TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 40
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: 1
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यछत्
Sentence: 2
स वृ॒त्रो वज्रा॒दुद्य॑तादबिभेत्
Sentence: 3
सो॑ ऽब्रवीत् ।
Sentence: 4
मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्यं॒ तत्ते॒ प्र दा॑स्या॒मीति
Sentence: 5
तस्मा॑ उ॒क्थ्य॒म्प्राय॑छत्
Sentence: 6
तस्मै॑ द्वि॒तीय॒मुद॑यछत्
Sentence: 7
सो॑ ऽब्रवीत् ।
Sentence: 8
मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॒ तत्ते॒ प्र दा॑स्या॒मीति॑ ।।
Verse: 2
Sentence: 1
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑छत्
Sentence: 2
तस्मै॑ तृ॒तीय॒मुद॑यछत्
Sentence: 3
तं विष्णु॒रन्व॑तिष्ठत
Sentence: 4
ज॒हीति
Sentence: 5
सो॑ ऽब्रवीत् ।
Sentence: 6
मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्यं॒ तत्ते॒ प्र दा॑स्या॒मीति
Sentence: 7
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑छत्
Sentence: 8
तं निर्मा॑यम्भू॒तम॑हन्
Sentence: 9
य॒ज्ञो हि तस्य॑ मा॒यासी॑त् ।
Sentence: 10
यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व ।।
Verse: 3
Sentence: 1
तद्वी॒र्यं॒ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
Sentence: 2
इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत॒ इत्या॑ह ।
Sentence: 3
इन्द्रा॑य॒ हि स तम्प्राय॑छत्
Sentence: 4
तस्मै॑ त्वा॒ विष्ण॑वे॒ त्वेत्या॑ह
Sentence: 5
यदे॒व विष्णु॑र॒न्वति॑ष्ठत
Sentence: 6
ज॒हीति॒ तस्मा॒द्विष्णु॑म॒न्वाभ॑जति
Sentence: 7
त्रिर्निर्गृ॑ह्णाति
Sentence: 8
त्रिर्हि स तं तस्मै॒ प्राय॑छत् ।
Sentence: 9
ए॒ष ते॒ योनिः॒ पुन॑र्हविर॒सीत्या॑ह
Sentence: 10
पुनः॑पुनः ।।
Verse: 4
Sentence: 1
ह्य॑स्मान्निर्गृ॒ह्णाति
Sentence: 2
चक्षु॒र्वा ए॒तद्य॒ज्ञस्य॒ यदु॒क्थ्य॑स्
Sentence: 3
तस्मा॑दु॒क्थ्यं॑ हु॒तं सोमा॑ अ॒न्वाय॑न्ति
Sentence: 4
तस्मा॑दा॒त्मा चक्षु॒रन्वे॑ति
Sentence: 5
तस्मा॒देकं॒ यन्त॑म्ब॒हवो ऽनु॑ यन्ति
Sentence: 6
तस्मा॒देको॑ बहू॒नाम्भ॒द्रो भ॑वति
Sentence: 7
तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते
Sentence: 8
यदि॑ का॒मये॑ताध्व॒र्युस् ।
Sentence: 9
आ॒त्मानं॑ यज्ञयश॒सेना॑र्पयेय॒मित्य॑न्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च॒ तिष्ठ॒न्नव॑ नयेत् ।।
Verse: 5
Sentence: 1
आ॒त्मान॑मे॒व य॑ज्ञयश॒सेना॑र्पयति
Sentence: 2
यदि॑ का॒मये॑त
Sentence: 3
यज॑मानं यज्ञयश॒सेना॑र्पयेय॒मित्य॑न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्नव॑ नयेत् ।
Sentence: 4
यज॑मानमे॒व य॑ज्ञयश॒सेना॑र्पयति
Sentence: 5
यदि॑ का॒मये॑त
Sentence: 6
सद॒स्या॑न्यज्ञयश॒सेना॑रपयेय॒मिति॒ सद॑ आ॒लभ्याव॑ नयेत्
Sentence: 7
सद॒स्या॑ने॒व य॑ज्ञयश॒सेना॑र्पयति ।।
Paragraph: 2
Verse: 1
Sentence: 1
आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒वस् ।
Sentence: 2
उ॑त्त॒मो ग्रहा॑णां गृह्यते॒ तस्मा॒दायुः॑ प्रा॒णाना॑मुत्त॒मम्
Sentence: 3
मू॒र्धानं॑ दि॒वो अ॑र॒तिम्पृ॑थि॒व्या इत्या॑ह
Sentence: 4
मू॒र्धान॑मेवैनं समा॒नानां॑ करोति
Sentence: 5
वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निमित्या॑ह
Sentence: 6
वैश्वान॒रं हि दे॒वत॒यायु॑स् ।
Sentence: 7
उ॑भ॒यतो॑वैश्वानरो गृह्यते
Sentence: 8
तस्मा॑दुभ॒यतः॑ प्रा॒णास् ।
Sentence: 9
अ॒धस्ता॑च्चो॒परि॑ष्टाच्च ।
