TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 7
Paragraph: 7
Verse: 1
Sentence: a
वा॒चस्पत॑ये पवव॒ वृष्णो॑ अँ॒शुभ्यां॒ गभ॑स्तिपूतः ।
Sentence: b
दे॒वो दे॒वेभ्यः॑ पवस्व॒ येषां॑ भा॒गो सि॑ ।।
Verse: 2
Sentence: a
मधु॑मतीर्न॒ इष॑स्कृधि ।
Sentence: b
यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ।
Sentence: c
स्वाहा॑ ।
Sentence: d
उ॒र्व॒न्तरि॑क्ष॒मन्वे॑मि ।।
Verse: 3
Sentence: a
स्वांकृ॑तो सि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य ।
Sentence: b
दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यः॑ ।
Sentence: c
देवाँ॑शो॒ यस्मै॒ त्वेडे॒ तत्स॒त्यमु॑परि॒प्रुता॑ भ॒ङ्गेन॑ ह॒तो सौ॒ पट् ।
Sentence: d
प्रा॒णाय॑ त्वा ।
Sentence: e
व्या॒नाय॑ त्वा ।।
Verse: 4
Sentence: a
उ॑पया॒मगृ॑हीतो स्य॒न्तर्य॑च्छ मघवन्पा॒हि सोम॑म् ।
Sentence: b
उ॑रु॒ष्य राय॒ एषो॑ यजस्व ।।
Verse: 5
Sentence: a
अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तर्द॑धाम्यु॒र्व॒न्तरि॑क्षम् ।
Sentence: b
स॒जूर्दे॒वेभि॒रव॑रैः॒ परै॑श्चान्तर्या॒मे म॑घवन्मादयस्व ।।
Verse: 6
Sentence: a
स्वांकृ॑तो सि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य ।
Sentence: b
दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यः॑ ।
Sentence: c
उ॑दा॒नाय॑ त्वा ।।
Verse: 7
Sentence: a
आ या॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार ।
Sentence: b
उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ।
Sentence: c
वा॒यवे॑ त्वा ।।
Verse: 8
Sentence: a
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒राग॑तम् ।
Sentence: b
+इन्द॑वो वामु॒शन्ति॒ हि ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि वा॒यव॑ इन्द्रवा॒युभ्यां॑ त्वा ।
Sentence: d
ए॒ष ते॒ योनिः॑ ।
Sentence: e
स॒जोषे॑भ्यां त्वा ।।
Verse: 9
Sentence: a
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा ।
Sentence: b
ममेदि॒ह श्रु॒तँ हव॑म् ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि मि॒त्रावरु॑णाभ्यां त्वा ।।
Verse: 10
Sentence: a
रा॒या व॒यँ स॑स॒वाँसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।
Sentence: b
तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्पुरन्तीम् ।
Sentence: c
ए॒ष ते॒ योनि॑रृता॒युभ्यां॑ त्वा ।।
Verse: 11
Sentence: a
या वां॒ कशा॒ मधु॑म॒त्याश्वि॑ना सू॒नृता॑वती ।
Sentence: b
तया॑ य॒ज्ञं मि॑मिक्षतम् ।
Sentence: c
उ॑पया॒मगृ॑हीतो स्य॒श्विभ्यां॑ त्वा ।
Sentence: d
ए॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा ।।
Verse: 12
Sentence: a
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्येष्ठ॒तातिं॑ बर्हि॒षदँ॑ स्व॒र्विद॑म् ।
Sentence: b
प्र॑तीची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि॒ शण्डा॑य त्वा ।
Sentence: d
ए॒ष ते॒ योनि॑र्वी॒रतां॑ पाहि ।
Sentence: e
अप॑मृष्टः॒ शण्डः॑ ।
Sentence: f
दे॒वास्त्वा॑ शुक्र॒पाः पण॑यन्तु ।
Sentence: g
अना॑धृष्टासि ।।
Verse: 13
Sentence: a
सु॒वीरो॑ वी॒रान्प्र॑ज॒नय॒न्परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।
Sentence: b
सं॑जग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा ।
Sentence: c
निर॑स्तः॒ शण्डः॑ ।
Sentence: d
शु॒क्रस्याधि॒ष्ठान॑मसि ।।
Verse: 14
Sentence: a
अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम ।
Sentence: b
सा प्र॑थ॒मा सँस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः ।।
Verse: 15
Sentence: a
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वाँस्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑ ।
Sentence: b
तृ॒म्पन्तु॒ होत्रा॒ मध्वो॒ याः स्वि॑ष्टा॒ याः सुप्री॑ताः॒ सुहु॑ता॒ यत्स्वाहा॑ ।
Sentence: c
अया॑ड॒ग्नीत् ।।
Verse: 16
Sentence: a
अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
Sentence: b
इ॒मम॒पाँ सं॑ग॒मे सूर्य॑स्य॒ सिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि॒ मर्का॑य त्वा ।।
Verse: 17
Sentence: a
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रव॑न्ता ।
Sentence: b
आ यः शर्या॑बिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ।
Sentence: c
ए॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि ।
Sentence: d
अप॑मृष्टो॒ मर्कः॑ ।
Sentence: e
दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑यन्तु ।
Sentence: f
अना॑धृष्तासि ।।
Verse: 18
Sentence: a
सु॑प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न्परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।
Sentence: b
सं॑जग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒थिशो॑चिषा ।
Sentence: c
निर॑स्तो॒ मर्कः॑ ।
Sentence: d
म॒न्थिनो॑ धि॒ष्ठान॑मसि ।।
Verse: 19
