TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 9
Paragraph: 9
Verse: 1
Sentence: a
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
Sentence: b
दि॒व्यो ग॑न्ध॒र्वः के॑तु॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु॒ स्वाहा॑ ।।
Verse: 2
Sentence: a
ध्रु॑व॒सदं॑ त्वा नृ॒षदं॑ मनः॒सद॑म् ।
Sentence: b
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णामि ।
Sentence: c
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।
Sentence: d
अ॑प्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑म् ।
Sentence: e
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णामि ।
Sentence: f
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।
Sentence: g
पृ॑थिवी॒सदं॑ त्वान्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑म् ।
Sentence: h
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णामि ।
Sentence: i
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।।
Verse: 3
Sentence: a
अ॒पाँ रस॒मुद्व॑यसँ॒ सूर्ये॒ सन्तँ॑ स॒माहि॑तम् ।
Sentence: b
अ॒पाँ रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒मम् ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णामि ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।।
Verse: 4
Sentence: a
ग्रहा॑ ऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम् ।
Sentence: b
तेषां॒ विशि॑प्रियाणां वो॒ हमिष॒मूर्जँ॒ सम॑ग्रभम् ।
Sentence: c
उ॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णामि ।
Sentence: d
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।
Sentence: e
स॒म्पृचौ॑ स्थः॒ सं मा॑ भ॒द्रेण॑ पृङ्क्तम् ।
Sentence: f
वि॒पृचौ॑ स्थो॒ वि मा॑ पा॒प्मना॑ पृङ्क्तम् ।।
Verse: 5
Sentence: a
इन्द्र॑स्य॒ वज्रो॑ सि वाज॒सास्त्वया॒यँ से॑त् ।
Sentence: b
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे ।
Sentence: c
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ।।
Verse: 6
Sentence: a
अ॒प्स्व॒न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॒ भव॑त वा॒जिनः॑ ।
Sentence: b
देवी॑रापो॒ यो व॑ ऊ॒र्मिः प्रतू॑र्तिः क॒कुन्मा॑न्वाज॒सास्तेना॒यं वाजँ॑ सेत् ।।
Verse: 7
Sentence: a
वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तविँ॑शतिः ।
Sentence: b
ते अग्रे श्व॑मयुञ्जँ॒स्ते अ॑स्मिन्ज॒वमाद॑धुः ।।
Verse: 8
Sentence: a
वात॑रँहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्येव॒ दक्षि॑णः श्रियैधि ।
Sentence: b
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ विश्व॒वेद॑स॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ।।
Verse: 9
Sentence: a
ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ अच॑रच्च॒ वाते॑ ।
Sentence: b
तेन॑ नो वाजि॒न्बल॑वा॒न्बले॑न वाज॒जिच्च॒ भव॒ सम॑ने च पारयि॒ष्णुः ।
Sentence: c
वाजि॑नो वाजजितो॒ वाजँ॑ सरि॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑ जिघ्रत ।।
Verse: 10
Sentence: a
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वसो॒ बृह॒स्पते॑रुत्त॒मं नाकँ॑ रुहेयम् ।
Sentence: b
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वस॒ इन्द्र॑स्योत्त॒मं नाकँ॑ रुहेयम् ।
Sentence: c
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑मरुहम् ।
Sentence: d
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवस॒ इन्द्र॑स्योत्त॒मं नाक॑मरुहम् ।।
Verse: 11
Sentence: a
बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत॒ बृह॒स्पतिं॒ वाजं॑ जापयत ।
Sentence: b
इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापयत ।।
Verse: 12
Sentence: a
ए॒षा वः॒ सा स॒त्या सं॒वाग॑भू॒द्यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जप॒ताजी॑जपत॒ बृह॒स्पतिं॒ वाजं॒ वन॑स्पतयो॒ वि मु॑च्यध्वम् ।
Sentence: b
ए॒षा वः॒ सा स॒त्या सं॒वाग॑भू॒द्ययेन्द्रं॒ वाज॒मजी॑जप॒ताजी॑जप॒तेन्द्रं॒ वाजं॒ वन॑स्पतयो॒ वि मु॑च्यध्वम् ।।
Verse: 13
Sentence: a
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम् ।
