स्कन्द॑ति ।
Sentence: 10
अथो॒ खल्वा॑हुस् ।
Sentence: 11
गा॑य॒त्री वाव प्रा॑तःसव॒ने नाति॒वाद॒ इति॑ ।
Sentence: 12
अन॑तिवादुक एन॒म्भ्रातृ॑व्यो भवति॒ य ए॒वं वेद
Sentence: 13
तस्मा॑द॒ष्टाव॑ष्टौ ।।
Verse: 3
Sentence: 1
कृ॑त्वो ऽभि॒षुत्य॑म्
Sentence: 2
ब्रह्मवा॒दिनो॑ वदनति
Sentence: 3
प॒वित्र॑वन्तो॒ ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ किम्प॑वित्र उपांशु॒रिति
Sentence: 4
वाक्प॑वित्र॒ इति॑ ब्रूयात् ।
Sentence: 5
वा॒चस्पत॑ये पवस्व वाजि॒न्नित्या॑ह
Sentence: 6
वाचैवैनम्पवयति
Sentence: 7
वृष्णो॑ अस्ं॒शुभ्या॒मित्या॑ह
Sentence: 8
वृष्णो॒ ह्ये॒तावं॒सू यौ॒ सोम॑स्य
Sentence: 9
गभ॑स्तिपूत॒ इत्या॑ह
Sentence: 10
गभ॑स्तिना॒ ह्ये॑नम्प॒वय॑ति
Sentence: 11
दे॒वो दे॒वाना॑म्प॒वित्र॑म॒सीत्या॑ह
Sentence: 12
दे॒वो ह्ये॒षः ।।
Verse: 4
Sentence: 1
दे॒वाना॑म्प॒वित्र॑म् ।
Sentence: 2
येषा॑म्भा॒गो ऽसि॒ तेभ्य॒स्त्वेत्या॑ह
Sentence: 3
येषां॒ ह्ये॒ष भा॒गस्तेभ्य॑ एनं गृह्णाति
Sentence: 4
स्वांकृ॑तो॒ ऽसीत्या॑ह
Sentence: 5
प्रा॒णमे॒व स्वम॑कृत
Sentence: 6
मधु॑मतीर्न॒ इष॑स्कृ॒धीत्या॑ह
Sentence: 7
सर्व॑मे॒वास्मा॑ इ॒दं स्व॑दयति
Sentence: 8
विश्वे॑भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॒वेभ्य॒ इत्या॑ह ।
Sentence: 9
उ॒भये॑ष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान्द॑धाति
Sentence: 10
मन॑स्त्वा ।।
Verse: 5
Sentence: 1
अ॒ष्ट्वित्या॑ह
Sentence: 2
मन॑ ए॒वाश्नु॑ते ।
Sentence: 3
उ॒र्व॒न्तरि॑क्ष॒मन्वि॒हीत्या॑ह ।
Sentence: 4
अ॑न्तरिक्षदेव॒त्यो॒ हि प्रा॒णः
Sentence: 5
स्वाहा॑ त्वा सुभवः॒ सूर्या॒येत्या॑ह
Sentence: 6
प्रा॒णा वै॒ स्वभ॑वसो दे॒वास्
Sentence: 7
तेष्वे॒व प॒रोऽक्षं॑ जुहोति
Sentence: 8
दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॒ इत्या॑ह ।
Sentence: 9
आ॑दि॒त्यस्य वै र॒श्मयो॑ दे॒वा म॑रीचि॒पास्
Sentence: 10
तेषां॒ तद्भा॑ग॒धेय॑म् ।
Sentence: 11
ताने॒व तेन॑ प्रीणाति
Sentence: 12
यदि॑ का॒मये॑त
Sentence: 13
वर्षु॑कः प॒र्जन्यः॑ ।।
Verse: 6
Sentence: 1
स्या॒दिति॒ नीचा॒ हस्ते॑न॒ नि मृ॑ज्यात् ।
Sentence: 2
वृष्टि॑मे॒व नि य॑छति
Sentence: 3
यदि॑ का॒मये॑त ।
Sentence: 4
अव॑र्षुकः स्या॒दित्यु॑त्ता॒नेन॒ नि मृ॑ज्यात् ।
Sentence: 5
वृष्टि॑मे॒वोद्य॑छति
Sentence: 6
यद्य॑भि॒चरे॑द॒मुं ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूयात् ।
Sentence: 7
आहु॑तिमेवैनम्प्रा॒प्सन्ह॑न्ति
Sentence: 8
यदि॑ दू॒रे स्यादा तमि॑तोस्तिष्ठेत्
Sentence: 9
प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति
Sentence: 10
यद्य॑भि॒चरे॑द॒मुष्य॑ ।।
Verse: 7
Sentence: 1
त्वा॑ प्रा॒णे
{F
सा॑दया॒मीति
{W
सादय॒मीति
{GLOS
सादया॒मीति
