TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 19
Paragraph: 19
Verse: 1
Sentence: a
स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न ।
Sentence: b
मधु॑मतीं॒ मधु॑मता सृजामि॒ सँ सोमे॑न ।
Sentence: c
सोमो॑ सि ।
Sentence: d
अ॒श्विभ्यां॑ पच्यस्व ।
Sentence: e
सर॑स्वत्यै पच्यस्व ।
Sentence: f
इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।।
Verse: 2
Sentence: a
परी॒तो षि॑ञ्च॒ता सु॒तँ सोमो॒ य उ॑त्त॒मँ ह॒विः ।
Sentence: b
द॑ध॒न्वा यो नर्यो॑ अ॒प्स्व॒न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ।।
Verse: 3
Sentence: a
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः ।
Sentence: b
इन्द्र॑स्य॒ युज्यः॒ सखा॑ ।
Sentence: c
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः ।
Sentence: d
इन्द्र॑स्य॒ युज्यः॒ सखा॑ ।।
Verse: 4
Sentence: a
पु॒नाति॑ ते परि॒स्रुतँ॒ सोमँ॒ सूर्य॑स्य दुहि॒ता ।
Sentence: b
वारे॑ण॒ शश्व॑ता॒ तना॑ ।।
Verse: 5
Sentence: a
ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यँ सुर॑या॒ सोमः॑ सु॒त आसु॑तो॒ मदा॑य ।
Sentence: b
शु॒क्रेण॑ देव दे॒वताः॑ पिपृग्धि॒ रसे॒नान्नं॒ यज॑मानाय धेहि ।।
Verse: 6
Sentence: a
कु॒विद॒ङ्ग यव॑मन्तो व॒यं चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
Sentence: b
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्तिं॒ यज॑न्ति ।
Sentence: c
उ॑पया॒मगृ॑हीतो स्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ।
Sentence: d
ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॑य त्वा॒ बला॑य त्वा ।।
Verse: 7
Sentence: a
नाना॒ हि वां॑ दे॒वहि॑तँ॒ सद॑स्कृ॒तं मा सँ सृ॑क्षाथां पर॒मे व्यो॑मन् ।
Sentence: b
सुरा॒ त्वम॑सि शु॒ष्मिणी॒ सोम॑ ए॒ष मा मा॑ हिँसीः॒ स्वां योनि॑मावि॒शन्ती॑ ।।
Verse: 8
Sentence: a
उ॑पया॒मगृ॑हीतो॒ स्याश्वि॑नं॒ तेजः॑ सारस्व॒तं वी॒र्य॑ऐ॒न्द्रं बल॑म् ।
Sentence: b
ए॒ष ते॒ योनि॒र्मोदा॑य त्वान॒न्दाय॑ त्वा॒ मह॑से त्वा ।।
Verse: 9
Sentence: a
तेजो॑ सि॒ तेजो॒ मयि॑ धेहि ।
Sentence: b
वी॒र्य॑मसि वी॒र्यं॒ मयि॑ धेहि ।
Sentence: c
बल॑मसि॒ बलं॒ मयि॑ धेहि ।
Sentence: d
ओजो॒ स्योजो॒ मयि॑ धेहि ।
Sentence: e
म॒न्युर॑सि म॒न्युं मयि॑ धेहि ।
Sentence: f
सहो॑ सि॒ सहो॒ मयि॑ धेहि ।।
Verse: 10
Sentence: a
या व्या॒घ्रं विषू॑चिकोभौ॒ वृकं॑ च॒ रक्ष॑ति ।
Sentence: b
श्ये॒नं प॑त॒त्रिणँ॑ सिँ॒हँ सेमं पा॒त्वँह॑सः ।।
Verse: 11
Sentence: a
यदा॑पि॒पेष॑ मा॒तरं॑ पु॒त्रः प्रमु॑दितो॒ धय॑न् ।
Sentence: b
ए॒तत्तद॑ग्ने अनृ॒णो भ॑वा॒म्यह॑तौ पि॒तरौ॒ मया॑ ।
Sentence: c
स॒म्पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त ।
Sentence: d
वि॒पृच॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ।।
Verse: 12
Sentence: a
दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒श्विना॑ ।
Sentence: b
वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः ।।
Verse: 13
Sentence: a
दी॒क्षायै॑ रू॒पँ शष्पा॑णि प्राय॒णीय॑स्य॒ तोक्मा॑नि ।
Sentence: b
क्र॒यस्य॑ रू॒पँ सोम॑स्य ला॒जाः सो॑माँ॒शवो॒ मधु॑ ।।
Verse: 14
Sentence: a
आ॑तिथ्यरू॒पं मास॑रं महावी॒रस्य॑ न॒ग्नहुः॑ ।
Sentence: b
रू॒पमु॑प॒सदा॑मे॒तत्ति॒स्रो रात्रीः॒ सुरासु॑ता ।।
Verse: 15
Sentence: a
सोम॑स्य रू॒प क्री॒तस्य॑ परि॒स्रुत्परि॑ षिच्यते ।
Sentence: b
अ॒श्विभ्यां॑ दु॒द्ग्धं भे॑ष॒जमिन्द्रा॑यै॒न्द्रँ सर॑स्वत्या ।।
Verse: 16
Sentence: a
