TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 11
Paragraph: 11
Verse: 1
Sentence: a
यु॑ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्वाय॑ सवि॒ता धिय॑म् ।
Sentence: b
अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याभ॑रत् ।।
Verse: 2
Sentence: a
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे ।
Sentence: b
स्व॒र्ग्या॑य॒ शक्त्या॑ ।।
Verse: 3
Sentence: a
यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म् ।
Sentence: b
बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्र सु॑वाति॒ तान् ।।
Verse: 4
Sentence: a
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
Sentence: b
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ।।
Verse: 5
Sentence: a
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः ।
Sentence: b
शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ।।
Verse: 6
Sentence: a
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
Sentence: b
यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजाँ॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ।।
Verse: 7
Sentence: a
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
Sentence: b
दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ।।
Verse: 8
Sentence: a
इ॒मं नो॑ देव सवितर्य॒ज्ञं प्र ण॑य देवा॒व्यँ॑ सखि॒विदँ॑ सत्रा॒जितं॑ धन॒जितँ॑ स्व॒र्जित॑म् ।
Sentence: b
ऋ॒चा स्तोमँ॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद्गा॑य॒त्रव॑र्तनि॒ स्वाहा॑ ।।
Verse: 9
Sentence: a
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
Sentence: b
आ द॑दे गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत्पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र त्रैष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ।।
Verse: 10
Sentence: a
अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्निँ श॑केम॒ खनि॑तुँ स॒धस्थ॒ आ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वत् ।।
Verse: 11
Sentence: a
हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रिँ॑ हिर॒ण्ययी॑म् ।
Sentence: b
अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्या भ॑र ।
Sentence: c
आनु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ।।
Verse: 12
Sentence: a
प्रतू॑र्तं वाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ स॒म्वत॑म् ।
Sentence: b
दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ तव॒ नाभिः॑ पृथि॒व्यामधि॒ योनि॒रित् ।।
Verse: 13
Sentence: a
यु॒ञ्जाथाँ॒ रास॑भं यु॒वम॒स्मिन्यामे॑ वृषण्वसू ।
Sentence: b
अ॒ग्निं भर॑न्तमस्म॒युम् ।।
Verse: 14
Sentence: a
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
Sentence: b
सखा॑य॒ इन्द्र॑मू॒तये॑ ।।
Verse: 15
Sentence: a
प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्तो रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑ ।
Sentence: b
उ॒र्व॒न्तरि॑क्षं॒ वी॑हि ।
Sentence: c
स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन्पू॒ष्णा स॒युजा॑ स॒ह ।।
Verse: 16
Sentence: a
पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र ।
Sentence: b
अ॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मः ।
Sentence: c
अ॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्यामः ।।
Verse: 17
Sentence: a
अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
Sentence: b
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।।
Verse: 18
Sentence: a
आ॒गत्य॑ वा॒ज्यध्वा॑नँ॒ सर्वा॒ मृधो॒ विधू॑नुते ।
Sentence: b
अ॒ग्निँ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते ।।
Verse: 19
Sentence: a
आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् ।
Sentence: b
भूम्या॑ वृ॒क्त्वाय॑ नो ब्रूहि॒ यतः॒ खने॑म॒ तं व॒यम् ।।
Verse: 20
Sentence: a
द्यौ॑स्ते पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्त॑रिक्षँ समु॒द्रो योनिः॑ ।
Sentence: b
वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः ।।
Verse: 21
Sentence: a
उत्क्रा॑म मह॒ते सौ॑भगाया॒स्मादा॒स्थाना॑द्द्रविणो॒दा वा॑जिन् ।
Sentence: b
व॒यँ स्या॑म सुमतौ पृथि॒व्या अ॒ग्निं खन॑न्त उ॒पस्थे॑ अस्याः ।।
Verse: 22
Sentence: a
उद॑क्रमीद्द्रविणो॒दा वा॒ज्य॒र्वाकः॒ सु लो॒कँ सुकृ॑तं पृथि॒व्याम् ।
Sentence: b