Sentence: 10
अ॒र्धिनो॒ ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ ऽर्धी ध्रु॒वस्
Sentence: 11
तस्मा॑द् ।।
Verse: 2
Sentence: 1
अ॒र्ध्यवा॑ङ्प्रा॒णो॒ ऽन्येषा॑म्प्रा॒णाना॑म्
Sentence: 2
उपो॑प्ते॒ ऽन्ये ग्रहाः॑ सा॒द्यन्ते ऽनु॑पोप्ते ध्रु॒वस्
Sentence: 3
तस्मा॑द॒स्थ्नान्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति मां॒सेना॒न्यास् ।
Sentence: 4
असु॑रा॒ वा उ॑त्तर॒तः पृ॑थि॒वीम्प॒र्याचि॑कीर्षन्
Sentence: 5
तां दे॒वा ध्रु॒वेणा॑दृंहन्
Sentence: 6
तद्ध्रु॒वस्य॑ ध्रुव॒त्वम् ।
Sentence: 7
यद्ध्रु॒व उ॑त्तर॒तः सा॒द्यते॒ धृत्यै॑ ।
Sentence: 8
आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व आ॒त्मा होता
Sentence: 9
यद्धो॑तृचम॒से ध्रु॒वम॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञस्य॑ ।।
Verse: 3
Sentence: 1
आयु॑र्दधाति
Sentence: 2
पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुः
Sentence: 3
पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते
Sentence: 4
म॑ध्य॒तो॑ ऽव॒नीय॒ इत्या॑हुस् ।
Sentence: 5
म॑ध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते ।
Sentence: 6
उ॑त्तरा॒र्धे॑ ऽव॒नीय॒ इत्या॑हुस् ।
Sentence: 7
उ॑त्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते
Sentence: 8
वै॑श्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति
Sentence: 9
वैश्वदे॒व्यो वै प्र॒जाः
Sentence: 10
प्र॒जास्वे॒वायु॑र्दधाति ।।
Paragraph: 3
Verse: 1
Sentence: 1
य॒ज्ञेन वै दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्
Sentence: 2
ते॑ ऽमन्यन्त
Sentence: 3
मनु॒ष्या॑ नो॒ ऽन्वाभ॑विष्य॒न्तीति
Sentence: 4
ते सं॑वत्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गं लो॒कमा॑यन्
Sentence: 5
तमृष॑य ऋतुग्रहैरे॒वानु॒ प्राजा॑नन्
Sentence: 6
यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै
Sentence: 7
द्वाद॑श गृह्यन्ते
Sentence: 8
द्वाद॑श॒ मासाः॑ संवत्स॒रः
Sentence: 9
सं॑वत्स॒रस्य॒ प्रज्ञात्यै
Sentence: 10
स॒ह प्र॑थमौ गृह्येते स॒होत्तमौ
Sentence: 11
तस्माद्द्वौद्वावृ॒तू
Sentence: 12
उ॑भ॒यतो॑मुखमृतुपा॒त्रम्भ॑वति
Sentence: 13
कः ।।
Verse: 2
Sentence: 1
हि तद्वेद॒ यत॑ ऋतू॒नाम्मुख॑म्
Sentence: 2
ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह
Sentence: 3
षड्वा ऋ॒तव॑स् ।
Sentence: 4
ऋ॒तूने॒व प्री॑णाति ।
Sentence: 5
ऋ॒तुभि॒रिति॑ च॒तुस् ।
Sentence: 6
चतु॑ष्पद ए॒व प॒शून्प्री॑णाति
Sentence: 7
द्विः पुन॑रृ॒तुना॑ह
Sentence: 8
द्वि॒पद॑ ए॒व प्री॑णाति ।
Sentence: 9
ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुस्
Sentence: 10
तस्मा॒च्चतु॑ष्पादः प॒शव॑ ऋ॒तूनुप॑ जीवन्ति
Sentence: 11
द्विः ।।
Verse: 3
Sentence: 1
पुन॑रृ॒तुना॑ह
Sentence: 2
तस्मा॑द्द्वि॒पाद॒श्चतु॑ष्पदः प॒शूनुप॑ जीवन्ति ।
Sentence: 3
ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुर्द्विः पुन॑रृ॒तुना॑ह ।
Sentence: 4
आ॒क्रम॑णमे॒व तत्
Sentence: 5
सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै
Sentence: 6
नान्यो॒ऽन्यमनु॒ प्र प॑द्येत
Sentence: 7
यद॒न्यो॒ ऽनम॑नुप्र॒पद्ये॑त॒र्तुरृ॒तुमनु॒ प्र प॑द्येत॒र्तवो॒ मोहु॑काः स्युः ।।
Verse: 4
Sentence: 1
प्रसि॑द्धमे॒वाध्व॒र्युर्दक्षि॑णेन॒ प्र प॑द्यते॒ प्रसि॑द्धम्प्रतिप्रस्था॒तोत्त॑रेण
Sentence: 2
तस्मा॑दादि॒त्यः षण्मा॒सो दक्षि॑णेनैति॒ षडुत्त॑रेण ।