आ॑स॒न्दी रू॒पँ रा॑जासन्द्यै॒ वेद्यै॑ कु॒म्भी सु॑रा॒धानी॑ ।
Sentence: b
अन्त॑र उत्तरवे॒द्या रू॒पं का॑रोत॒रो भि॒षक् ।।
Verse: 17
Sentence: a
वेद्या॒ वेदिः॒ समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम् ।
Sentence: b
यूपे॑न॒ यूप॑ आप्यते॒ प्रणी॑तो अ॒ग्निर॒ग्निना॑ ।।
Verse: 18
Sentence: a
ह॑वि॒र्धानं॒ यद॒श्विनाग्नी॑ध्रं॒ यत्सर॑स्वती ।
Sentence: b
इन्द्रा॑यै॒न्द्रँ सद॑स्कृ॒तं प॑त्नी॒शालं॒ गार्ह॑पत्यः ।।
Verse: 19
Sentence: a
प्रै॒षेभिः॑ प्रै॒षाना॑प्नोत्या॒प्रीभि॑रा॒प्रीर्य॒ज्ञस्य॑ ।
Sentence: b
प्र॑या॒जेभि॑रनुया॒जान्व॑षट्कारेभि॒राहु॑तीः ।।
Verse: 20
Sentence: a
प॒शुभिः॑ प॒शूना॑प्नोति पुरो॒डाशै॑र्ह॒वीँष्या ।
Sentence: b
छन्दो॑भिः सामिधे॒नीर्या॒ज्या॑भिर्वषट्का॒रान् ।।
Verse: 21
Sentence: a
धा॒नाः क॑र॒म्भः सक्त॑वः परीवा॒पः पयो॒ दधि॑ ।
Sentence: b
सोम॑स्य रू॒पँ ह॒विष॑ आ॒मिक्षा॒ वाजि॑नं॒ मधु॑ ।।
Verse: 22
Sentence: a
धा॒नानाँ॑ रू॒पं कुव॑लं परीवा॒पस्य॑ गो॒धूमाः॑ ।
Sentence: b
सक्तू॑नाँ रू॒पं बद॑रमुप॒वाकाः॑ कर॒म्भस्य॑ ।।
Verse: 23
Sentence: a
पय॑सो रू॒पं यद्यवा॑ द॒ध्नो रू॒पं क॒र्कन्धू॑नि ।
Sentence: b
सओ॑मस्य रू॒पं वाजि॑नँ सौ॒म्यस्य॑ रू॒पमा॒मिक्षा॑ ।।
Verse: 24
Sentence: a
आ श्रा॑व॒येति॑ स्तो॒त्रियाः॑ प्रत्याश्रा॒वो अनु॑रूपः ।
Sentence: b
यजेति॑ धय्यारू॒पं प्र॑गा॒था ये॑यजाम॒हाः ।।
Verse: 25
Sentence: a
अ॑र्धऋचैरु॒क्थानाँ॑ रू॒पं पदैराप्नोति नि॒विदः॑ ।
Sentence: b
प्र॒णवैः॑ श॒स्त्राणाँ॑ रू॒पं पय॑सा॒ सोम॑ आप्यते ।।
Verse: 26
Sentence: a
अ॒श्विभ्यां॑ प्रातःसव॒नमिन्द्रे॑णै॒न्द्रं माध्य॑न्दिनम् ।
Sentence: b
वै॑श्वदे॒वँ सर॑स्वत्या तृ॒तीय॑मा॒प्तँ सव॑नम् ।।
Verse: 27
Sentence: a
वा॑यव्यैर्वाय॒व्या॑नाप्नोति॒ सते॑न द्रोणकल॒शम् ।
Sentence: b
कु॒म्भीभ्या॑मम्भृणौ सु॒ते स्था॒लीभि॑ स्था॒लीरा॑प्नोति ।।
Verse: 28
Sentence: a
यजु॑र्व्हिराप्यन्ते॒ ग्रहा॒ ग्रहै॒ स्तोमा॑श्च॒ विष्टु॑तीः ।
Sentence: b
छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थ आ॑प्यते ।।
Verse: 29
Sentence: a
इडा॑भिर्भ॒क्षाना॑प्नोति सूक्तवा॒केना॒शिषः॑ ।
Sentence: b
श॒म्युना॑ पत्नीसंया॒जान्त्स॑मिष्टय॒जुषा॑ सँ॒स्थाम् ।।
Verse: 30
Sentence: a
व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑प्नोति॒ दक्षि॑णाम् ।
Sentence: b
दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते ।।
Verse: 31
Sentence: a
ए॒ताव॑द्रू॒पं य॒ज्ञस्य॒ यद्देवै॒र्ब्रह्म॑णा कृ॒तम् ।
Sentence: b
तदे॒तत्सर्व॑माप्नोति य॒ज्ञे सौ॑त्राम॒णी सु॒ते ।।
Verse: 32
Sentence: a
सुरा॑वन्तं बर्हि॒षदँ॑ सु॒वीरं॑ य॒ज्ञँ हि॑न्वन्ति महि॒षा नमो॑भिः ।
Sentence: b
दधा॑नाः॒ सोमं॑ दि॒वि दे॒वता॑सु॒ मदे॒मेन्द्रं॒ यज॑मानाः स्व॒र्काः ।।
Verse: 33
Sentence: a
यस्ते॒ रसः॒ सम्भृ॑त॒ ओष॑धीषु॒ सोम॑स्य॒ शुष्मः॒ सुर॑या सु॒तस्य॑ ।
Sentence: b
तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् ।।
Verse: 34
Sentence: a
यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑ ।
Sentence: b
इ॒मं तँ शु॒क्रं मधु॑मन्त॒मिन्दुँ॒ सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।।
{K21
,1,34}
Verse: 35
Sentence: a
यदत्र॑ रि॒प्तँ र॒सिनः॑ सु॒तस्य॒ यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
Sentence: b
अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।।
Verse: 36
Sentence: a
पि॒तृभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ ।
