TITUS White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 18
Paragraph: 18
Verse: 1 Sentence: aवज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 2 Sentence: aप्रा॒णश्च॑ मे पा॒नश्च॑ मे व्या॒नश्च॒ मे सु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 3 Sentence: aओज॑स्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे ङ्गा॑नि च॒ मे स्था॑नि च मे॒ परूँ॑षि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 4 Sentence: aज्यै॑ष्ठ्यं च मे॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मे म॑श्च॒ मे म्भ॑श्च मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 5 Sentence: aस॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 6 Sentence: aऋ॒तं च॒ मे मृतं॑ च॒ मे य॒क्ष्मं च॒ मे ना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे नमि॒त्रं च॒ मे भ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सु॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 7 Sentence: aय॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 8 Sentence: aशं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे नुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 9 Sentence: aऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे जैत्रं च म औद्भिद्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 10 Sentence: aर॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒ कुय॑वं च॒ मे क्षि॑तं च॒ मे न्नं॑ च॒ मे क्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 11 Sentence: aवि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सुप॒थ्यं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे॒ क्ळ्प्तं च॑ मे क्े६प्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 12 Sentence: aव्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्राश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मे ण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 13 Sentence: aअश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे य॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 14 Sentence: aअ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्याश्च॑ मे कृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 15 Sentence: aवसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे र्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 16 Sentence: aअ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 17 Sentence: aमि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 18 Sentence: aपृ॑थि॒वी च॑ म॒ इन्द्र॑श्च॒ मे न्तरि॑क्षं च म॒ इन्द्र॑श्च मे द्यौश्च म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 19 Sentence: aअँ॒शुश्च॑ मे र॒श्मिश्च॒ मे दा॑भ्यश्च॒ मे धि॑पतिश्च म उपाँ॒शुश्च॑ मे न्तर्या॒मश्च॑ म ऐन्द्रवायश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 20 Sentence: aआ॑ग्रया॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑शश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पत्नीव॒तश्च॑ मे हारियओज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 21 Sentence: aस्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॑नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मे धि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मे वभृ॒तश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 22 Sentence: aअ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ र्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे स्वमे॒धश्च॑ मे पृथि॒वी च॒ मे दि॑तिश्च मे॒ दिति॑श्च मे द्यौश्च मे॒ ङ्गुल॑यः॒ शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 23 Sentence: aव्र॒तं च॑ म ऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मे होरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 24 Sentence: aएका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे श॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒ एक॑विँशतिश्च म॒ एक॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे स॒प्तविँ॑श्च मे स॒प्तविँ॑शतिश्च मे॒ नव॑विँशतिश्च मे॒ नव॑विँशतिश्च म॒ एक॑त्रिँशच्च म॒ एक॑त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 25 Sentence: aचत॑स्रश्च मे ष्टौ च मे ष्टौ च मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विँश॒तिश्च॑ मे विँशतिश्च मे॒ चतु॑र्विँशतिश्च मे॒ चतु॑र्विँश॒तिश्च॑ मे॒ ष्टाविँ॑शतिश्च मे॒ ष्टाविँ॑श्च मे॒ द्वात्रिँ॑शच्च मे॒ द्वात्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे चत्वारिँ॒शच्च॑ मे चत्वारिँ॒शच्च॑ मे॒ चतु॑श्चत्वारिँशच्च मे॒ चतु॑श्चत्वारिँशच्च मे॒ ष्टाच॑त्वारिँशच्च मे॒ ष्टाच॑त्वारिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 26 Sentence: aत्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट्च॑ मे दित्यौ॒ही च॑ मे पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट्च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।
Verse: 27 Sentence: aप॑ष्ठ॒वाट्च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मे न॒ड्वाँश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।।