सादयेत् ।
Sentence: 2
अस॑न्नो वै प्रा॒णः
Sentence: 3
प्रा॒णमे॒वास्य॑ सादयति
Sentence: 4
ष॒ड्भिरं॒शुभिः॑ पवयति
Sentence: 5
षड्वा ऋ॒तव॑स् ।
Sentence: 6
ऋ॒तुभि॑रेवैनम्पवयति
Sentence: 7
त्रिः प॑वयति
Sentence: 8
त्रय॑ इ॒मे लो॒कास् ।
Sentence: 9
ए॒भिरेवैनं लोकैः पवयति
Sentence: 10
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 11
कस्मा॒द्सत्या॒त्त्रयः॑ पशू॒नां हस्ता॑दाना॒ इति
Sentence: 12
यत्त्रिरु॑पां॒शुं हस्ते॑न विगृ॒ह्णाति
Sentence: 13
तस्मा॒द्त्रयः॑ पशू॒नां हस्ता॑दानाः॒ पुरु॑षो ह॒स्ती म॒र्कटः॑ ।।
Paragraph: 6
Verse: 1
Sentence: 1
दे॒वा वै॒ यद्य॒ज्ञे ऽकु॑र्वत॒ तदसु॑रा अकुर्वत
Sentence: 2
ते दे॒वा उ॑पांशौ य॒ज्ञं सं॒स्थाप्य॑मपश्यन्
Sentence: 3
तमु॑पांशौ॒ सम॑स्थापयन्
Sentence: 4
ते ऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त
Sentence: 5
ते दे॒वा बिभ्य॑त॒ इन्द्र॒मुपा॑धावन्
Sentence: 6
तानिन्द्रो॑ ऽन्तर्या॒मेणा॒न्तर॑धत्त
Sentence: 7
तद॑न्तर्या॒मस्या॑न्तर्याम॒त्वम् ।
Sentence: 8
यद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्याने॒व तद्यज॑मानो॒ ऽन्तर्ध॑त्ते ।
Sentence: 9
अ॒न्तस्ते॑ ।।
Verse: 2
Sentence: 1
द॑धामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॒न्तरि॑क्ष॒मित्या॑ह ।
Sentence: 2
ए॒भिरे॒व लोकै॒र्यज॑मानो॒ भ्रातृ॑व्यान॒न्तर्ध॑त्ते
Sentence: 3
ते दे॒वा अ॑मन्यन्त ।
Sentence: 4
इन्द्रो॒ वा इ॒दम॑भू॒द्यद्व॒यं स्म इति
Sentence: 5
ते॑ ऽब्रुवन्
Sentence: 6
मघ॑व॒न्ननु॑ न॒ आ भ॒जेति
Sentence: 7
स॒जोषा॑ देवै॒रव॑रैः॒ परै॒श्चेत्य॑ब्रवीत् ।
Sentence: 8
ये चै॒व दे॒वाः परे॒ य चाव॑रे॒ तानु॒भया॑न् ।।
Verse: 3
Sentence: 1
अ॒न्वाभ॑जत्
Sentence: 2
स॒जोषा॑ देवै॒रव॑रैः॒ परै॒श्चेत्या॑ह
Sentence: 3
ये चै॒व दे॒वाः परे॒ य चाव॑रे॒ तानु॒भया॑न॒न्वाभ॑जति ।
Sentence: 4
अ॑न्तर्या॒मे म॑घवन्मादय॒स्वेत्या॑ह
Sentence: 5
य॒ज्ञादे॒व यज॑मानं॒ नान्तरे॑ति ।
Sentence: 6
उ॑पया॒मगृ॑हीतो॒ ऽसीत्या॑ह ।
Sentence: 7
अ॑पा॒नस्य॒ धृत्यै
Sentence: 8
यदु॒भाव॑पवित्रौ गृ॒ह्येया॑ताम्प्रा॒णम॑पा॒नो ऽनु॒ न्यृ॑छेत्
Sentence: 9
प्र॒मायु॑कः स्यात्
Sentence: 10
प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते ।।
Verse: 4
Sentence: 1
प्रा॑णापा॒नयो॒र्विधृ॑त्यै
Sentence: 2
प्राणापानौ॒ वा एतौ॒ यदु॑पांश्वन्तर्यामौ व्या॒न उ॑पांशु॒सव॑नस् ।
Sentence: 3
यं का॒मये॑त
Sentence: 4
प्र॒मायु॑कः स्या॒दित्यसं॑स्पृष्टौ॒ तस्य॑ सादयेत् ।
Sentence: 5
व्या॒नेनै॒वास्य॑ प्राणापानौ॒ वि छि॑नत्ति
Sentence: 6
ता॒जक्प्रमी॑यते
Sentence: 7
यं का॒मये॑त
Sentence: 8
सर्व॒मायु॑रिया॒दिति॒ संस्पृ॑ष्टौ॒ तस्य॑ सादयेत् ।
Sentence: 9
व्या॒नेनै॒वास्य॑ प्राणापानौ॒ सं त॑नोति
