TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 13
Paragraph: 13
Verse: 1
Sentence: a
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निँ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।
Sentence: b
मामु॑ दे॒वताः॑ सचन्ताम् ।।
Verse: 2
Sentence: a
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् ।
Sentence: b
वर्ध॑मानो म॒हाँ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ।।
Verse: 3
Sentence: a
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
Sentence: b
स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ।।
Verse: 4
Sentence: a
हि॑रण्यग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
Sentence: b
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।
Verse: 5
Sentence: a
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
Sentence: b
स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।।
Verse: 6
Sentence: a
नमो॑ स्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।
Sentence: b
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।।
Verse: 7
Sentence: a
या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पतीँ॒स्तु ।
Sentence: b
ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।।
Verse: 8
Sentence: a
ये वा॒मी रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
Sentence: b
येषा॑म॒प्सु सद॑स्कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।।
Verse: 9
Sentence: a
कृ॑णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न ।
Sentence: b
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नो स्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ।।
Verse: 10
Sentence: a
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।
Sentence: b
तपूँ॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ।।
Verse: 11
Sentence: a
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।
Sentence: b
यो नो॑ दू॒रे अ॒घशँ॑सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ।।
Verse: 12
Sentence: a
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य॒मित्राँ॑ ओषतात्तिग्महेते ।
Sentence: b
यो नो॒ अरा॑तिँ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ।।
Verse: 13
Sentence: a
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व दैव्यान्यग्ने ।
Sentence: b
अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ।
Sentence: c
अ॒ग्नेष्ट्वा॒ तेज॑सा सादयामि ।।
Verse: 14
Sentence: a
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
Sentence: b
अ॒पाँ रेताँ॑सि जिन्वति ।
Sentence: c
इन्द्र॑स्य त्वौजसा सादयामि ।।
Verse: 15
Sentence: a
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ ।
Sentence: b
दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चक्रिषे हव्य॒वाह॑म् ।।
Verse: 16
Sentence: a
ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा ।
Sentence: b
मा त्वा॑ समु॒द्र उद्ब॑धी॒न्मा सु॑प॒र्णो व्य॑थमाना पृथि॒वीं दृँ॑ह ।।
Verse: 17
Sentence: a
प्र॒जाप॑तिष्ट्वा सादयत्व॒पा पृ॒ष्ठे स॑मु॒द्रस्येम॑न् ।
Sentence: b
व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथ॑स्व पृथि॒व्य॑सि ।।
Verse: 18
Sentence: a
भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री ।
Sentence: b
पृ॑थि॒वीं य॑च्छ पृथि॒वीं दृँ॑ह पृथि॒वीं मा हिँ॑सीः ।।
Verse: 19
Sentence: a
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
Sentence: b
अ॒ग्निष्ट्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द ।।
Verse: 20
Sentence: a
काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षःपरुष॒स्परि॑ ।
Sentence: b
ए॒वा नो॒ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ।।
Verse: 21
Sentence: a
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि ।
Sentence: b
तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ।।
Verse: 22
Sentence: a
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ ।
Sentence: b
ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ।।
Verse: 23
Sentence: a
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ ।
Sentence: b
इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ।।
Verse: 24
Sentence: a
वि॒राड्ज्योति॑रधारयत् ।
Sentence: b
स्व॒राड्ज्योति॑रधारयत् ।
Sentence: c
प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम् ।
Sentence: d
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ ।
Sentence: e
अ॒ग्निष्टे धि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द ।।
Verse: 25
Sentence: a
मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू अ॒ग्नेर॑न्तःश्ले॒षो॑ सि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ्नम ज्यैष्ठ्याय॒ सव्र॑ताः ।
Sentence: b
ये अ॒ग्नयः॒ सम॑नसो न्त॒रा द्यावा॑पृथि॒वी इ॒मे वास॑न्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒सं वि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वे सी॑दतम् ।।
Verse: 26
Sentence: a
अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्व पृतनाय॒तः ।
Sentence: b
स॒हस्र॑वीर्यासि॒ सा मा॑ जिन्व ।।
Verse: 27
Sentence: a
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
Sentence: b
माध्वी॑र्नः स॒न्त्वोष॑धीः ।।
Verse: 28
Sentence: a
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वँ॒ रजः॑ ।
Sentence: b
मधु द्यौरस्तु नः पि॒ता ।।
Verse: 29
Sentence: a
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ ।
Sentence: b
माध्वी॒र्गावो॑ भवन्तु नः ।।
Verse: 30
Sentence: a
अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्यो॒ भि ता॑प्सी॒न्माग्निर्वै॑श्वान॒रः ।
Sentence: b
अच्छि॑न्नपत्राः प्र॒जा अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टिः॑ सचताम् ।।
Verse: 31
Sentence: a
त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत्स्व॒र्गान॒पां पति॑र्वृष॒भ इष्ट॑कानाम् ।
Sentence: b
पुरी॑षं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः ।।
Verse: 32
Sentence: a
म॒ही द्यौः॑ पृथि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् ।
Sentence: b
पि॑पृ॒तां नो॒ भरी॑मभिः ।।
Verse: 33
Sentence: a
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे ।
Sentence: b
इन्द्र॑स्य॒ युज्यः॒ सखा॑ ।।
Verse: 34
Sentence: a
ध्रु॒वासि॑ ध॒रुणे॒तो ज॑ज्ञे प्रथ॒ममे॒भ्यो योनि॑भ्यो॒ अधि॑ जा॒तवे॑दः ।
Sentence: b
स गा॑य॒त्र्या त्रि॒ष्टुभा॑नु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ।।
Verse: 35
Sentence: a
इ॒षे रा॒ये र॑मस्व॒ सह॑से द्यु॒म्न ऊ॒र्जे अप॑त्याय ।
Sentence: b
स॒म्राड॑सि स्व॒राड॑सि सारस्वतौ॒ त्वोत्सौ॒ प्राव॑ताम् ।।
Verse: 36
Sentence: a
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ ।
Sentence: b
अरं॒ वह॑न्ति म॒न्यवे॑ ।।
Verse: 37
Sentence: a
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।
Sentence: b
नि होता॑ पू॒र्व्यः स॑दः ।।
Verse: 38
Sentence: a
स॒म्यक्स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
Sentence: b
घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्ये॑ अ॒ग्नेः ।।
Verse: 39
Sentence: a
ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा ।
Sentence: b
अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च ।।
Verse: 40
Sentence: a
अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान्रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् ।
Sentence: b
स॑हस्र॒दा अ॑सि स॒हस्रा॑य त्वा ।।
Verse: 41
Sentence: a
आ॑दि॒त्यं गर्भं॒ पय॑सा॒ सम॑ङ्धि स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् ।
Sentence: b
परि॑ वृङ्धि॒ हर॑सा॒ माभि मँ॑स्थाः श॒तायु॑षं कृणुहि ची॒यमा॑नः ।।
Verse: 42
Sentence: a
वा॒तस्य॑ जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नँ स॑रि॒रस्य॒ मध्ये॑ ।
Sentence: b
शिशुं॑ न॒दीनाँ॒ हरि॒मद्रि॑बुध्न॒मग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ।।
Verse: 43
Sentence: a
अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्ति॒ नमो॑भिः ।
Sentence: b
स पर्व॑भिरृतु॒शः कल्प॑मानो॒ गां मा हिँ॑सी॒रदि॑तिं वि॒राज॑म् ।।
Verse: 44
Sentence: a
वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाँ रज॑सः॒ पर॑स्मात् ।
Sentence: b
म॒हीँ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हिँ॑सीः प॒र्मे व्यो॑मन् ।।
Verse: 45
Sentence: a
यो ग्निर॒ग्नेरधि॒यजा॑यत॒ शोका॑त्पृथि॒व्या उ॒त वा॑ दि॒वस्परि॑ ।
Sentence: b
येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेडः॒ परि॑ ते वृणक्तु ।।
Verse: 46
Sentence: a
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
Sentence: b
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।।
Verse: 47
Sentence: a
इ॒मं मा हिँ॑सीर्द्वि॒पादं॑ प॒शुँ स॑हस्रा॒क्षो मेधा॑य ची॒यमा॑नः ।
Sentence: b
म॒युं प॒शुं मेध॑मग्ने जुषस्व॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ नि षी॑द ।
Sentence: c
म॒युं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।।
Verse: 48
Sentence: a
इ॒मं मा हिँ॑सी॒रेक॑शपं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु ।
Sentence: b
गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ नि षी॑द ।
Sentence: c
गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।।
Verse: 49
Sentence: a
इ॒मँ सा॑ह॒स्रँ श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑नँ सरि॒रस्य॒ मध्ये॑ ।
Sentence: b
घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ।
Sentence: c
ग॑व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ नि षी॑द ।
Sentence: d
ग॑व॒यं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।।
Verse: 50
Sentence: a
इ॒ममू॑र्णा॒युं वरु॑णस्य॒ नाभिं॒ त्वचं॑ पशू॒नां द्वि॒पदां॒चतु॑ष्पदाम् ।
Sentence: b
त्वष्टुः॑ प्र॒जानां॑ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ।
Sentence: c
उष्ट्र॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ नि षी॑द ।
Sentence: d
उष्ट्रं॑ ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।।
Verse: 51
Sentence: a
अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑ ।
Sentence: b
तेन॑ दे॒वा दे॒वता॒मग्र॑मायँ॒स्तेन॒ रोह॑माय॒न्नुप॒ मेध्या॑सः ।
Sentence: c
श॑र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ नि षी॑द ।
Sentence: d
श॑र॒भं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।।
Verse: 52
Sentence: a
त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिरः॑ ।
Sentence: b
रक्षा॑ तो॒कमु॒त त्मना॑ ।।
Verse: 53
Sentence: a
अ॒पां त्वेम॑न्त्सादयामि ।
Sentence: b
अ॒पां त्वोद्म॑न्त्सादयामि ।
Sentence: c
अ॒पां त्वा॒ भस्म॑न्त्सादयामि ।
Sentence: d
अ॒पां त्वा॒ ज्योति॑षि सादयामि ।
Sentence: e
अ॒पां त्वाय॑ने सादयामि ।
Sentence: f