Sentence: a
ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।
Sentence: b
अ॑प्सु॒क्षितो॑ महिनैकादश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ।।
Verse: 20
Sentence: a
उ॑पया॒मगृ॑हीतो स्याग्रय॒णो॑ सि॒ स्वा॑ग्रयणः पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं॒ विष्णु॒स्त्वामिण॑ पातु॒ विष्णुं॒ त्वं पा॑ह्य॒भि सव॑नानि पाहि ।।
Verse: 21
Sentence: a
सोमः॑ पवते॒ सोमः॑ पवते स्मै॒ ब्रह्म॑णे स्मै क्ष॒त्रायास्मै सुन्व॒ते यज॑मानाय पवत इ॒ष ऊ॒र्जे प॑वते॒ द्भ्य ओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वीभ्यां॑ पवते सुभू॒ताय॑ पवते॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।
Sentence: b
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।।
Verse: 22
Sentence: a
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒व्यं॑ गृह्णामि ।
Sentence: b
यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वा ।
Sentence: c
ए॒ष ते॒ योनि॑रु॒क्थेभ्य॑स्त्वा ।
Sentence: d
दे॒वेभ्य॑स्त्वा देवा॒व्यं॑ गृह्णामि य॒ज्ञस्यायु॑षे गृह्णामि ।।
Verse: 23
Sentence: a
मि॒त्रावरु॑णाभ्यां त्वा देवा॒व्यं॑ य॒ज्ञस्यायु॑षे गृह्णामि ।
Sentence: b
इन्द्रा॑य त्वा देवा॒व्यं॑ य॒ज्ञस्यायु॑षे गृह्णामि ।
Sentence: c
इ॑न्द्रा॒ग्निभ्यां॑ त्वा देवा॒व्यं॑ य॒ज्ञस्यायु॑षे गृह्णामि ।
Sentence: d
इ॑न्द्रा॒वरु॑णाभ्यां त्वा देवा॒व्यं॑ य॒ज्ञस्यायु॑षे गृह्णामि ।
Sentence: e
इ॑न्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒व्यं॑ य॒ज्ञस्यायु॑षे गृह्णामि ।
Sentence: f
इ॑न्द्रा॒विष्णु॑भ्यां त्वा देवा॒व्यं॑ य॒ज्ञस्यायु॑षे गृह्णामि ।।
Verse: 24
Sentence: a
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
Sentence: b
क॒विँ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ।।
Verse: 25
Sentence: a
उ॑पया॒मगृ॑हीतो सि ध्रु॒वो॑ सि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मो च्यु॑तानामच्युत॒क्षित॑मः ।
Sentence: b
ए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ।
Sentence: c
ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑ नयामि ।
Sentence: d
अथा॑ न॒ इन्द्र॒ इद्विशो॑ सप॒त्नाः सम॑नस॒स्कर॑त् ।।
Verse: 26
Sentence: a
यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ अँ॒शुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त् ।
Sentence: b
अ॑ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं जु॑होमि॒ मन॑सा॒ वष॑ट्कृतँ॒ स्वाहा॑ ।
Sentence: c
दे॒वाना॑मु॒त्क्रम॑णमसि ।।
Verse: 27
Sentence: a
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व ।
Sentence: b
व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व ।
Sentence: c
उ॑दा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व ।
Sentence: d
वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्व ।
Sentence: e
क्रतू॒दक्षा॑भ्यां मे वर्चो॒दा वर्च॑से पवस्व ।
Sentence: f
श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्व ।
Sentence: g
चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथाम् ।।
Verse: 28
Sentence: a
आ॒त्मने॑ मे मे वर्चो॒दा वर्च॑से पवस्व ।
Sentence: b
ओज॑से मे वर्चो॒दा वर्च॑से पवस्व ।
Sentence: c
आयु॑षे मे वर्चो॒दा वर्च॑से पवस्व ।
Sentence: d
विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से पवेथाम् ।।
Verse: 29
Sentence: a
को॑ सि कत॒मो॑ सि॒ कस्या॑सि॒ को नामा॑सि ।
Sentence: b
यस्य॑ ते॒ नामाम॑न्महि॒ यं त्वा॒ सोमे॑नातीतृपाम ।
Sentence: c
भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जाभिः॑ स्याँ सु॒वीरो॑ वीरैः सु॒पोषः॒ पोषैः॑ ।।
Verse: 30
Sentence: a
उ॑पया॒मगृ॑हीतो सि॒ मध॑वे त्वा ।
Sentence: b
उ॑पया॒मगृ॑हीतो सि॒ माध॑वाय त्वा ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि शु॒क्राय॑ त्वा ।
Sentence: d
उ॑पया॒मगृ॑हीतो सि॒ शुच॑ये त्वा ।
Sentence: e
उ॑पया॒मगृ॑हीतो सि॒ नभ॑से त्वा ।
Sentence: f
उ॑पया॒मगृ॑हीतो सि नभ॒स्या॑य त्वा ।
Sentence: g
उ॑पया॒मगृ॑हीतो सी॒षे त्वा॑ ।
Sentence: h
उ॑पया॒मगृ॑हीतो स्यू॒र्जे त्वा॑ ।
Sentence: i
उ॑पया॒मगृ॑हीतो सि॒ सह॑से त्वा ।
Sentence: j
उ॑पया॒मगृ॑हीतो सि सह॒स्या॑य त्वा ।
Sentence: k
उ॑पया॒मगृ॑हीतो सि॒ तप॑से त्वा ।
Sentence: l
उ॑पया॒मगृ॑हीतो सि तप॒स्या॑य त्वा ।
Sentence: m
उ॑पया॒मगृ॑हीतो स्यँहसस्प॒तये॑ त्वा ।।
Verse: 31
Sentence: a
इन्द्रा॑ग्नी॒ आ ग॑तँ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् ।
Sentence: b
अ॒स्य पा॑तं धि॒येषि॒ता ।
Sentence: c
उ॑पया॒मगृ॑हीतो सीन्द्रा॒ग्निभ्यां॑ त्वा ।
Sentence: d
ए॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा ।।
Verse: 32
Sentence: a
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् ।
