TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 8
Paragraph: 8
Verse: 1
Sentence: a
उ॑पया॒मगृ॑हीतो सि ।
Sentence: b
आ॑दि॒त्येभ्य॑स्त्वा ।
Sentence: c
विष्ण॑ उरुगायै॒ष ते॒ सोम॒स्तँ र॑क्षस्व॒ मा त्वा॑ दभन् ।।
Verse: 2
Sentence: a
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।
Sentence: b
उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ।
Sentence: c
आ॑दि॒त्येभ्य॑स्त्वा ।।
Verse: 3
Sentence: a
क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।
Sentence: b
तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ।
Sentence: c
आ॑दि॒त्येभ्य॑स्त्वा ।।
Verse: 4
Sentence: a
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ ।
Sentence: b
आ वो॒ र्वाची॑ सुम॒तिर्व॑वृत्या॒दँहो॑श्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ।
Sentence: c
आ॑दि॒त्येभ्य॑स्त्वा ।।
Verse: 5
Sentence: a
विव॑स्वन्नादित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न्मत्स्व ।
Sentence: b
श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नुतः ।
Sentence: c
पुमा॑न्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒प ए॑धते गृ॒हे ।।
Verse: 6
Sentence: a
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यँ॑ सावीः ।
Sentence: b
वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ।।
Verse: 7
Sentence: a
उ॑पया॒मगृ॑हीतो सि सावि॒त्रो॑ सि चनो॒धाश्च॑नो॒धा अ॑सि॒ चनो॒ मयि॑ धेहि ।
Sentence: b
जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे ।।
Verse: 8
Sentence: a
उ॑पया॒मगृ॑हीतो सि सु॒शर्मा॑सि सुप्रतिष्ठा॒नो बृ॒हदु॑क्षाय॒ नमः॑ ।
Sentence: b
विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।
Sentence: c
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।।
Verse: 9
Sentence: a
उ॑पया॒मगृ॑हीतो सि॒ बृह॒स्पति॑सुतस्य देव सोम त॒ इन्दो॑रिन्द्रि॒याव॑तं॒ पत्नी॑वतो॒ ग्रहाँ॑ ऋध्यासम् ।
Sentence: b
अ॒हं प॒रस्ता॑द॒हम॒वस्ता॒द्यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताभू॑त् ।
Sentence: c
अ॒हँ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत् ।।
Verse: 10
Sentence: a
अग्ना३इ॒ पत्नी॑वन्त्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा॑ ।
Sentence: b
प्र॒जाप॑ति॒र्वृषा॑सि रेतो॒धा रेतो॒ मयि॑ धेहि प्र॒जाप॑तेस्त॒ वृष्णो॑ रेतो॒धसो॑ रेतो॒धाम॑शीय ।।
Verse: 11
Sentence: a
उ॑पया॒मगृ॑हीतो सि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा ।
Sentence: b
हर्यो॑र्धा॒ना स्थ॑ स॒हसो॑मा॒ इन्द्रा॑य ।।
Verse: 12
Sentence: a
यस्ते॑ अश्व॒सनि॑र्भ॒क्षो यो गो॒सनि॒स्तस्य॑ त इ॒ष्टय॑जुष स्तु॒तसो॑मस्य श॒स्तोक्थ॒स्योप॑हूततो भक्षयामि ।।
Verse: 13
Sentence: a
दे॒वकृ॑तस्यैनसो व॒यज॑नमसि ।
Sentence: b
म॑नु॒ष्य॑कृतस्यैनसो व॒यज॑नमसि ।
Sentence: c
पि॒तृकृ॑तस्यैनसो व॒यज॑नमसि ।
Sentence: d
आ॒त्मकृ॑तस्यैनसो व॒यज॑नमसि ।
Sentence: e
एन॑सएनसो व॒यज॑नमसि ।
Sentence: f
यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चावि॑द्वाँ॒स्तस्य॒ सर्वस्यैनसो व॒यज॑नमसि ।
Verse: 14
Sentence: a