Sentence: 10
सर्व॒मायु॑रेति ।।
Paragraph: 7
Verse: 1
Sentence: 1
वाग्वा ए॒षा यऐ॑न्द्रवाय॒वस् ।
Sentence: 2
यऐ॑न्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ वाच॑मे॒वानु॒ प्र य॑न्ति
Sentence: 3
वा॒युं दे॒वा अ॑ब्रुवन् ।
Sentence: 4
सोमं॒ राजा॑नं हना॒मेति
Sentence: 5
सो॑ ऽब्रवीत् ।
Sentence: 6
वरं॑ वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति
Sentence: 7
तस्मा॑ऐन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते
Sentence: 8
तम॑घ्नन् ।
Sentence: 9
सो॑ ऽपूयत्
Sentence: 10
तं दे॒वा नोपा॑धृष्णुवन्
Sentence: 11
ते वा॒युम॑ब्रुवन् ।
Sentence: 12
इ॒मं नः॑ स्वदय ।।
Verse: 2
Sentence: 1
इति
Sentence: 2
सो॑ ऽब्रवीत् ।
Sentence: 3
वरं॑ वृणै मद्देव॒त्या॑न्ये॒व वः॒ पात्रा॑ण्युच्यान्ता॒ इति
Sentence: 4
तस्मा॑न्नानादेव॒त्या॑नि॒ सन्ति॑ वाय॒व्या॑न्युच्यन्ते
Sentence: 5
तमे॑भ्यो वा॒युरे॒वास्व॑दयत्
Sentence: 6
तस्मा॒द्यत्पूय॑ति॒ तत्प्र॑वा॒ते वि ष॑जन्ति
Sentence: 7
वा॒युर्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता
Sentence: 8
तस्य॑ वि॒ग्रह॑णं॒ नावि॑न्दन् ।
Sentence: 9
सादि॑तिरब्रवीत् ।
Sentence: 10
वरं॑ वृणा॒ अथ॒ मया॒ वि गृ॑ह्णीध्वम्मद्देव॒त्या॑ ए॒व वः॒ सोमाः॑ ।।
Verse: 3
Sentence: 1
स॒न्ना अ॑स॒न्निति॑ ।
Sentence: 2
उ॑पया॒मगृ॑हीतो॒ ऽसीत्या॑हादितिदेव॒त्या॒स्तेन
Sentence: 3
यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा॑ण्यस्यै॒ तानि॒ योनेः॒ सम्भू॑तानि
Sentence: 4
यानि॑ मृ॒न्मया॑नि सा॒क्षात्तान्यस्यै
Sentence: 5
तस्मा॑दे॒वमा॑ह
Sentence: 6
वाग्वै॒ परा॒च्यव्या॑कृतावदत्
Sentence: 7
ते दे॒वा इन्द्र॑मब्रुवन् ।
Sentence: 8
इ॒मां नो॒ वाचं॒ व्याकु॒र्विति
Sentence: 9
सो॑ ऽब्रवीत् ।
Sentence: 10
वरं॑ वृणै॒ मह्यं॑ चैवै॒ष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति
Sentence: 11
तस्मा॑ऐन्द्रवाय॒वः स॒ह गृ॑ह्यते
Sentence: 12
तामिन्द्रो॑ मध्य॒तो॑ ऽव॒क्रम्य॒ व्याक॑रोत्
Sentence: 13
तस्मा॑दि॒यं व्याकृ॑ता॒ वागु॑द्यते
Sentence: 14
तस्मा॑त्स॒कृदिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे
Sentence: 15
द्वौ॒ हि स वरा॒ववृ॑णीत ।।
Paragraph: 8
Verse: 1
Sentence: 1
मि॒त्रं दे॒वा अ॑ब्रुवन् ।
Sentence: 2
सोमं॒ राजा॑नं हना॒मेति
Sentence: 3
सो॑ ऽब्रवीत् ।
Sentence: 4
नाहं सर्व॑स्य॒ वा अ॒हम्मि॒त्रम॒स्मीति
Sentence: 5
तम॑ब्रुवन्
Sentence: 6
हना॑मै॒वेति
Sentence: 7
सो॑ ऽब्रवीत् ।
Sentence: 8
वरं॑ वृणै॒ पय॑सै॒व मे॒ सोमं॑ श्रीण॒न्निति
Sentence: 9
तस्मा॑न्मैत्रावरु॒णम्पय॑सा श्रीणन्ति
Sentence: 10
तस्मा॑त्प॒शवो॑ ऽपाक्रामन्
Sentence: 11
मि॒त्रः सन्क्रू॒रम॑क॒रिति
Sentence: 12