Sentence: b
येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।
Sentence: c
उ॑पया॒मगृ॑हीतो स्यग्नी॒न्द्राभ्यां॑ त्वा ।
Sentence: d
ए॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा ।।
Verse: 33
Sentence: a
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त ।
Sentence: b
दा॒श्वाँसो॑ दा॒शुषः॑ सु॒तम् ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।
Sentence: d
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।।
Verse: 34
Sentence: a
विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मँ हव॑म् ।
Sentence: b
एदं ब॒र्हिर्नि षी॑दत ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।
Sentence: d
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।।
Verse: 35
Sentence: a
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
Sentence: b
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा म॒रुत्व॑ते ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।।
Verse: 36
Sentence: a
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यँ शा॒समिन्द्र॑म् ।
Sentence: b
वि॑श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रँ स॑हो॒दामि॒ह तँ हु॑वेम ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा म॒रुत्व॑ते ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।
Sentence: e
उ॑पया॒मगृ॑हीतो सि म॒रुतां त्वौजसे ।।
Verse: 37
Sentence: a
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
Sentence: b
ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा म॒रुत्व॑ते ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।।
Verse: 38
Sentence: a
म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
Sentence: b
आसि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वँ राजा॑सि॒ प्रति॑पत्सु॒ताना॑म् ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा म॒रुत्व॑ते ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।।
Verse: 39
Sentence: a
म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।
Sentence: b
अ॑स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि महे॒न्द्राय॑ त्वा ।
Sentence: d
ए॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।।
Verse: 40
Sentence: a
म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॒ वृष्टि॑माँ इव ।
Sentence: b
स्तोमै॑र्व॒त्सस्य॑ वावृधे ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि महे॒न्द्राय॑ त्वा ।
Sentence: d
ए॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।।
Verse: 41
Sentence: a
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
Sentence: b
दृ॒शे विश्वा॑य॒ सूर्यँ॒ स्वाहा॑ ।।
Verse: 42
Sentence: a
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
Sentence: b
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑ ।।
Verse: 43
Sentence: a
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
Sentence: b
यु॑यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम॒ स्वाहा॑ ।।
Verse: 44
Sentence: a
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् ।
Sentence: b
अ॒यं वाजा॑न्जयतु॒ वाज॑साताव॒यँ शत्रू॑न्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ।।
Verse: 45
Sentence: a
रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु ।
Sentence: b
ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणाः ।
Sentence: c
वि स्वः॒ पश्य॒ व्य॒न्तरि॑क्षम् ।
Sentence: d
यत॑स्व सदस्यैः ।।
Verse: 46
Sentence: a
ब्रा॑ह्म॒णम॒द्य वि॑देयं पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒यँ सु॒धातु॑दक्षिणम् ।
Sentence: b
अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छत प्रदा॒तार॒मा वि॑शत ।।
Verse: 47
Sentence: a
अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ मृत॒त्वम॑शी॒यायु॑र्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्॒त्रे ।
Sentence: b
रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ मृत॒त्वम॑शीय प्रा॒णो दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग॒त्रे ।
Sentence: c
बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ मृत॒त्वम॑शीय॒ त्वग्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे ।
Sentence: d
य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ मृत॒त्वम॑शीय॒ हयो॑ दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे ।।
Verse: 48
Sentence: a
को॑ दा॒त्कस्मा॑ अदा॒त्कामो॑ दा॒त्कामा॑यादात् ।
Sentence: b
कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामै॒तत्ते॑ ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.