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ ।
Sentence: b
त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायो नु॑ मार्ष्टु त॒न्वो॒ यद्विलि॑ष्टम् ।।
Verse: 15
Sentence: a
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सँ सू॒रिभि॑र्मघव॒न्त्सँ स्व॒स्त्या ।
Sentence: b
सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वानाँ॑ सुमतौ य॒ज्ञिया॑नाँ॒ स्वाहा॑ ।।
Verse: 16
Sentence: a
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ ।
Sentence: b
त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायो नु॑ मार्ष्टु त॒न्वो॒ यद्विलि॑ष्टम् ।।
Verse: 17
Sentence: a
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पा दे॒वो अ॒ग्निः ।
Sentence: b
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सँररा॒णा यज॑मानाय॒ द्रवि॑णं दधात॒ स्वाहा॑ ।।
Verse: 18
Sentence: a
सु॒गा वो॑ देवाः॒ सद॑ना अकर्म॒ य आ॑ज॒ग्मेदँ सव॑नं जुषा॒णाः ।
Sentence: b
भर॑माणा॒ वह॑माना ह॒वीँष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वाहा॑ ।।
Verse: 19
Sentence: a
याँ आव॑ह उश॒तो दे॑व दे॒वाँस्तान्प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ ।
Sentence: b
ज॑क्षि॒वाँसः॑ पपि॒वाँस॑श्च॒ विश्वे सुं॒ धर्मँ॑ स्व॒राति॑ष्ठ॒तानु॒ स्वाहा॑ ।।
Verse: 20
Sentence: a
व॒यँ हि त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्न॑ग्ने॒ होता॑र॒मवृ॑णीमही॒ह ।
Sentence: b
ऋध॑गया॒ ऋध॑गु॒ताश॑मिष्ठाः प्रजा॒नन्य॒ज्ञमुप॑ याहि वि॒द्वान्त्स्वाहा॑ ।।
Verse: 21
Sentence: a
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त ।
Sentence: b
मन॑सस्पत इ॒मं दे॑व य॒ज्ञँ स्वाहा॒ वाते॑ धाः ।।
Verse: 22
Sentence: a
यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञपतिं॑ गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहा॑ ।
Sentence: b
ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः॒ सर्व॑वीर॒स्तज्जु॑षस्व॒ स्वाहा॑ ।।
Verse: 23
Sentence: a
माहि॑र्भू॒र्मा पृदा॑कुः ।
Sentence: b
उ॒रुँ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
Sentence: c
अ॒पदे॒ पादा॒ प्रति॑धातवे करु॒ताप॑वक्ता हृदया॒विध॑श्चित् ।
Sentence: d
नमो॒ वरु॑णाया॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशः॑ ।।
Verse: 24
Sentence: a
अ॒ग्नेरनी॑कम॒प आ वि॑वेशा॒पां नपा॑त्प्रति॒रक्ष॑न्नसु॒र्यम् ।
Sentence: b
दमे॑दमे स॒मिधं॑ यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्य॒त्स्वाहा॑ ।।
Verse: 25
Sentence: a
स॑मु॒द्रे ते॒ हृद॑यम॒प्स्व॒न्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒तापः॑ ।
Sentence: b
य॒ज्ञस्य॑ त्वा यज्ञपते सू॒क्तोक्तौ॑ नमोवा॒के वि॑धेम॒ यत्स्वाहा॑ ।।
Verse: 26
Sentence: a
देवी॑राप ए॒ष वो॒ गर्भ॒स्तँ सुप्री॑तँ॒ सुभृ॑तं बिभृत ।
Sentence: b
देव॑ सोमै॒ष ते॑ लो॒कस्तस्मि॒ञ्छं च॒ वक्ष्व॒ परि॑ च॒ वक्ष्व॑ ।।
Verse: 27
Sentence: a
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
Sentence: b
अव॑ देवैर्दे॒वकृ॑त॒मेनो॑ यासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ।
Sentence: c
दे॒वानाँ॑ स॒मिद॑सि ।।
Verse: 28
Sentence: a
एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह ।
Sentence: b
यथा॒यं वा॒युरेज॑ति॒ यथा॑ समु॒द्र एज॑ति ।
Sentence: c
ए॑वा॒यं दश॑मास्यो॒ अस्र॑ज्ज॒रायु॑णा स॒ह ।।
Verse: 29
Sentence: a
यस्यै॑ ते य॒ज्ञियो॒ गर्भो॒ यस्यै॒ योनि॑र्हिरण्यी ।
Sentence: b
अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगमँ॒ स्वाहा॑ ।।
Verse: 30
Sentence: a
पु॑रुद॒स्मो विषु॑रूप॒ इन्दु॑र॒न्तर्म॑हि॒मान॑मानञ्ज॒ धीरः॑ ।
Sentence: b
एक॑पदीं द्वि॒पदीं॑ त्रि॒पदीं॑ चतु॒ष्पदी॑म॒ष्टाप॑दीं॒ भुव॒नानु॑ प्रथन्ताँ॒ स्वाहा॑ ।।
Verse: 31
Sentence: a
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः ।
Sentence: b
स सु॑गो॒पात॑मो॒ जनः॑ ।।
Verse: 32
Sentence: a
म॒ही द्यौः॑ पृथि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् ।
Sentence: b
पि॑पृ॒तां नो॒ भरी॑मभिः ।।
Verse: 33
Sentence: a
आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।
Sentence: b
अ॑र्वा॒चीनँ॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा षोड॒शिने॑ ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ।।
Verse: 34
Sentence: a
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा ।
Sentence: b
अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा षोड॒शिने॑ ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ।।
Verse: 35
Sentence: a
इन्द्र॒मिद्धरी॑ वह॒तो प्र॑तिधृष्टशवसम् ।
Sentence: b
ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा षोड॒शिने॑ ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ।।
Verse: 36
Sentence: a
यस्म॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
Sentence: b
प्र॒जाप॑तिः प्र॒जया॑ सँररा॒णस्त्रीणि॒ ज्योतीँ॑षि सचते॒ स षो॑ल॒शी ।।
Verse: 37
Sentence: a
इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा तौ ते भ॒क्षं च॑क्रतु॒रग्रे॒तम् ।
Sentence: b
तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु ।
Sentence: c
स॒ह प्रा॒णेन॒ स्वाहा॑ ।।
Verse: 38
Sentence: a
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् ।
Sentence: b
दध॑द्र॒यिं मयि॒ पोष॑म् ।
Sentence: c
उ॑पया॒मगृ॑हीतो स्य॒ग्नये॑ त्वा॒ वर्च॑से ।
Sentence: d
ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ।
Sentence: e
अग्ने॑ वर्चस्वि॒न्वर्च॑स्वाँ॒स्त्वं दे॒वेष्वसि॒ वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ।।
Verse: 39
Sentence: a
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।
Sentence: b
सोम॑मिन्द्र च॒मू सु॒तम् ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वौजसे ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वौजसे ।
Sentence: e
इन्द्रौ॑जिष्ठौजिष्ठ॒स्त्वं दे॒वेष्वस्योजि॑ष्ठो॒ हं म॑नु॒ष्ये॑षु भूयासम् ।।
Verse: 40
Sentence: a
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ ।
Sentence: b
भ्राज॑न्तो अ॒ग्नयो॑ यथा ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि॒ सूर्या॑य त्वा भ्रा॒जाय॑ ।
Sentence: d
ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जाय॑ ।
Sentence: e