ततः॑ खनेम सु॒प्रती॑कम॒ग्निँ स्वो॒ रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ।।
Verse: 23
Sentence: a
आ त्वा॑ जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।
Sentence: b
पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ।।
Verse: 24
Sentence: a
आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।
Sentence: b
मर्य॑श्री स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒ जर्भु॑राणः ।।
Verse: 25
Sentence: a
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।
Sentence: b
दध॒द्रत्ना॑नि दा॒शुषे॑ ।।
Verse: 26
Sentence: a
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रँ॑ सहस्य धीमहि ।
Sentence: b
धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ।।
Verse: 27
Sentence: a
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
Sentence: b
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ।।
Verse: 28
Sentence: a
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
Sentence: b
पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि ।
Sentence: c
ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम् ।
Sentence: d
शि॒वं प्र॒जाभ्यो हिँ॑सन्तं पृथि॒व्या स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामः ।।
Verse: 29
Sentence: a
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् ।
Sentence: b
वर्ध॑मानो म॒हाँ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ।।
Verse: 30
Sentence: a
शर्म॑ च स्थो॒ वर्म॑ च॒ स्थो च्छि॑द्रे बहु॒ले उ॒भे ।
Sentence: b
व्यच॑स्वती॒ सं व॑साथां भृ॒तम॒ग्निं पु॑री॒ष्य॑म् ।।
Verse: 31
Sentence: a
संव॑साथाँ स्व॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना॑ ।
Sentence: b
अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ।।
Verse: 32
Sentence: a
पु॑री॒ष्यो॑ सि वि॒श्वभ॑रा॒ अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ।
Sentence: b
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ।
Sentence: c
मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ।।
Verse: 33
Sentence: a
तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः ।
Sentence: b
वृ॑त्र॒हणं॑ पुरंद॒रम् ।।
Verse: 34
Sentence: a
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् ।
Sentence: b
ध॑नंज॒यँ रणे॑रणे ।।
Verse: 35
Sentence: a
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑ ।
Sentence: b
दे॑वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।।
Verse: 36
Sentence: a
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ ।
Sentence: b
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ।।
Verse: 37
Sentence: a
सँ सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व देव॒वीत॑मः ।
Sentence: b
वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ।।
Verse: 38
Sentence: a
अ॒पो दे॒वीरुप॑सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ ।
Sentence: b
तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ।।
Verse: 39
Sentence: a
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम् ।
Sentence: b
यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म् ।।
Verse: 40
Sentence: a
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑द॒त्स्वः॑ ।
Sentence: b
वासो॑ अग्ने वि॒श्वरू॑पँ॒ संव्य॑यस्व विभावसो ।।
Verse: 41
Sentence: a
उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या ।
Sentence: b
दृ॒शे च॑ भा॒सा बृ॑ह॒ता शु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ ।।
Verse: 42
Sentence: a
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता ।
Sentence: b
ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ।।
Verse: 43
Sentence: a
स जा॒तो गर्भो॑ असि॒ रोद॑स्योरग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
Sentence: b
चि॒त्रः शिशुः॒ परि॒ तमाँ॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रद॒द्गाः ।।
Verse: 44
Sentence: a
स्थि॒रो भ॑व वी॒ड्व॒ङ्ग आ॒शुर्भ॑व वा॒ज्य॑र्वन् ।
Sentence: b
पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः ।।
Verse: 45
Sentence: a
शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः ।
Sentence: b
मा द्यावा॑पृथि॒वी अ॒भि शो॑ची॒र्मान्तरि॑क्षं॒ मा वन॒स्पती॑न् ।।
Verse: 46
Sentence: a
प्रै॑तु वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒ पत्वा॑ ।