Sentence: 3
उ॑पया॒मगृ॑हीतो ऽसि सं॒सर्पो॑ ऽस्यंहस्प॒त्याय॒ त्वेत्या॑ह ।
Sentence: 4
अस्ति॑ त्रयो द॒शो मास॒ इत्या॑हुस्
Sentence: 5
तमे॒व तत्प्री॑णाति ।।
Paragraph: 4
Verse: 1
Sentence: 1
सु॑व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हास् ।
Sentence: 2
ज्योति॑रिन्द्रा॒ग्नी
Sentence: 3
यऐ॑न्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति
Sentence: 4
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
Sentence: 5
ओ॑जो॒भृतौ॒ वा एतौ दे॒वानां॒ यदि॑न्द्रा॒ग्नी
Sentence: 6
यऐ॑न्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुन्द्धे
Sentence: 7
वैश्वदे॒वं शु॑क्रपा॒त्रेण॑ गृह्णाति
Sentence: 8
वैश्वदे॒व्यो वै प्र॒जास् ।
Sentence: 9
अ॒सावा॑दि॒त्यः शु॒कस् ।
Sentence: 10
यद्वै॑श्वदे॒वं शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑द॒सावा॑दि॒त्यः ।।
Verse: 2
Sentence: 1
सर्वाः॑ प्र॒जाः प्र॒त्यङ्ङुदे॑ति
Sentence: 2
तस्मा॒त्सर्व॑ ए॒व म॑न्यते
Sentence: 3
माम्प्रत्युद॑गा॒दिति
Sentence: 4
वैश्वदे॒वं शु॑क्रपा॒त्रेण॑ गृह्णाति
Sentence: 5
वैश्वदे॒व्यो वै प्र॒जास् ।
Sentence: 6
तेजः॑ शु॒क्रस् ।
Sentence: 7
यद्वै॑श्वदे॒वं शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व तेजो॑ दधाति ।।
Paragraph: 5
Verse: 1
Sentence: 1
इन्द्रो॑ म॒रुद्भिः॒ सांवि॑द्येन॒ माध्यं॑दिने॒ सव॑ने वृ॒त्रम॑हन्
Sentence: 2
यन्माध्यं॑दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्ना ए॒व ते यज॑मानस्य गृह्यन्ते
Sentence: 3
तस्य॑ वृ॒त्रं ज॒घ्नुष॑ ऋ॒तवो॑ ऽमुह्य॒न्त्स ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑नगृह्णात्
Sentence: 4
ततो वै॒ स ऋ॒तून्प्राजा॑नात् ।
Sentence: 5
यदृ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑ गृ॒ह्यन्त॑ ऋतू॒नाम्प्रज्ञा॑त्यै
Sentence: 6
वज्रं॒ वा ए॒तं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ यन्म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑ ।।
Verse: 2
Sentence: 1
य॑छति॒ प्र ह॑रति द्वि॒तीये॑न स्तृणु॒ते तृ॒तीये॑न ।
Sentence: 2
आयु॑धं॒ वा ए॒तद्यज॑मानः॒ संस्कु॑रुते॒ यन्म॑रुत्व॒तीया॒ धनु॑रे॒व प्र॑थ॒मो ज्या द्वि॒तीय॒ इषु॑स्तृ॒तीयः
Sentence: 3
प्रत्ये॒व प्र॑थ॒मेन॑ धत्ते॒ वि सृ॑जति द्वि॒तीये॑न॒ विध्य॑ति तृ॒तीये॑न ।
Sentence: 4
इन्द्रो॑ वृ॒त्रं ह॒त्वा परा॑म्परा॒वत॑मगछत् ।
Sentence: 5
अपा॑राध॒मिति॒ मन्य॑मानः
Sentence: 6
स हरि॑तो ऽभवत्
Sentence: 7
स ए॒तान्म॑रुत्व॒तीया॑नात्म॒स्पर॑णानपश्यत्
Sentence: 8
तान॑गृह्णीत ।।
Verse: 3
Sentence: 1
प्रा॒णमे॒व प्र॑थ॒मेना॑स्पृणुतापा॒नं द्वि॒तीये॒नात्मानं॑ तृ॒तीये॑नात्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ यन्म॑रुत्व॒तीयाः
Sentence: 2
प्रा॒णमे॒व प्र॑थ॒मेन॑ स्पृणुते ऽपा॒नं द्वि॒तीये॑ना॒त्मानं॑ तृ॒तीये॑न ।
Sentence: 3
इन्द्रो॑ वृ॒त्रम॑हन्
Sentence: 4
तं दे॒वा अ॑ब्रुवन्
Sentence: 5
म॒हान्वा अ॒यम॑भू॒द्यो वृ॒त्रमव॑धी॒दिति
Sentence: 6
तन्म॑हे॒न्द्रस्य॑ महेन्द्र॒त्वम् ।
Sentence: 7
स ए॒तम्म॑हे॒न्द्रमु॑द्धा॒रमुद॑हरत वृ॒त्रं ह॒त्वान्यासु॑ दे॒वता॒स्वधि
Sentence: 8
यन्म॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रमे॒व तं यज॑मान॒ उद्ध॑रते॒ ऽन्यासु॑ प्र॒जास्वधि
Sentence: 9
शुक्रपा॒त्रेण॑ गृह्णाति
Sentence: 10