अ॑र्ण॒वे त्वा॒ सद॑ने सादयामि ।
Sentence: g
स॑मु॒द्रे त्वा॒ सद॑ने सादयामि ।
Sentence: h
स॑रि॒रे त्वा॒ सद॑ने सादयामि ।
Sentence: i
अ॒पां त्वा॒ क्षये॑ सादयामि ।
Sentence: j
अ॒पां त्वा॒ सधि॑षि सादयामि ।
Sentence: k
अ॒पां त्वा॒ सद॑ने सादयामि ।
Sentence: l
अ॒पां त्वा॑ स॒धस्थे॑ सादयामि ।
Sentence: m
अ॒पां त्वा॒ योनौ॑ सादयामि ।
Sentence: n
अ॒पां त्वा॒ पुरी॑षे सादयामि ।
Sentence: o
अ॒पां त्वा॒ पाथ॑सि सादयामि ।
Sentence: p
गा॑य॒त्रेण॑ त्वा॒ छन्द॑सा सादयामि ।
Sentence: q
त्रै॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि ।
Sentence: r
जाग॑तेन त्वा॒ छन्द॑सा सादयामि ।
Sentence: s
आनु॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि ।
Sentence: t
पाङ्क्ते॑न त्वा॒ छन्द॑सा सादयामि ।।
Verse: 54
Sentence: a
अ॒यं पु॒रो भुवः॑ ।
Sentence: b
तस्य॑ प्रा॒णो भौ॑वना॒यः ।
Sentence: c
व॑स॒न्तः प्रा॑ण्य॒नः ।
Sentence: d
गा॑य॒त्री वा॑स॒न्ती ।
Sentence: e
गा॑यत्र्यै गाय॒त्रम् ।
Sentence: f
गा॑य॒त्रादु॑पाँ॒शुः ।
Sentence: g
उ॑पाँ॒शोस्त्रि॒वृत् ।
Sentence: h
त्रि॒वृतो॑ रथन्त॒रम् ।
Sentence: i
वसि॑ष्ठ॒ ऋषिः॑ ।
Sentence: j
प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्यः॑ ।।
Verse: 55
Sentence: a
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा ।
Sentence: b
तस्य॒ मनो॑ वैश्वकर्म॒णम् ।
Sentence: c
ग्री॒ष्मो मा॑न॒सः ।
Sentence: d
त्रि॒ष्टुब्ग्रै॒ष्मी ।
Sentence: e
त्रि॒ष्टुभः॑ स्वा॒रम् ।
Sentence: f
स्वा॒राद॑न्तर्या॒मः ।
Sentence: g
अ॑न्तर्या॒मात्प॑ञ्चद॒शः ।
Sentence: h
प॑ञ्चद॒शाद्बृ॒हत् ।
Sentence: i
भ॒रद्वा॑ज॒ ऋषिः॑ ।
Sentence: j
प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ गृह्णामि प्र॒जाभ्यः॑ ।।
Verse: 56
Sentence: a
अ॒यं प॒श्चाद्वि॒श्वव्य॑चाः ।
Sentence: b
तस्य॒ चक्षु॑र्वैश्वव्यच॒सम् ।
Sentence: c
व॒र्षाश्चाक्षु॑ष्यः ।
Sentence: d
जग॑ती वा॒र्षी ।
Sentence: e
जग॑त्या॒ ऋक्स॑मम् ।
Sentence: f
ऋक्स॑माच्छु॒क्रः ।
Sentence: g
शु॒क्रात्स॑प्तद॒शः ।
Sentence: h
स॑प्तद॒शाद्वै॑रू॒पम् ।
Sentence: i
ज॒मद॑ग्नि॒रृषिः॑ ।
Sentence: j
प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्यः॑ ।।
Verse: 57
Sentence: a
इ॒दं उ॑त्त॒रात्स्वः॑ ।
Sentence: b
तस्य॒ शोत्रँ॑ सौ॒वम् ।
Sentence: c
श॒रच्छ्रौ॒त्री ।
Sentence: d
अ॑नु॒ष्टुप्शा॑र॒दी ।
Sentence: e
अ॑नु॒ष्टुभ॑ ऐ॒डम् ।
Sentence: f
अै॒डान्म॒न्थी ।
Sentence: g
म॒न्थिन॑ एकविँ॒शः ।
Sentence: h
ए॑कविँ॒शाद्वै॑रा॒जम् ।
Sentence: i
वि॒श्वामि॑त्र॒ ऋषिः॑ ।
Sentence: j
प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्यः॑ ।।
Verse: 58
Sentence: a
इ॒यं उ॒परि॑ म॒तिः ।
Sentence: b
तस्यै॒ वाङ्मा॒त्या ।
Sentence: c
हे॑म॒न्तो वा॒च्यः ।
Sentence: d
प॒ङ्क्तिर्है॑म॒न्ती ।
Sentence: e
पङ्क्त्यै नि॒धन॑वत् ।
Sentence: f
नि॒धन॑वत आग्रय॒णः ।
Sentence: g
आ॑ग्रय॒णात्त्रि॑णवत्रयस्त्रिँशौ ।
Sentence: h
त्रि॑णवत्रयस्त्रिँ॒शाभ्याँ॑ शाक्वररैव॒ते ।
Sentence: i
वि॒श्वक॑र्म॒ ऋषिः॑ ।
Sentence: j
प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यः॑ ।
Sentence: k
लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम् ।
Sentence: l
इ॑न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन्योना॑वसीषदन् ।
Sentence: m
ता अ॑स्य॒ सूद॑दोहसः॒ सोमँ॑ श्रीणन्ति॒ पृश्न॑यः ।
Sentence: n
जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ।
Sentence: o
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ ।
Sentence: p
र॒थीत॑मँ र॒थीनां॒ वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म् ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.