क्रू॒रमि॑व॒ खलु॒ वा ए॒षः ।।
Verse: 2
Sentence: 1
क॑रोति॒ यः सोमे॑न॒ यज॑ते
Sentence: 2
तस्मा॑त्प॒शवो ऽप॑ क्रामन्ति
Sentence: 3
यन्मै॑त्रावरु॒णम्पय॑सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्रं स॑म॒र्धय॑ति प॒शुभि॒र्यज॑मानम्
Sentence: 4
पु॒रा खलु॒ वावै॒वम्मि॒त्रो॑ ऽवेत् ।
Sentence: 5
अप॒ मत्क्रू॒रं च॒क्रुषः॑ प॒शवः॑ क्रमिष्य॒न्तीति
Sentence: 6
तस्मा॑दे॒वम॑वृणीत
Sentence: 7
वरु॑णं दे॒वा अ॑ब्रुवन्
Sentence: 8
त्वयां॑श॒भुवा॒ सोमं॒ राजा॑नं हना॒मेति
Sentence: 9
सो॑ ऽब्रवीत् ।
Sentence: 10
वरं॑ वृणै॒ मह्यं॑ च ।।
Verse: 3
Sentence: 1
एवै॒ष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति
Sentence: 2
तस्मा॑न्मैत्रावरु॒णः स॒ह गृ॑ह्यते
Sentence: 3
तस्मा॒द्राज्ञा॒ राजा॑नमंश॒भुवा॑ घ्नन्ति वैश्येन वैश्यं शू॒द्रेण॒ सूद्रम् ।
Sentence: 4
न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तम् ।
Sentence: 5
ते दे॒वा मि॒त्रावरु॑णावब्रुवन् ।
Sentence: 6
इ॒दं नो॒ वि वा॑सयत॒मिति
Sentence: 7
ताव॑ब्रूताम् ।
Sentence: 8
वरं॑ वृणावहा॒ एक॑ ए॒वावत्पूर्वो
{F
ग्रहो
{W
ग्रहो
गृह्याता॒ इति
Sentence: 9
तस्मा॑ऐन्द्रवाय॒वः पूर्वो॑ मैत्रावरु॒णाद्गृ॑ह्यते
Sentence: 10
प्राणापानौ॒ ह्येतौ॒ यदु॑पांश्वन्तर्यामौ
Sentence: 11
मि॒त्रो ऽह॒रज॑नय॒द्वरु॑णो॒ रात्रि॑म् ।
Sentence: 12
ततो॒ वा इ॒दं व्औ॑छत् ।
Sentence: 13
यन्मै॑त्रावरु॒णो गृ॒ह्यते॒ व्यु॑ष्ट्यै ।।
Paragraph: 9
Verse: 1
Sentence: 1
य॒ज्ञस्य॒ शिरो॑ ऽछिद्यत
Sentence: 2
ते दे॒वा अ॒श्विना॑वब्रुवन्
Sentence: 3
भि॒षजौ वै स्थ इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑ धत्त॒मिति
Sentence: 4
ताव॑ब्रूताम् ।
Sentence: 5
वरं॑ वृणावहै॒ ग्रह॑ ए॒व ना॑व॒त्रापि॑ गृह्यता॒मिति
Sentence: 6
ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्णन्
Sentence: 7
ततो वै तौ य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धताम् ।
Sentence: 8
यदा॑श्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै
Sentence: 9
तौ दे॒वा अ॑ब्रुवन् ।
Sentence: 10
अपू॑तौ॒ वा इमौ मनुष्यचरौ ।।
Verse: 2
Sentence: 1
भि॒षजा॒विति
Sentence: 2
तस्मा॑द्ब्राह्म॒णेन॑ भेष॒जं न का॒र्य॒मपू॑तो॒ ह्ये॒षो॑ ऽमे॒ध्यो यो भि॒षक्^भि॒षज्
Sentence: 3
तौ बहिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्णन्
Sentence: 4
तस्मा॑द्बहिष्पवमा॒ने स्तु॒त आ॑श्वि॒नो गृ॑ह्यते
Sentence: 5
तस्मा॑दे॒वं वि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ प॒वित्रं वै बहिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते
Sentence: 6
तयो॑स्त्रे॒धा भै॑षज्यं॒ वि न्य॑दधुस् ।
Sentence: 7
अग्नौ॒ तृती॑यम॒प्सु तृती॑यम्ब्राह्म॒णे तृती॑यम् ।