Sentence: b
भर॑न्न॒ग्निं पु॑री॒ष्यं॒ मा पा॒द्यायु॑षः पु॒रा ।
Sentence: c
वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भँ॑ समु॒द्रिय॑म् ।
Sentence: d
अग्न॒ आया॑हि वी॒तये॑ ।।
Verse: 47
Sentence: a
ऋ॒तँ स॒त्यमृ॒तँ स॒त्यम् ।
Sentence: b
अ॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः ।
Sentence: c
ओष॑धयः॒ प्रति॑ मोदध्वम॒ग्निमे॒तँ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः ।
Sentence: d
व्यस्य॒न्विश्वा॒ अनि॑रा॒ अमी॑वा नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिं ज॑हि ।।
Verse: 48
Sentence: a
ओष॑धयः॒ प्रति॑ गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः ।
Sentence: b
अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नँ स॒धस्थ॒मास॑दत् ।।
Verse: 49
Sentence: a
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
Sentence: b
सु॒शर्म॑णो बृह॒तः शर्म॑णि स्यामग्नेर॒हँ सु॒हव॑स्य॒ प्रणी॑तौ ।।
Verse: 50
Sentence: a
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
Sentence: b
म॒हे रणा॑य॒ चक्ष॑से ।।
Verse: 51
Sentence: a
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
Sentence: b
उ॑श॒तीरि॑व मा॒तरः॑ ।।
Verse: 52
Sentence: a
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
Sentence: b
आपो॑ ज॒नय॑था च नः ।।
Verse: 53
Sentence: a
मि॒त्रः सँ॒सृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह ।
Sentence: b
सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सँ सृ॑जामि प्र॒जाभ्यः॑ ।।
Verse: 54
Sentence: a
रु॒द्राः सँ॒सृज्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे ।
Sentence: b
तेषां॑ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ।।
Verse: 55
Sentence: a
सँसृ॑ष्टा॒ वसु॑भी रुद्रै॒र्धीरैः॑ कर्म॒ण्यां॒ मृद॑म् ।
Sentence: b
हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम् ।।
Verse: 56
Sentence: a
सि॑नीवा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा ।
Sentence: b
सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः ।।
Verse: 57
Sentence: a
उ॒खां कृ॑णोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या ।
Sentence: b
मा॒ता पु॒त्रं यथो॒पस्थे॒ साग्निं बि॑भर्तु॒ गर्भ॒ आ ।
Sentence: c
म॒खस्य॒ शिरो॑ सि ।।
Verse: 58
Sentence: a
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्ध्रु॒वासि॑ पृथि॒व्य॑सि ।
Sentence: b
धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान्यज॑मानाय ।
Sentence: c
रु॒द्रास्त्वा॑ कृण्वन्तु त्रैष्टुभेन॒ छन्द॑साङ्गिर॒स्वद्ध्रु॒वास्य॒न्तरि॑क्षमसि ।
Sentence: d
धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान्यज॑मानाय ।
Sentence: e
आ॑दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्ध्रु॒वासि द्यौरसि ।
Sentence: f
धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान्यज॑मानाय ।
Sentence: g
विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वद्ध्रु॒वासि॒ दिशो॑ सि ।
Sentence: h
धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान्यज॑मानाय ।।
Verse: 59
Sentence: a
अदि॑त्यै॒ राम्ना॑सि ।
Sentence: b
अदि॑तिष्टे॒ बिलं॑ गृभ्णातु ।
Sentence: c
कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑ ।
Sentence: d
पु॒त्रेभ्यः॒ प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ।।
Verse: 60
Sentence: a
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत् ।
Sentence: b
रु॒द्रास्त्वा॑ धूपयन्तु त्रैष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ।
Sentence: c
आ॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वत् ।
Sentence: d
विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ।
Sentence: e
इन्द्र॑स्त्वा धूपयतु ।
Sentence: f
वरु॑णस्त्वा धूपयतु ।
Sentence: g
विष्णु॑ त्वा धूपयतु ।।
Verse: 61
Sentence: a
अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्ख॑नत्ववट ।
Sentence: b
दे॒वाना॑म्त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद्द॑धतूखे ।
Sentence: c
धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद॒भी॑न्धतामुखे ।
Sentence: d
वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वच्छ्र॑पयन्तूखे ।
Sentence: e
ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे ।
Sentence: f
जन॑य॒स्त्वाच्छि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्खे ।।
Verse: 62
Sentence: a