यजमानदेव॒त्यो वै महे॒न्द्रस्तेजः॑ शु॒क्रो यन्मा॑हे॒न्द्रं शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ यज॑मान ए॒व तेजो॑ दधाति ।।
Paragraph: 6
Verse: 1
Sentence: 1
अदि॑तिः पु॒त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्रह्मौद॒नम॑पचत्
Sentence: 2
तस्या॑ उ॒च्छेष॑णमददुस्
Sentence: 3
तत्प्राश्ना॑त्
Sentence: 4
सा रेतो॑ ऽधत्त
Sentence: 5
तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त
Sentence: 6
सा द्वि॒तीय॑मपचत्
Sentence: 7
साम॑न्यत ।
Sentence: 8
उ॒च्छेष॑णान्म इ॒मे॑ ऽज्ञत॒ यदग्रे॑ प्राशि॒ष्यामी॒तो मे॒ वसी॑यांसो जनिष्यन्त॒ इति
Sentence: 9
साग्रे॒ प्राश्ना॑त्
Sentence: 10
सा रेतो॑ ऽधत्त
Sentence: 11
तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत
Sentence: 12
सादि॒त्येभ्य॑ ए॒व ।।
Verse: 2
Sentence: 1
तृ॒तीय॑मपचत् ।
Sentence: 2
भोगा॑य म इ॒दं श्रा॒न्तम॒स्त्विति
Sentence: 3
ते॑ ऽब्रुवन्
Sentence: 4
वरं॑ वृणामहै॒ यो ऽतो॒ जाया॑ता अ॒स्माकं॒ स एको॑ ऽस॒द्यो॑ ऽस्य प्र॒जाया॒मृध्या॑ता अ॒स्माक॒म्भो॑य भवा॒दिति
Sentence: 5
ततो॒ विव॑स्वानादि॒त्यो॑ ऽजायत
Sentence: 6
तस्य॒ वा इ॒यम्प्र॒जा यन्म॑नु॒ष्य॑स्
Sentence: 7
तास्वेक॑ ए॒वर्द्धो यो यज॑ते
Sentence: 8
स दे॒वाना॒म्भोगा॑य भवति
Sentence: 9
दे॒वा
{F
वै॑ य॒ज्ञात्
{W
वै य॒ज्ञाद्
{GLOS
वै य॒ज्ञात्
।।
Verse: 3
Sentence: 1
रु॒द्रम॒न्तरा॑यन् ।
Sentence: 2
स आ॑दि॒त्यान॒न्वाक्र॑मत
Sentence: 3
ते द्वि॑देव॒त्या॒न्प्राप॑द्यन्त
Sentence: 4
तान्न प्रति॒ प्राय॑छन्
Sentence: 5
तस्मा॒दपि॒ वध्य॒म्प्रप॑न्नं न॒ प्रति॒ प्र य॑छन्ति
Sentence: 6
तस्मा॒दपि॒ वध्य॒म्प्रप॑न्नं न॒ प्रति॒ प्र य॑छन्ति
Sentence: 7
तस्मा॑द्द्विदेव॒त्ये॑भ्य आदि॒त्यो निर्गृ॑ह्यते
Sentence: 8
यदु॒च्छेष॑णा॒दजा॑यन्त॒ तस्मा॑दु॒च्छेष॑णाद्गृह्यते
Sentence: 9
ति॒सृभि॑रृ॒ग्भिर्गृ॑ह्णाति
Sentence: 10
मा॒ता पि॒ता पु॒त्रस्तदे॒व तन्मि॑थु॒नम्
Sentence: 11
उल्बं॒ गर्भो॑ ज॒रायु॒ तदे॒व तत् ।।
Verse: 4
Sentence: 1
मि॑थु॒नम्
Sentence: 2
प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि
Sentence: 3
द॒ध्ना म॑ध्य॒तः श्री॑णा॒त्यूर्ज॑मे॒व प॑शू॒नाम्म॑ध्य॒तो द॑धाति
Sentence: 4
शृतात॒ङ्क्ये॑न
Sentence: 5
मेध्य॒त्वाय
Sentence: 6
तस्मा॑दा॒मा प॒क्वं दु॑हे
Sentence: 7
प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः
Sentence: 8
प॑रिश्रित्य गृह्णाति
Sentence: 9
प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णाति
Sentence: 10
प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निः
Sentence: 11
प॑रि॒श्रित्य॑ गृह्णाति रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति ।।
Verse: 5
Sentence: 1
ए॒ष वै॒ विव॑स्वानादि॒त्यो यदु॑पांशु॒सव॑नः
Sentence: 2
स ए॒तमे॒व सो॑मपी॒थम्परि॑ शय॒ आ तृ॑तीयसव॒नात् ।
Sentence: 3
विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह
Sentence: 4
विव॑स्वन्तमे॒वादि॒त्यं सो॑मपी॒थेन॒ सम॑र्धयति
Sentence: 5
या दि॒व्या वृष्टि॒स्तया॑ त्वा श्रीणा॒मीति॒ वृष्टि॑कामस्य श्रीणीयात् ।
Sentence: 6
वृष्टि॑मे॒वाव॑ रुन्द्धे
Sentence: 7
यदि॑ ता॒जक्प्र॒स्कन्दे॒द्वर्षु॑कः प॒र्जन्यः॑ स्यात् ।
Sentence: 8
यदि॑ चि॒रमव॑र्षुकस् ।
Sentence: 9
न सा॑दयति ।
Sentence: 10
अस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते
Sentence: 11
नानु॒ वष॑त्करोति
Sentence: 12
यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजेत् ।
Sentence: 13