Sentence: 8
तस्मा॑दुदपा॒त्रम् ।।
Verse: 3
Sentence: 1
उ॑पनि॒धाय॑ ब्राह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जं कु॑र्यात् ।
Sentence: 2
याव॑दे॒व भे॑ष॒जं तेन॑ करोति स॒मर्धु॑कमस्य कृ॒तम्भ॑वति
Sentence: 3
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 4
कस्मा॑त्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते॑ द्वि॒पात्रा॑ हूयन्त॒ इति
Sentence: 5
यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देको॑ ऽन्तर॒तः प्रा॒णो द्वि॒पात्त्रा॑ हूयन्ते॒ तस्माद्द्वौद्वौ ब॒हिष्टा॑त्प्रा॒णाः
Sentence: 6
पा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः॑ प॒शव॒ इडा॒ यदिडा॒म्पूर्वां॑ द्विदेव॒त्ये॑भ्य उप॒ह्वये॑त ।।
Verse: 4
Sentence: 1
प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कः स्यात् ।
Sentence: 2
द्वि॑देव॒त्या॑न्भक्षयि॒त्वेडा॒मुप॑ ह्वयते
Sentence: 3
प्रा॒णाने॒वात्मन्धि॒त्वा प॒शूनुप॑ ह्वयते
Sentence: 4
वाग्वा ऐ॑न्द्र वाय॒वश्चक्षु॑र्मैत्रावरु॒णः श्रोत्र॑माश्वि॒नः
Sentence: 5
पु॒रस्ता॑ऐन्द्रवाय॒वम्भ॑क्षयति॒ तस्मा॑त्पु॒रस्ता॑द्वा॒चा व॑दति
Sentence: 6
पु॒रस्ता॑न्मैत्रावरु॒णं तस्मा॑द्पु॒रस्ता॒च्चक्षु॑षा पश्यति स॒र्वतः॑ प्रै॒हार॑माश्वि॒नं तस्मा॑त्स॒र्वतः॒ श्रोत्रे॑ण शृणोति
Sentence: 7
प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः॑ ।।
Verse: 5
Sentence: 1
अरि॑क्तानि॒ पात्रा॑णि सादयति
Sentence: 2
तस्मा॒दरि॑क्ता अन्तर॒तः प्रा॒णा यतः॒ खलु वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञं रक्षां॒स्यव॑ चरन्ति
Sentence: 3
यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय
Sentence: 4
दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्यां वर्त॒न्यां सा॑दयति वा॒च्ये॒व वाचं॑ दधाति ।
Sentence: 5
आ तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ संत॑त्यै
Paragraph: 10
Verse: 1
Sentence: 1
बृह॒स्पति॑र्दे॒वाना॑म्पु॒रोहि॑त॒ आसी॒च्छण्डा॒मर्का॒वसु॑राणाम्
Sentence: 2
ब्रह्म॑ण्वन्तो दे॒वा आस॒न्ब्रह्म॑ण्व॒न्तो ऽसु॑रास्
Sentence: 3
ते॒ ऽन्यो॒ऽन्यं नाश॑क्नुवन्न॒भिभ॑वितुम् ।
Sentence: 4
ते दे॒वाः शण्डा॒मर्का॒वुपा॑मन्त्रयन्त
Sentence: 5
ताव॑ब्रूताम् ।
Sentence: 6
वरं॑ वृणावहै॒ ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒मिति
Sentence: 7
ताभ्या॑मेतौ शु॒क्राम॒न्थिना॑वगृह्णन्
Sentence: 8
ततो॑ दे॒वा अभ॑व॒न्परासु॑रास् ।
Sentence: 9
यस्यै॒वं वि॒दुषः॑ शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ भव॑त्या॒त्मना॒ परा॑ ।।
Verse: 2
Sentence: 1
अ॑स्य॒ भ्रात्रि॑व्यो भवति
Sentence: 2
तौ दे॒वा अ॑प॒नुद्या॒त्मन॒ इन्द्रा॑याजुहवुस् ।
Sentence: 3
अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द्यं द्वि॒ष्यात् ।
Sentence: 4
यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते
Sentence: 5
स प्र॑थ॒मः संकृ॑तिर्वि॒श्वक॒र्मेत्येवैनावा॒त्मन॒ इन्द्रा॑याजुहवुस् ।
Sentence: 6
इन्द्रो॒ ह्ये॒तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रत् ।
Sentence: 7
असौ॒ वा आ॑दि॒त्यः शु॒क्रश्च॒न्द्रमा॑ म॒न्थी ।
Sentence: 8
अ॑पि॒गृह्य॒ प्राञ्चौ॒ निः ।।
Verse: 3
Sentence: 1
क्रा॑मतस्
Sentence: 2
तस्मा॒त्प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति
Sentence: 3
प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुतस्
Sentence: 4
तस्मा॑त्प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति
Sentence: 5
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यच्छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिस् ।
Sentence: 6
अ॒भितः॑ परि॒क्रम्य॑ जुहुतस्
Sentence: 7
तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी
Sentence: 8
तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते
Sentence: 9
स॒र्वतः॒ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै
Sentence: 10
दे॒वा वै॒ याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्तांस्ताभिः॒ प्र ।।
Verse: 4
Sentence: 1
अ॑नुदन्त
Sentence: 2
याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्तांस्ताभि॒रपा॑नुदन्त
Sentence: 3
प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ
Sentence: 4
प॒श्चाच्चै॒व पु॒रस्ता॑च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते
Sentence: 5
तस्मा॒त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीची॑र्जायन्ते
Sentence: 6
शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाः प्र जा॑यन्ते॒ ऽत्त्रीश्चा॒द्या॑श्च
Sentence: 7
सु॒वीराः॑ प्र॒जाः प्र॑ज॒नय॒न्परी॑हि शु॒क्रः शु॒क्रशो॑चिषा ।।
Verse: 5
Sentence: 1
सु॑प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न्परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑ह ।
Sentence: 2
ए॒ता वै॑ सु॒वीरा॒ या अत्त्री॑स् ।
Sentence: 3
ए॒ताः सु॑प्र॒जा या आ॒द्या॑स् ।
Sentence: 4
य ए॒वं वेदा॒त्त्र्य॑स्य प्र॒जा जा॑यते॒ नाद्या
Sentence: 5
प्र॒जाप॑ते॒रक्ष्य॑श्वयत्
Sentence: 6
तत्परा॑पतत्
Sentence: 7
तद्विक॑ङ्कत॒म्प्रावि॑शत्
Sentence: 8
तद्विक॑ङ्कते॒ नार॑मत
Sentence: 9
तद्यव॒म्प्रावि॑शत्
Sentence: 10
तद्यवे॑ ऽरमत
Sentence: 11
तद्यव॑स्य ।।
Verse: 6
Sentence: 1
य॑व॒त्वम् ।
Sentence: 2
यद्वै॑कङ्कतम्मन्थिपा॒त्रम्भव॑ति॒ सक्तु॑भिः श्री॒णाति॑ प्र॒जाप॑तेरे॒व तच्चक्षुः॒ सम्भ॑रति
Sentence: 3