सूर्य॑ भ्राजिष्ठ॒ भ्राजि॑ष्ठ॒स्त्वं दे॒वेष्वसि॒ भ्राजि॑ष्ठो॒ हं म॑नु॒ष्ये॑षु भूयासम् ।।
Verse: 41
Sentence: a
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
Sentence: b
दृ॒शे विश्वा॑य॒ सूर्य॑म् ।
Sentence: c
उ॑पया॒मगृ॑हीतो सि॒ सूर्या॑य त्वा भ्रा॒जाय॑ ।
Sentence: d
ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जाय॑ ।
Sentence: e
सूर्य॑ भ्राजिष्ठ॒ भ्राजि॑ष्ठ॒स्त्वं दे॒वेष्वसि॒ भ्राजि॑ष्ठो॒ हं म॑नु॒ष्ये॑षु भूयासम् ।।
Verse: 42
Sentence: a
स॒हस्रं॑ धुक्ष्वो॒रुधा॑रा॒ पय॑स्वती॒ पुन॒र्मावि॑शताद्र॒यिः ।।
Verse: 43
Sentence: a
इडे॒ रन्ते॒ हव्ये॒ काम्ये॒ चन्द्रे॒ ज्योते दि॑ते॒ सर॑स्वति॒ महि॒ विश्रु॑ति ।
Sentence: b
ए॒ता ते॑ अघ्न्ये॒ नामा॑नि दे॒वेभ्यो॑ मा सु॒कृतंं॑ ब्रूतात् ।।
Verse: 44
Sentence: a
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
Sentence: b
यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा वि॒मृधे॑ ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑ ।।
Verse: 45
Sentence: a
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
Sentence: b
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा वि॒श्वक॑र्मणे ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ।।
Verse: 46
Sentence: a
विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् ।
Sentence: b
तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा वि॒श्वक॑र्मणे ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ।।
Verse: 47
Sentence: a
उ॑पया॒मगृ॑हीतो स्य॒ग्नये॑ त्वा गाय॒त्रच्छ॑न्दसं गृह्णामि ।
Sentence: b
इन्द्रा॑य त्वा त्रि॒ष्टुप्छ॑न्दसं गृह्णामि ।
Sentence: c
विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जग॑च्छन्दसं गृह्णामि ।
Sentence: d
अ॑नु॒ष्टुप्ते॑ भिग॒रः ।।
Verse: 48
Sentence: a
व्रेशी॑नां त्वा॒ पत्म॒न्ना धू॑नोमि कुका॒नना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि भ॒न्दना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि म॒दिन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि म॒धुन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि शु॒क्रं त्वा॑ शु॒क्र आ धू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑ ।।
Verse: 49
Sentence: a
क॑कु॒भँ रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हच्छु॒क्रः शु॒क्रस्य॑ पुरो॒गाः सोमः॒ सोम॑स्य पुरो॒गाः ।
Sentence: b
यत्ते॑ सोमा॒दाभ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ त्वा गृह्णामि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ।।
Verse: 50
Sentence: a
उ॒शिक्त्वं दे॑व सोमा॒ग्नेः प्रि॒यं पाथो पी॑हि ।
Sentence: b
व॒शी त्वं दे॑व सो॒मेन्द्र॑स्य प्रि॒यं पाथो पी॑हि ।
Sentence: c
अ॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ विश्वे॑षां दे॒वानां॑ प्रि॒यं पाथो पी॑हि ।।
Verse: 51
Sentence: a
इ॒ह र॒तिरि॒ह र॑मध्वमि॒ह धृति॑रि॒ह स्वधृ॑तिः॒ स्वाहा॑ ।
Sentence: b
उ॑पसृ॒जन्ध॒रुणं॑ मा॒त्रे ध॒रुणो॑ मा॒तरं॒ धय॑न् ।
Sentence: c
रा॒यस्पोष॑म॒स्मासु॑ दीधर॒त्स्वाहा॑ ।।
Verse: 52
Sentence: a