Sentence: b
पि॑ताम॒हेभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ ।
Sentence: c
प्रपि॑तामहेभ्यः स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ ।
Sentence: d
अक्ष॑न्पि॒तरः॑ ।
Sentence: e
अमी॑मदन्त पि॒तरः॑ ।
Sentence: f
अती॑तृपन्त पि॒तरः॑ ।
Sentence: g
पित॑रः शुन्धध्वम् ।।
Verse: 37
Sentence: a
पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑ पु॒नन्तु॑ मा पिताम॒हाः ।
Sentence: b
पु॒नन्तु॒ प्रपि॑तामहाः प॒वित्रे॑ण श॒तायु॑षा ।
Sentence: c
पु॒नन्तु॑ मा पिताम॒हाः सो॒म्यासः॑ पु॒नन्तु॒ प्रपि॑तामहाः ।
Sentence: d
प॒वित्रे॑ण श॒तायु॑षा॒ विश्व॒मायु॒र्व्य॑श्नवै ।।
Verse: 38
Sentence: a
अग्न॒ आयूँ॑षि पवस्व॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
Sentence: b
आ॒रे बा॑धस्व दु॒च्छुना॑म् ।।
Verse: 39
Sentence: a
पु॒नन्तु॑ मा देव॒जनाः॑ पु॒नन्तु॒ मन॑सा॒ धियः॑ ।
Sentence: b
पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनी॒हि मा॑ ।।
Verse: 40
Sentence: a
प॒वित्रे॑ण पुनीहि मा शु॒क्रेण॑ देव॒ दीद्य॑त् ।
Sentence: b
अग्ने॒ क्रत्वा॒ क्रतूँ॒रनु॑ ।।
Verse: 41
Sentence: a
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा ।
Sentence: b
ब्रह्म॒ तेन॑ पुनातु मा ।।
Verse: 42
Sentence: a
पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः ।
Sentence: b
यः पोता॒ स पु॑नातु मा ।।
Verse: 43
Sentence: a
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
Sentence: b
मां पु॑नीहि वि॒श्वतः॑ ।।
Verse: 44
Sentence: a
वै॑श्वदे॒वी पु॑न॒ती दे॒व्यागा॒द्यस्या॑मि॒मा ब॒ह्व्य॑स्त॒न्वो॑ वी॒तपृ॑ष्ठाः ।
Sentence: b
तया॒ मद॑न्तः सध॒मादे॑षु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।।
Verse: 45
Sentence: a
ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑ ।
Sentence: b
तेषां॑ लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम् ।।
Verse: 46
Sentence: a
ये स॑मा॒नाः सम॑नसो जी॒वा जी॒वेषु॑ माम॒काः ।
Sentence: b
तेषाँ॒ श्रीर्मयि॑ कल्पताम॒स्मिं लो॒के सतँ समाः॑ ।।
Verse: 47
Sentence: a
द्वे सृ॒ती अ॑शृनवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
Sentence: b
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ।।
Verse: 48
Sentence: a
इ॒दँ ह॒विः प्र॒जन॑नं मे अस्तु॒ दश॑वीरँ॒ सर्व॑गणँ स्व॒स्तये॑ ।
Sentence: b
आ॑त्म॒सनि॑ प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्य॑भय॒सनि॑ ।
Sentence: c
अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करो॒त्वन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त ।।
Verse: 49
Sentence: a
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
Sentence: b
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ वन्तु पि॒तरो॒ हवे॑षु ।।
Verse: 50
Sentence: a
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ ।
Sentence: b
तेषां॑ व॒यँ सु॑मतौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।।
Verse: 51
Sentence: a
ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ नूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।
Sentence: b
तेभि॑र्य॒मः सँ॑ररा॒णो ह॒वीँष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ।।
Verse: 52
Sentence: a
त्वँ सो॑म॒ प्र चि॑कितो मनी॒षा त्वँ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् ।
Sentence: b
तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः॑ ।।