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 4
कस्मा॑त्स॒त्यान्म॑न्थिपा॒त्रं सदो॒ नाश्नु॑त॒ इति॑ ।
Sentence: 5
आ॑र्तपा॒त्रं हीति॑ ब्रूयात् ।
Sentence: 6
यद॑श्नुवी॒तान्धो॑ ऽध्व॒र्युः स्यादार्ति॒मार्छे॑त्
Sentence: 7
तस्मा॒न्नाश्नु॑ते ।।
Paragraph: 11
Verse: 1
Sentence: 1
दे॒वा वै॒ यद्य॒ज्ञे ऽकु॑र्वत॒ तदसु॑रा अकुर्वत
Sentence: 2
ते दे॒वा आ॑ग्रय॒णाग्रा॒न्ग्रहा॑नपश्यन्
Sentence: 3
तान॑गृह्णत
Sentence: 4
ततो वै॒ ते ऽग्र॒म्पर्या॑यन्
Sentence: 5
यस्यै॒वं वि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते ऽग्र॑मे॒व स॑मा॒नाना॒म्पर्ये॑ति
Sentence: 6
रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीयात् ।
Sentence: 7
भ्रातृ॑व्यस्यै॒व रु॒क्त्वाग्रं॑ समा॒नाना॒म्पर्ये॑ति
Sentence: 8
ये दे॒वा दि॒व्येका॑दश॒ स्थेत्या॑ह ।।
Verse: 2
Sentence: 1
ए॒ताव॑तीर्वै दे॒वता॒स्ताभ्य॑ एवैनं॒ सर्वा॑भ्यो गृह्णाति ।
Sentence: 2
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इति॑ आह
Sentence: 3
वैश्वदे॒वो ह्ये॒ष दे॒वत॑या
Sentence: 4
वाग्वै॑ दे॒वेभ्य्यो ऽपा॑क्रामद्य॒ज्ञायाति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायां तू॒ष्णीं ग्रहा॑नगृह्णत॒ साम॑न्यत॒ वाग॒न्तर्य॑न्ति वै॒ मेति॒ साग्र॑य॒णम्प्रत्याग॑छत्
Sentence: 5
तदा॑ग्रय॒णस्या॑ग्रयण॒त्वम् ।।
Verse: 3
Sentence: 1
तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते
Sentence: 2
यत्तू॒ष्णीम्पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा॑ त्सा॒री ।
Sentence: 3
इय॑ति म॒ आख॒ इय॑ति॒ नाप॑ रात्स्या॒मीत्यु॑पावसृ॒जत्ये॒वमे॒व तद॑ध्व॒र्युरा॑ग्रय॒णं गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचं॒ वि सृ॑जते
Sentence: 4
त्रिर्हिं क॑रोत्युद्गा॒तॄने॒व तद्वृ॑णीते
Sentence: 5
प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णो यदा॑ग्रय॒णं गृ॑ही॒त्वा हिं॑क॒रोति॑ प्र॒जाप॑तिरेव ।।
Verse: 4
Sentence: 1
तत्प्र॒जा अ॒भि जि॑घ्रति
Sentence: 2
तस्मा॑द्व॒त्सं जा॒तं गौ॑र॒भि जि॑घ्रति ।
Sentence: 3
आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा॑ग्रय॒णः सव॑नेसवने॒ ऽभि गृ॑ह्णात्या॒त्मन्ने॒व य॒ज्ञं सं त॑नोति ।
Sentence: 4
उ॑परिष्टा॒दा न॑यति॒ रेत॑ ए॒व तद्द॑धाति ।
Sentence: 5
अ॒धस्ता॒दुप॑ गृह्णाति॒ प्र ज॑नयत्ये॒व तत् ।
Sentence: 6
ब्र॑ह्मवा॒दिनो॑ वदन्ति
Sentence: 7
कस्मा॑त्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑सां स॒ती सर्वा॑णि॒ सव॑नानि वह॒तीति॑ ।
Sentence: 8
ए॒ष वै॑ गायत्रियै व॒त्सो यदा॑ग्रय॒णस्तमे॒व तद॑भिनि॒वर्तं॒ सर्वा॑णि॒ सव॑नानि वहति
Sentence: 9
तस्मा॑द्व॒त्सम॒पाकृ॑तं गौर॒भि नि व॑र्तते ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.