स॒त्रस्य॒ ऋद्धि॑र॒स्यग॑न्म॒ ज्योति॑र॒मृता॑ अभूम॒ दिवं॑ पृथि॒व्या अध्यारु॑हा॒मावि॑दाम दे॒वान्त्स्व॒र्ज्योतिः॑ ।।
Verse: 53
Sentence: a
यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तम् ।
Sentence: b
दू॒रे च॒त्ताय॑ छन्त्स॒द्गह॑नं॒ यदिन॑क्षत् ।
Sentence: c
अ॒स्माकँ॒ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ।
Sentence: d
भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जाभिः॑ स्याम सु॒वीरा॑ वीरैः सु॒पोषाः॒ पोषैः॑ ।।
Verse: 54
Sentence: a
प॑रमे॒ष्ठ्य॒भिधी॑तः ।
Sentence: b
प्र॒जाप॑तिर्वा॒चि व्याहृ॑तायाम् ।
Sentence: c
अन्धो॒ अच्छे॑तः ।
Sentence: d
स॑वि॒ता स॒न्याम् ।
Sentence: e
वि॒श्वक॑र्मा दी॒क्षाया॑म् ।
Sentence: f
पू॒षा सो॑म॒क्रय॑ण्याम् ।।
Verse: 55
Sentence: a
इन्द्र॑श्च म॒रुत॑श्च क्र॒यायो॒पोत्थि॑तः ।
Sentence: b
असु॑रः प॒ण्यमा॑नः ।
Sentence: c
मि॒त्रः क्री॒तः ।
Sentence: d
विष्णुः॑ शिपिवि॒ष्ट ऊ॒रावास॑न्नः ।
Sentence: e
विष्णु॑र्न॒रन्धि॑षः प्रो॒ह्यमा॑णः ।।
Verse: 56
Sentence: a
सोम॒ आग॑तः ।
Sentence: b
वरु॑ण आस॒न्द्यामास॑न्नः ।
Sentence: c
अ॒ग्निराग्नी॑ध्रे ।
Sentence: d
इन्द्रो॑ हवि॒र्धाने॑ ।
Sentence: e
अथ॑र्वोपावह्रि॒यमा॑णः ।।
Verse: 57
Sentence: a
विश्वे॑ दे॒वा अँ॒शुषु॒ न्यु॑प्तः ।
Sentence: b
विष्णु॑राप्रीत॒पा आ॑प्या॒य्यमा॑नः ।
Sentence: c
य॒मः सू॒यमा॑नः ।
Sentence: d
विष्णुः॑ संभ्रि॒यमा॑णः ।
Sentence: e
वा॒युः पू॒यमा॑नः ।
Sentence: f
शु॒क्रः पू॒तः ।
Sentence: g
शु॒क्रं क्षी॑र॒श्रीः ।
Sentence: h
म॒न्थी स॑क्तु॒श्रीः ।।
Verse: 58
Sentence: a
विश्वे॑ दे॒वाश्च॑म॒सेषून्नी॑तः ।
Sentence: b
असु॒र्होमा॒योद्य॑तः ।
Sentence: c
रु॒द्रो हू॒यमा॑नः ।
Sentence: d
वातो॒ भ्यावृ॑त्तः ।
Sentence: e
नृ॒चक्षाः॒ प्रति॑ख्यातः ।
Sentence: f
भ॒क्षो भ॒क्ष्यमा॑णः ।
Sentence: g
पि॒तरो॑ नाराशँ॒साः स॒न्नः ।।
Verse: 59
Sentence: a
सिन्धु॑रवभृ॒थायोद्य॑तः ।
Sentence: b
स॑मु॒द्रो॑ भ्यवह्रि॒यमा॑णः ।
Sentence: c
स॑लि॒लः प्रप्लु॑तः ।
Sentence: d
ययो॒रोज॑सा स्कभि॒ता रजाँ॑सि वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा ।
Sentence: e
या पत्ये॑ते॒ अप्र॑तीता॒ सहो॑भि॒र्विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ।।
Verse: 60
Sentence: a
दे॒वान्दिव॑मगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्या॑न॒न्तरि॑क्षमगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु पि॒तॄन्पृ॑थि॒वीम॑गन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु॒ यं कं च॑ लो॒कमग॑न्य॒ज्तो॑ मे भ॒द्रं अ॑भूत् ।।
Verse: 61
Sentence: a
चतु॑स्त्रिँश॒त्तन्त॑वो॒ ये वित॑त्नि॒रे य इ॒मं य॒ज्ञँ स्व॒धया॒ दद॑न्ते ।
Sentence: b
तेषां॑ छि॒न्नँ सम्वे॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मो अप्ये॑तु दे॒वान् ।।
Verse: 62
Sentence: a
य॒ज्ञस्य॒ दोहो॒ वित॑तः पुरु॒त्रा सो अ॑ष्ट॒धा दिव॑म॒न्वा त॑तान ।
Sentence: b
स य॑ज्ञ धुक्ष्व॒ महि॑ मे प्र॒जयाँ॑ रा॒यस्पोषं॒ विश्व॒मायु॑रशीय॒ स्वाहा॑ ।।
Verse: 63
Sentence: a
आ प॑वस्व॒ हिर॑ण्यव॒दश्व॑वत्सोम वी॒रव॑त् ।
Sentence: b
वाजं॒ गोम॑न्त॒मा भ॑र॒ स्वाहा॑ ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.