Sentence: b
वाजि॑नो वाजजि॒तो ध्व॑न स्कभ्नु॒वन्तो॒ योज॑ना॒ मिमा॑नाः॒ काष्ठां॑ गच्छत ।।
Verse: 14
Sentence: a
ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
Sentence: b
क्रतुं॑ दधि॒क्रा अनु॑ सँ॒सनि॑ष्यदत्प॒थामङ्गाँ॒स्यन्वा॒पनी॑पण॒त्स्वाहा॑ ।।
Verse: 15
Sentence: a
उ॒त स्मा॑स्य॒ द्रुव॑तस्तुरणय॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ ।
Sentence: b
श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रः॒ स्वाहा॑ ।।
Verse: 16
Sentence: a
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
Sentence: b
ज॒म्भय॒न्तो हिं॒ वृकँ॒ रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ।।
Verse: 17
Sentence: a
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
Sentence: b
स॑हस्र॒सा मे॒धसा॑ता सनि॒ष्यवो॑ म॒हो ये धनँ॑ समि॒थेषु॑ जभ्रि॒रे ।।
Verse: 18
Sentence: a
वाजे॑वाजे वत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
Sentence: b
अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ।।
Verse: 19
Sentence: a
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे ।
Sentence: b
आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒ चा मा॒ सोमो॑ अमृत॒त्वेन॑ गम्यात् ।
Sentence: c
वाजि॑नो वाजजितो॒ वाजँ॑ ससृ॒वाँसो॒ बृह॒स्पते॑र्भा॒गमव॑ जिघ्रत निमृजा॒नाः ।।
Verse: 20
Sentence: a
आ॒पये॒ स्वाहा॑ ।
Sentence: b
स्वा॒पये॒ स्वाहा॑ ।
Sentence: c
आ॑पि॒जाय॒ स्वाहा॑ ।
Sentence: d
क्रत॑वे॒ स्वाहा॑ ।
Sentence: e
वस॑वे॒ स्वाहा॑ ।
Sentence: f
अ॑ह॒र्पत॑ये॒ स्वाहा॑ ।
Sentence: g
अह्ने॑ मु॒ग्धाय॒ स्वाहा॑ ।
Sentence: h
मु॒ग्धाय॑ वैनँशि॒नाय॒ स्वाहा॑ ।
Sentence: i
वि॑नँ॒शिन॑ आन्त्याय॒नाय॒ स्वाहा॑ ।
Sentence: j
अन्त्या॑य भौव॒नाय॒ स्वाहा॑ ।
Sentence: k
भुव॑नस्य॒ पत॑ये॒ स्वाहा॑ ।
Sentence: l
अधि॑पतये॒ स्वाहा॑ ।।
Verse: 21
Sentence: a
आयु॑र्य॒ज्ञेन॑ कल्पताम् ।
Sentence: b
प्रा॒णो य॒ज्ञेन॑ कल्पताम् ।
Sentence: c
चक्षु॑र्य॒ज्ञेन॑ कल्पताम् ।
Sentence: d
श्रोत्रं॑ य॒ज्ञेन॑ कल्पताम् ।
Sentence: e
पृ॒ष्ठं य॒ज्ञेन॑ कल्पताम् ।
Sentence: f
य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।
Sentence: g
प्र॒जाप॑तेः प्र॒जा अ॑भूम ।
Sentence: h
स्व॑र्देवा अगन्म ।
Sentence: i
अ॒मृता॑ अभूम ।।
Verse: 22
Sentence: a
अ॒स्मे वो॑ अस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतु॑र॒स्मे वर्चाँ॑सि सन्तु वः ।
Sentence: b
नमो॑ मा॒त्रे पृ॑थिव्यै॒ नमो॑ मा॒त्रे पृ॑थिव्यै ।
Sentence: c
इ॒यं ते॒ राट् ।
Sentence: d
य॒न्तासि॒ यम॑नो ध्रु॒वो॑ सि ध॒रुणः॑ कृष्यै त्वा॒ क्षेमा॑य त्वा रय्यै त्वा॒ पोषा॑य त्वा ।।
Verse: 23
Sentence: a
वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वे ग्रे॒ सोमँ॒ राजा॑न॒मोष॑धीष्व॒प्सु ।
Sentence: b
ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒यँ रा॒ष्टृए जा॑गृयाम पु॒रोहि॑ताः॒ स्वाहा॑ ।।
Verse: 24
Sentence: a
वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् ।
Sentence: b
अदि॑त्सन्तं दापयति प्रजा॒नन्स नो॑ र॒यिँ सर्व॑वीरं॒ नि य॑च्छतु॒ स्वाहा॑ ।।
Verse: 25
Sentence: a
वाज॑स्य॒ नु प्र॑स॒व आब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ ।
Sentence: b
सने॑मि॒ राजा॒ परि॑याति वि॒द्वान्प्र॒जां पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे स्वाहा॑ ।।
Verse: 26
Sentence: a
आ॑दि॒त्यान्विष्णुँ॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पतिँ॒ स्वाहा॑ ।।
Verse: 27
Sentence: a
अ॑र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय ।
Sentence: b
वाचं॒ विष्णुँ॒ सर॑स्वतीँ सवि॒तारं॑ च वा॒जिनँ॒ स्वाहा॑ ।।
Verse: 28
Sentence: a
अग्ने॒ अच्छा॑वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव ।
Sentence: b
प्र नो॑ यच्छ सहस्रजि॒त्त्वँ हि ध॑न॒दा असि॒ स्वाहा॑ ।।
Verse: 29
Sentence: a
प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा प्र बृह॒स्पतिः॑ ।
Sentence: b
प्र वाग्दे॒वी द॑दातु नः॒ स्वाहा॑ ।।
Verse: 30
Sentence: a