Verse: 53
Sentence: a
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑ ।
Sentence: b
व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ।।
Verse: 54
Sentence: a
त्वँ सो॑म पि॒तृभिः॑ संविदा॒नो नु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
Sentence: b
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।।
Verse: 55
Sentence: a
बर्हि॑षदः पितर ऊ॒त्य॒र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
Sentence: b
त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ नः॒ शं योर॑र॒पो द॑धात ।।
Verse: 56
Sentence: a
आहं पि॒तॄन्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ ।
Sentence: b
ब॑र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ।।
Verse: 57
Sentence: a
उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
Sentence: b
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ वन्त्व॒स्मान् ।।
Verse: 58
Sentence: a
आ य॑न्तु नः पि॒तरः॑ सो॒म्यासो॑ ग्निष्वा॒त्ताः प॒थिभि॑र्देव॒यानैः॑ ।
Sentence: b
अ॒स्मिन्य॒ज्ञे स्व॒धया॒ मद॒न्तो धि॑ ब्रुवन्तु॒ ते॑ वन्त्व॒स्मान् ।।
Verse: 59
Sentence: a
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
Sentence: b
अ॒त्ता ह॒वीँषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिँ सर्व॑वीरं दधातन ।।
Verse: 60
Sentence: a
ये अ॑ग्निष्वा॒त्ता ये अन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते ।
Sentence: b
तेभ्यः॑ स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयाति ।।
Verse: 61
Sentence: a
अ॑ग्निष्वा॒त्ताँ ऋ॑तु॒मतो॑ हवामहे नाराशँ॒से सो॑मपी॒थं य आ॒शुः ।
Sentence: b
ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।।
Verse: 62
Sentence: a
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ ।
Sentence: b
मा हिँ॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ।।
Verse: 63
Sentence: a
आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
Sentence: b
पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ।।
Verse: 64
Sentence: a
यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम् ।
Sentence: b
तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ।।
{K21
,1,64}
Verse: 65
Sentence: a
यो अ॒ग्निः क॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ ।
Sentence: b
प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ।।
Verse: 66
Sentence: a
त्वम॑ग्न ईडि॒तः क॑व्यवाह॒नावा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
Sentence: b
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीँषि॑ ।।
Verse: 67
Sentence: a
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।
Sentence: b
त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञँ सुकृ॑तं जुषस्व ।।
Verse: 68
Sentence: a
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
Sentence: b
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नँ सु॑वृ॒जना॑सु वि॒क्षु ।।
Verse: 69
Sentence: a
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
Sentence: b
शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ।।
Verse: 70
Sentence: a
उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्तः॒ समि॑धीमहि ।
Sentence: b
उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ।।
Verse: 71