न हु॒त्वान्वी॑क्षेत
Sentence: 14
यद॒न्वीक्षे॑त॒ चक्षु॑रय्स प्र॒मायु॑कं स्यात्
Sentence: 15
तस्मा॒न्नान्वीक्ष्यः॑ ।।
Paragraph: 7
Verse: 1
Sentence: 1
अ॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा॑ग्रय॒णाद्गृ॑ह्णाति
Sentence: 2
प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णः
Sentence: 3
प्र॒जाना॑म्प्र॒जन॑नाय
Sentence: 4
न सा॑दयति ।
Sentence: 5
अस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते
Sentence: 6
नानु॒ वष॑ट्करोति
Sentence: 7
यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजेत् ।
Sentence: 8
ए॒ष वै॑ गाय॒त्रो दे॒वानां॒ यत्स॑वि॒ता ।
Sentence: 9
ए॒ष गा॑यत्रियै लो॒के गृ॑ह्यते॒ यदा॑ग्रय॒णस् ।
Sentence: 10
यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा॑ग्रय॒णाद्गृ॒ह्णाति॒ स्वादेवैनं॒ योने॒र्निर्गृ॑ह्णाति
Sentence: 11
विश्वे॑ ।।
Verse: 2
Sentence: 1
दे॒वास्तृ॒तीयं॒ सव॑नं॒ नोद॑यछन्
Sentence: 2
ते स॑वि॒तार॑म्प्रातःसव॒नभा॑गं॒ सन्तं॑ तृतीयसव॒नम॒भि पर्य॑णयन्
Sentence: 3
ततो वै॒ ते तृ॒तीयं॒ सव॑न॒मुद॑यछन्
Sentence: 4
यत्तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै
Sentence: 5
सवितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा॑द्गृह्णाति
Sentence: 6
वैश्वदे॒व्यो वै प्र॒जा
Sentence: 7
वै॑श्वदे॒वः क॒लशः
Sentence: 8
सवि॒ता प्र॑स॒वाना॑मीशे
Sentence: 9
यत्स॑वितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा॑द्गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै॑ प्र॒जाः प्र ।।
Verse: 3
Sentence: 1
ज॑नयति
Sentence: 2
सोमे॒ सोम॑म॒भि गृ॑ह्णाति
Sentence: 3
रेत॑ ए॒व तद्द॑धाति
Sentence: 4
सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह
Sentence: 5
सोमे॒ हि सोम॑मभिगृ॒ह्णाति
Sentence: 6
प्रति॑ष्ठित्यै ।
Sentence: 7
ए॒तस्मि॒न्वा अपि॒ ग्रहे॑ मनु॒ष्ये॑भ्यो दे॒वेभ्यः॑ पि॒तृभ्यः॑ क्रियते
Sentence: 8
सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह
Sentence: 9
मनु॒ष्ये॑भ्य एवै॒तेन॑ करोति
Sentence: 10
बृ॒हदित्या॑ह
Sentence: 11
दे॒वेभ्य॑ एवै॒तेन॑ करोति
Sentence: 12
नम॒ इत्या॑ह
Sentence: 13
पि॒तृभ्य॑ एवै॒तेन॑ करोति ।
Sentence: 14
ए॒ताव॑तीर्
{F
वै
{W
वै
दे॒वता॑स्
Sentence: 15
ताभ्य॑ एवैनं॒ सर्वा॑भ्यो गृह्णाति ।
Sentence: 16
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह
Sentence: 17
वैश्वदे॒वो ह्ये॒षः ।।
Paragraph: 8
Verse: 1
Sentence: 1
प्रा॒णो वा ए॒ष यदु॑पां॒शुस् ।
Sentence: 2
यदु॑पांशुपा॒त्रेण॑ प्रथ॒मश्चो॑त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते॑ प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति
Sentence: 3
प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णः प्रा॒ण उ॑पां॒शुः पत्नीः॑ प्र॒जाः प्र ज॑नयन्ति
Sentence: 4
यदु॑पांशुपा॒त्रेण॑ पात्नीव॒तमा॑ग्रय॒णाद्गृ॒ह्णाति॑ प्र॒जाना॑म्प्र॒जन॑नाय
Sentence: 5
तस्मा॑त्प्रा॒णम्प्र॒जा अनु॒ प्र जा॑यन्ते
Sentence: 6
दे॒वा वा इतैतः॒ पत्नीः॑ सुव॒र्गम् ।।
Verse: 2
Sentence: 1
लो॒कम॑जिगांसन्
Sentence: 2
ते सु॑व॒र्गं लो॒कं न प्राजा॑नन्
Sentence: 3
त ए॒तम्पा॑त्नीव॒तम॑पश्यन्
Sentence: 4
तम॑गृह्णत
Sentence: 5
ततो वै॒ ते सु॑व॒र्गं लो॒कम्प्राजा॑नन्
Sentence: 6
यत्पा॑त्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै
Sentence: 7
स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑णस्
Sentence: 8
तं घृ॒तं वज्रं॑ कृ॒त्वाघ्न॑न्
Sentence: 9
तं निरि॑न्द्रियम्भू॒तम॑गृह्णन्
Sentence: 10
तस्मा॒त्स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पात्पुं॒स उप॑स्तितरम् ।।
Verse: 3
Sentence: 1
व॑दन्ति
Sentence: 2
यद्घृ॒तेन॑ पात्नीव॒तं श्री॒णाति॒ वज्रे॑णैवैनं॒ वशे॑ कृ॒त्वा गृ॑ह्णाति ।
Sentence: 3
उ॑पया॒मगृ॑हीतो॒ ऽसीत्या॑ह ।
Sentence: 4
इ॒यं वा उ॑पया॒मस्
Sentence: 5
तस्मा॑दि॒माम्प्र॒जा अनु॒ प्र जा॑यन्ते
Sentence: 6
बृह॒स्पति॑सुतस्य त॒ इत्या॑ह
Sentence: 7
ब्रह्म वै दे॒वाना॒म्बृह॒स्पति॑स् ।
Sentence: 8
ब्रह्म॑णै॒वास्मै॑ प्र॒जाः प्र ज॑नयति ।
Sentence: 9
इ॑न्दो॒ इत्या॑ह
Sentence: 10
रेतो॒ वा इन्दु॑स् ।
Sentence: 11
रेत॑ ए॒व तद्द॑धाति ।
Sentence: 12
इ॑न्द्रियाव॒ इति॑ ।।
Verse: 4
Sentence: 1
आ॑ह
Sentence: 2
प्र॒जा वा इ॑न्द्रि॒यम्
Sentence: 3
प्र॒जा ए॒वास्मै॒ प्र ज॑नयति ।
Sentence: 4
अग्ना३ इत्या॑ह ।
Sentence: 5
अ॒ग्निर्वै॑ रेतो॒धाः
Sentence: 6
पत्नी॑व॒ इत्या॑ह
Sentence: 7
मिथुन॒त्वाय
Sentence: 8
स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोम॑म्पि॒बेत्या॑ह
Sentence: 9
त्वष्टा वै पशू॒नाम्मि॑थु॒नानां॑ रूप॒कृत् ।
Sentence: 10
रू॒पमे॒व प॑शुषु दधाति
Sentence: 11
दे॒वा वै॒ त्वष्टा॑रमजिघांसन् ।
Sentence: 12
स पत्नीः॒ प्राप॑द्यत
Sentence: 13
तं न प्रति॒ प्राय॑छन्
Sentence: 14
तस्मा॒दपि॑ ।।
Verse: 5
Sentence: 1
वध्य॒म्प्रप॑न्नं॒ न प्रति॒ प्र य॑छन्ति
Sentence: 2
तस्मा॑त्पात्नीव॒ते त्वष्ट्त्रे ऽपि॑ गृह्यते
Sentence: 3
न सा॑दयति ।
Sentence: 4
अस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते
Sentence: 5
नानु॒ वष॑ट्करोति
Sentence: 6
यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजेत् ।
Sentence: 7
यन्नानु॑वषट्कु॒र्यादशा॑न्तम॒ग्नीत्सोम॑म्भक्षयेत् ।
Sentence: 8
उ॑पां॒श्वनु॒ वष॑ट्करोति
Sentence: 9
न रु॒द्रम्प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम॒ग्नीत्सोम॑म्भक्षयति ।
Sentence: 10
अग्नी॒न्नेष्टु॑रु॒पस्थ॒मा सी॑द ।।
Verse: 6
Sentence: 1
नेष्टः॒ पत्नी॑मु॒दान॒येत्या॑ह ।
Sentence: 2
अ॒ग्नीदे॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒ पत्नि॑याम्
Sentence: 3
उद्गा॒त्रा सं ख्या॑पयति
Sentence: 4
प्र॒जाप॑ति॒र्वा ए॒ष यदु॑द्गा॒ता
Sentence: 5
प्र॒जाना॑म्प्र॒जन॑नाय ।
Sentence: 6
अ॒प उप॒ प्र व॑र्तयति
Sentence: 7
रेत॑ ए॒व तत्सि॑ञ्चति ।
Sentence: 8
ऊ॒रुणोप॒ प्र व॑र्तयति ।
Sentence: 9
ऊ॒रुणा॒ हि रेतः॑ सि॒च्यते
Sentence: 10
नग्नं॒क्रियो॒रुमुप॒ प्र व॑र्तयति
Sentence: 11
य॒दा हि न॒ग्न ऊ॒रुर्भव॒त्यथ॑ मिथु॒नी भ॑वतस् ।
Sentence: 12
अथ॒ रेतः॑ सिच्यते ।
Sentence: 13
अथ॑ प्र॒जाः प्र जा॑यन्ते ।।
Paragraph: 9
Verse: 1
Sentence: 1
इन्द्रो॑ वृ॒त्रम॑हन्
Sentence: 2
तस्य॑ शीर्षकपा॒लमुऔ॑ब्जत्
Sentence: 3
स द्रो॑णकल॒शो॑ ऽभवत्
Sentence: 4
तस्मा॒त्सोमः॒ सम॑स्रवत्
Sentence: 5
स हा॑रियोज॒नो॑ ऽभवत्
Sentence: 6
तं व्य॑चिकित्सत् ।
Sentence: 7
जु॒हवा॒नी३ मा हौ॒षा३मिति
Sentence: 8
सो॑ ऽमन्यत
Sentence: 9
यद्धो॒ष्याम्या॒मं हो॑ष्यामि॒ यन्न हो॒ष्यामि॑ यज्ञवेश॒सं क॑रिष्या॒मीति
Sentence: 10
तम॑ध्रियत॒ होतु॑म् ।
Sentence: 11
सो॒ ऽग्निर॑ब्रवीत् ।
Sentence: 12
न मय्या॒मं हो॑ष्य॒सीति
Sentence: 13
तं धा॒नाभि॑रश्रीणात् ।।
Verse: 2
Sentence: 1
तं शृ॒तम्भू॒तम॑जुहोत्