मि॒त्रस्य॑ चर्षणी॒धृतो वो॑ दे॒वस्य॑ सान॒सि ।
Sentence: b
द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ।।
Verse: 63
Sentence: a
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः सु॑बा॒हुरु॒त श॑क्त्या ।
Sentence: b
अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ आ पृ॑ण ।।
Verse: 64
Sentence: a
उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम् ।
Sentence: b
मित्रै॒तां त॑ उ॒खां परि॑ ददा॒म्यभि॑त्त्या ए॒षा मा भे॑दि ।।
Verse: 65
Sentence: a
वस॑व॒स्त्वा छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत् ।
Sentence: b
रु॒द्रास्त्वा छृ॑न्दन्तु त्रैष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ।
Sentence: c
आ॑दि॒त्यास्त्वा छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वत् ।
Sentence: d
विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आ छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ।।
Verse: 66
Sentence: a
आकू॑तिम॒ग्निं प्र॒युजँ॒ स्वाहा॑ ।
Sentence: b
मनो॑ मे॒धाम॒ग्निं प्र॒युजँ॒ स्वाहा॑ ।
Sentence: c
चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युजँ॒ स्वाहा॑ ।
Sentence: d
वा॒चो विधृ॑तिम॒ग्निं प्र॒युजँ॒ स्वाहा॑ ।
Sentence: e
प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॑ ।
Sentence: f
अ॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ।।
Verse: 67
Sentence: a
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।
Sentence: b
विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।।
Verse: 68
Sentence: a
मा सु भि॑त्था॒ मा सु रि॒षो म्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु ।
Sentence: b
अ॒ग्निश्चे॒दं क॑रिष्यथः ।।
Verse: 69
Sentence: a
दृँह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ ।
Sentence: b
जुष्टं॑ दे॒वेभ्य॑ इ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ।।
Verse: 70
Sentence: a
द्र्व॑न्न स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः ।
Sentence: b
सह॑सस्पु॒त्रो अद्भु॑तः ।।
Verse: 71
Sentence: a
पर॑स्या॒ अधि॑ सं॒वतो व॑राँ अ॒भ्यात॑र ।
Sentence: b
यत्रा॒हम॑स्मि॒ ताँ अ॑व ।।
Verse: 72
Sentence: a
प॑र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्व इ॒हा ग॑हि ।
Sentence: b
पु॑री॒ष्यः॑ पुरुप्रि॒यो ग्ने॒ त्वं त॑रा॒ मृधः॑ ।।
Verse: 73
Sentence: a
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।
Sentence: b
सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ।।
Verse: 74
Sentence: a
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।
Sentence: b
सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॒षस्व॑ यविष्ठ्य ।।
Verse: 75
Sentence: a
अह॑र्ह॒रप्र॑यावं॒ भर॒न्तो श्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै ।
Sentence: b
रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तो ग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ।।
Verse: 76
Sentence: a
नाभा॑ पृथि॒व्याः स॑मिधा॒ने अग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे ।
Sentence: b
इ॑रंम॒दं बृ॒हदु॑क्थ्यं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम् ।।
Verse: 77
Sentence: a
याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त ।
Sentence: b
ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ अ॒ग्ने पि॑ दधाम्या॒स्ये॑ ।।
Verse: 78
Sentence: a
दँष्ट्रा॑भ्यां म॒लिम्लू॒न्जम्भ्यै॒स्तस्क॑राँ उ॒त ।
Sentence: b
हनु॑भ्याँ स्ते॒नान्भ॑गव॒स्ताँस्त्वं खा॑द॒ सुखा॑दितान् ।।
Verse: 79
Sentence: a
ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑ ।
Sentence: b
ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः ।।
Verse: 80
Sentence: a
यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ ।
Sentence: b
निन्दा॒द्यो अ॒स्मान्धिप्सा॑च्च॒ सर्वं॒ तं भ॑स्म॒सा कु॑रु ।।
Verse: 81
Sentence: a
सँशि॑तं मे॒ ब्रह्म॒ सँशि॑तं वी॒र्यं॒ बल॑म् ।
Sentence: b
सँशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ।।
Verse: 82
Sentence: a
उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल॑म् ।
Sentence: b
क्षि॒णोमि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वाँ अ॒हम् ।।
Verse: 83
Sentence: a
अन्न॑प॒ते न्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ ।
Sentence: b
प्रप्र॑ दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.