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
Sentence: b
सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रिये॑ दधामि॒ बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चाम्यसौ ।।
Verse: 31
Sentence: a
अ॒ग्निरेका॑क्षरेण प्रा॒णमुद॑जय॒त्तमुज्जे॑षम् ।
Sentence: b
अ॒श्विनौ॒ द्व्य॑क्षरेण द्वि॒पदो॑ मनु॒ष्या॒नुद॑जयतां॒ तानुज्जे॑षम् ।
Sentence: c
विष्णु॒स्त्र्य॑क्षरेण॒ त्रीँल्लो॒कानुद॑जय॒त्तानुज्जे॑षम् ।
Sentence: d
सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त्तानुज्जे॑षम् ।।
Verse: 32
Sentence: a
पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ उद॑जय॒त्ता उज्जे॑षम् ।
Sentence: b
स॑वि॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जय॒त्तानुज्जे॑षम् ।
Sentence: c
म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान्प॒शूनुद॑जयँ॒स्तानुज्जे॑षम् ।
Sentence: d
बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त्तामुज्जे॑षम् ।।
Verse: 33
Sentence: a
मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॒ स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ।
Sentence: b
वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त्तामुज्जे॑षम् ।
Sentence: c
इन्द्र॑ ए॒काद॑शाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त्तामुज्जे॑षम् ।
Sentence: d
विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जयँ॒स्तामुज्जे॑षम् ।।
Verse: 34
Sentence: a
वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षम् ।
Sentence: b
रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षम् ।
Sentence: c
आ॑दि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षम् ।
Sentence: d
अदि॑तिः॒ षोड॑शाक्षरेण षोड॒शँ स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ।
Sentence: e
प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ।।
Verse: 35
Sentence: a
ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॑ ।
Sentence: b
अ॒ग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑ ।
Sentence: c
य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षि॒णास॑द्भ्यः॒ स्वाहा॑ ।
Sentence: d
वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यो॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ ।
Sentence: e
मि॒त्रावरु॑णनेत्रेभ्यो वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तरा॒सद्भ्यः॒ स्वाहा॑ ।
Sentence: f
सोम॑नेत्रेभ्यो दे॒वेभ्यो॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑ ।।
Verse: 36
Sentence: a
ये दे॒वा अ॒ग्निने॑त्राः पुरः॒सद॒स्तेभ्यः॒ स्वाहा॑ ।
Sentence: b
ये दे॒वा य॒मने॑त्रा दक्षि॒णासद॒स्तेभ्यः॒ स्वाहा॑ ।
Sentence: c
ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्यः॒ स्वाहा॑ ।
Sentence: d
ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तरा॒सद॒स्तेभ्यः॒ स्वाहा॑ ।
Sentence: e
ये दे॒वाः सोम॑नेत्रा उपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्यः॒ स्वाहा॑ ।।
Verse: 37
Sentence: a
अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य ।
Sentence: b
दु॒स्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि ।।
Verse: 38
Sentence: a
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
Sentence: b
उ॑पाँ॒शोर्वी॒र्ये॑ण जुहोमि ह॒तँ रक्षः॒ स्वाहा॑ ।
Sentence: c
रक्ष॑सां त्वा ब॒धाय॑ ।
Sentence: d
अब॑धिष्म॒ रक्षो ब॑धिष्मा॒मुमसौ ह॒तः ।।
Verse: 39
Sentence: a
स॑वि॒ता त्वा॑ स॒वानाँ॑ सुव॒ताम॒ग्निर्गृ॒हप॑तीनाँ॒ सोमो॒ वन॒स्पती॑नाम् ।
Sentence: b
बृह॒स्पति॑र्वा॒च इन्द्रो ज्यैष्ठ्याय रु॒द्रः प॒शुभ्यो॑ मि॒त्रः स॒त्यो वरु॑णो॒ धर्म॑पतीनाम् ।।
Verse: 40
Sentence: a
इ॒मं दे॑वा असुप॒त्नँ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यै॑ष्ठ्याय मह॒ते जान॑राज्या॒येन्द्र॑य॑ ।
Sentence: b
इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रमस्यै वि॒श ए॒ष वो॑ मी॒ राजा॒ सोमो॒ स्माकं॑ ब्राह्म॒णानाँ॒ राजा॑ ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.