Sentence: 2
यद्धा॒नाभि॑र्हारियोज॒नं श्री॒णाति॑ शृत॒त्वाय
Sentence: 3
शृ॒तमेवैनम्भू॒तं जु॑होति
Sentence: 4
ब॒ह्वीभिः॑ श्रीणाति ।
Sentence: 5
ए॒ताव॑तीरे॒वास्या॒मुष्मिँ॑ लो॒के का॑म॒दुघा॑ भवन्ति ।
Sentence: 6
अथो॒ खल्वा॑हुस् ।
Sentence: 7
ए॒ता वा इन्द्र॑स्य॒ पृश्न॑यः काम॒दुघा॒ यद्धा॑रियोज॒नीरिति
Sentence: 8
तस्मा॑द्ब॒ह्वीभिः॑ श्रीणीयात् ।
Sentence: 9
ऋ॑क्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ
Sentence: 10
तयोः॑ परि॒धय॑ आ॒धान॑म् ।
Sentence: 11
यदप्र॑हृत्य परि॒धीञ्जु॑हु॒याद॒न्तरा॑धानाभ्याम् ।।
Verse: 3
Sentence: 1
घा॒सम्प्र य॑छेत्
Sentence: 2
प्र॒हृत्य॑ परि॒धीञ्जु॑होति॒ निरा॑धानाभ्यामे॒व घा॒सम्प्र य॑छति ।
Sentence: 3
उ॑न्ने॒ता जु॑होति
Sentence: 4
या॒तया॑मेव॒ ह्ये॒तर्ह्य॑ध्व॒र्युः स्व॒गाकृ॑तस् ।
Sentence: 5
यद॑ध्व॒र्युर्जु॑हु॒याद्यथा॒ विमु॑क्त॒म्पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व तत् ।
Sentence: 6
शी॒र्षन्न॑धिनि॒धाय॑ जुहोति
Sentence: 7
शीर्ष॒तो हि स स॒मभ॑वत् ।
Sentence: 8
वि॒क्रम्य॑ जुहोति
Sentence: 9
वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॑न् ।
Sentence: 10
समृ॑द्ध्यै
Sentence: 11
प॒शवो वै हारियोज॒नीस् ।
Sentence: 12
यत्स॑म्भि॒न्द्यादल्पाः॑ ।।
Verse: 4
Sentence: 1
ए॑नम्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठेरन्
Sentence: 2
यन्न स॑म्भि॒न्द्याद्ब॒हव॑ एनम्प॒शवो ऽभु॑ञ्जन्त॒ उप॑ तिष्ठेरन्
Sentence: 3
मन॑सा॒ सम्बा॑धते ।
Sentence: 4
उ॒भयं॑ करोति
Sentence: 5
ब॒हव॑ एवैनम्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्ते ।
Sentence: 6
उ॑न्ने॒तर्यु॑पह॒वमि॑छन्ते
Sentence: 7
य ए॒व तत्र॑ सोमपी॒थस्तमे॒वाव॑ रुन्धते ।
Sentence: 8
उ॑त्तरवे॒द्यां नि व॑पति
Sentence: 9
प॒शवो॒ वा उ॑त्तरवे॒दिः
Sentence: 10
प॒शवो॑ हारियोज॒नीः
Sentence: 11
प॒शुष्वे॒व प॒शून्प्रति॑ ष्ठापयन्ति ।।
Paragraph: 10
Verse: 1
Sentence: 1
ग्रहा॒न्वा अनु॑ प्र॒जाः प॒शवः॒ प्र जा॑यन्ते ।
Sentence: 2
उ॑पांश्वन्तर्या॒माव॑जा॒वयः
Sentence: 3
शु॒क्राम॒न्थिनौ॒ पुरु॑षास् ।
Sentence: 4
ऋ॑तुग्र॒हानेक॑शपास् ।
Sentence: 5
आ॑दित्यग्र॒हं गाव॑स् ।
Sentence: 6
आ॑दित्यग्र॒हो भूयि॑ष्ठाभिरृ॒ग्भिर्गृ॑ह्यते
Sentence: 7
तस्मा॒द्गावः॑ पशू॒नाम्भूयि॑ष्ठास् ।
Sentence: 8
यत्त्रिरु॑पां॒शुं हस्ते॑न विगृ॒ह्णाति
Sentence: 9
तस्माद्द्वौ॒ त्रीन॒जा ज॒नय॒त्यथाव॑यो॒ भूय॑सीः
Sentence: 10
पि॒ता वा ए॒ष यदा॑ग्रय॒णः पु॒त्रः क॒लश॑स् ।
Sentence: 11
यदा॑ग्रय॒ण उ॑प॒दस्ये॑त्क॒लशा॑द्गृह्णीयात् ।
Sentence: 12
यथा॑ पि॒ता ।।
Verse: 2
Sentence: 1
पु॒त्रं क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तत् ।
Sentence: 2
यत्क॒लश॑ उप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीयात् ।
Sentence: 3
यथा॑ पु॒त्रः पि॒तरं॑ क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तत् ।
Sentence: 4
आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा॑ग्रय॒णस् ।
Sentence: 5
यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीयात् ।
Sentence: 6
आ॒त्मन॑ ए॒वाधि॑ य॒ज्ञं निष्क॑रोति ।
Sentence: 7
अवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदा॑ग्रय॒णस् ।
Sentence: 8
स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मा॑त् ।।
Verse: 3
Sentence: 1
गर्भे॒णावि॑ज्ञातेन ब्रह्म॒हा ।
Sentence: 2
अ॑वभृ॒थमव॑ यन्ति
Sentence: 3
परा॑ स्था॒लीरस्य॒न्त्युद्वा॑य॒व्या॑नि हरन्ति
Sentence: 4
तस्मा॒त्स्त्रियं॑ जा॒ताम्परा॑स्य॒न्त्युत्पुमां॑सं हरन्ति
Sentence: 5
यत्पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व तत् ।
Sentence: 6
यद्ग्रहं॑ गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राह॑ ता॒दृगे॒व तत् ।
Sentence: 7
यत्सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति ता॒दृगे॒व तत् ।
Sentence: 8
यद्वै॑ य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लं तत् ।
Sentence: 9
यदृ॒चा तद्दृ॒ढम्
Sentence: 10
पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टादुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै॑ ।।
Paragraph: 11
Verse: 1
Sentence: 1
प्रान्या॑नि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि
Sentence: 2
यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॑ ऽमुमे॒व तै॑र्लो॒कम॒भि ज॑यति
Sentence: 3
परा॑ङिव॒ ह्यसौ लो॒कस् ।
Sentence: 4
यानि॒ पुनः॑ प्रयु॒ज्यन्त॑ इ॒ममे॒व तै॑र्लो॒कम॒भि ज॑यति
Sentence: 5
पुनः॑पुनरिव॒ ह्य॒यं लो॒कः
Sentence: 6
प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि
Sentence: 7
यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ परा॑ भवन्ति
Sentence: 8
यानि॒ पुनः॑ ।।
Verse: 2
Sentence: 1
प्र॑यु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति
Sentence: 2
प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि
Sentence: 3
यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः प॒शवो ऽर॑ण्य॒मप॑ यन्ति
Sentence: 4
यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्यन्व्ग्रा॒म्याः प॒शवो॒ ग्राम॑मु॒पाव॑यन्ति
Sentence: 5
यो वै॒ ग्रहा॑णां नि॒दानं॒ वेद॑ नि॒दान॑वान्भवति ।
Sentence: 6
आज्य॒मित्यु॒क्थं तद्वै॒ ग्रहा॑णां नि॒दान॑म् ।
Sentence: 7
यदु॑पां॒शु शंस॑ति॒ तत् ।।
Verse: 3
Sentence: 1
उ॑पांश्वन्तर्या॒मयो॑स् ।
Sentence: 2
यदुच्चै॒स्तदित॑रेषां॒ ग्रहा॑णाम्
Sentence: 3
ए॒तद्वै॒ ग्रहा॑णां नि॒दान॑म् ।
Sentence: 4
य ए॒वं वेद॑ नि॒दान॑वान्भवति
Sentence: 5
यो वै॒ ग्रहा॑णाम्मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथुनैर्जायते
Sentence: 6
स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वायव्यैर॒न्ये ।
Sentence: 7
ए॒तद्वै॒ ग्रहा॑णाम्मिथु॒नम् ।
Sentence: 8
य ए॒वं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथुनैर्जायते ।
Sentence: 9
इन्द्र॒स्त्वष्टुः॒ सोम॑मभी॒षहा॑पिबत्
Sentence: 10
स विष्व॑ङ् ।।
Verse: 4
Sentence: 1
व्या॑र्छत्
Sentence: 2
स आ॒त्मन्ना॒रम॑णं॒ नावि॑न्दत्
Sentence: 3
स ए॒तान॑नुसव॒नम्पु॑रो॒डाशा॑नपश्यत्
Sentence: 4
तान्निर॑वपत्
Sentence: 5
तैर्वै॒ स आ॒त्मन्ना॒रम॑णमकुरुत
Sentence: 6
तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॒ निरु॑प्यन्ते
Sentence: 7
तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॑ना॒म्प्राश्नी॑यादा॒त्मन्ने॒वारम॑णं कुरुते नैनं॒ सोमो ऽति॑ पवते
Sentence: 8
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 9
नर्चा न यजु॑षा प॒ङ्क्तिरा॑प्य॒ते ऽथ॒ किं य॒ज्ञस्य॑ पाङ्क्त॒त्वमिति
Sentence: 10
धा॒नाः क॑र॒म्भः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या
Sentence: 11
तेन॑ प॒ङ्क्तिरा॑प्यते
Sentence: 12
तद्य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.