Sentence: a
अ॒पां पेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः ।
Sentence: b
विश्वा॒ यदज॑य॒ स्पृधः॑ ।।
Verse: 72
Sentence: a
सोमो॒ राजा॒मृतँ॑ सु॒त ऋ॑जी॒षेणा॑जहान्मृ॒त्युम् ।
Sentence: b
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ मृतं॒ मधु॑ ।।
Verse: 73
Sentence: a
अ॒द्भ्यः क्षी॒रं व्य॑पिब॒त्क्रुङ्ङा॑ङ्गिर॒सो धि॒या ।
Sentence: b
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ मृतं॒ मधु॑ ।।
Verse: 74
Sentence: a
सोम॑म॒द्भ्यो व्य॑पिब॒च्छन्द॑सा हँ॒सः शु॑चि॒षत् ।
Sentence: b
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ मृतं॒ मधु॑ ।।
Verse: 75
Sentence: a
अन्ना॑त्परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्य॑पिबत्क्ष॒त्रं पयः॒ सोमं॑ प्र॒जाप॑तिः ।
Sentence: b
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ मृतं॒ मधु॑ ।।
Verse: 76
Sentence: a
रेतो॒ मूत्रं॒ वि ज॑हाति॒ योनिं॑ प्रवि॒शद्र॒यिम् ।
Sentence: b
गर्भो॑ ज॒रायु॒णावृ॑त॒ उल्वं॑ जहाति॒ जन्म॑ना ।
Sentence: c
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ मृतं॒ मधु॑ ।।
Verse: 77
Sentence: a
दृ॒ष्ट्वा रू॒पे व्याक॑रोत्सत्यानृ॒ते प्र॒जाप॑तिः ।
Sentence: b
अश्र॑द्धा॒मनृ॒ते द॑धाच्छ्र॒द्धाँ स॒त्ये प्र॒जाप॑तिः ।
Sentence: c
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ मृतं॒ मधु॑ ।।
Verse: 78
Sentence: a
वेदे॑न रू॒पे व्य॑पिबत्सुतासुतौ प्र॒जाप॑तिः ।
Sentence: b
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ मृतं॒ मधु॑ ।।
Verse: 79
Sentence: a
दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रसँ॑ शु॒क्रेण॑ शु॒क्रं व्य॑पिबत् ।
Sentence: b
पयः॒ सोमं॑ प्र॒जाप॑तिः ।
Sentence: c
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानँ॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ मृतं॒ मधु॑ ।।
Verse: 80
Sentence: a
सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिणा॑ ऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति ।
Sentence: b
अ॒श्विना॑ य॒ज्ञँ स॑वि॒ता सर॑स्व॒तीन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन् ।।
Verse: 81
Sentence: a
तद॑स्य रू॒पम॒मृतँ॒ शची॑भिस्त॒स्रो द॑धुर्दे॒वताः॑ सँररा॒णाः ।
Sentence: b
लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भि॒स्त्वग॑स्य माँ॒सम॑भव॒न्न ला॒जाः ।।
Verse: 82
Sentence: a
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी॒ सर॑स्वती वयति॒ पेशो॒ अन्त॑रम् ।
Sentence: b
अस्थि॑ म॒ज्जानं॒ मास॑रैः कारोत॒रेण॒ दध॑तो॒ गवां॑ त्व॒चि ।।
Verse: 83
Sentence: a
सर॑स्वती॒ मन॑सा पेश॒लं वसु॒ नास॑त्याभ्यां वयति दर्श॒तं वपुः॑ ।
Sentence: b
रसं॑ परि॒स्रुता॒ न रोहि॑तं न॒ग्नहु॒र्धीर॒स्तस॑रं॒ न वेम॑ ।।
Verse: 84
Sentence: a
पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्रँ॒ सुर॑या॒ मूत्रा॑ज्जनयन्त॒ रेतः॑ ।
Sentence: b
अपाम॑तिं दुर्म॒तिं बाध॑माना॒ ऊव॑ध्यं॒ वातँ॑ स॒ब्वं॒ तदा॒रात् ।।
Verse: 85
Sentence: a
इन्द्रः॑ सु॒त्रामा॒ हृद॑येण स॒त्यं पु॑रो॒डाशे॑न सवि॒ता ज॑जान ।
Sentence: b
यकृ॑त्क्लो॒मानं॒ वरु॑णो भिष॒ज्यन्मत॑स्ने वायव्यै॒र्न मि॑नाति पि॒त्तम् ।।
Verse: 86
Sentence: a
आ॒न्त्राणि॑ स्था॒लीर्मधु॒ पिन्व॑माना॒ गुदाः॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः ।
Sentence: b
श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा श॑चीभिरास॒न्दी नाभि॑रु॒दरं॒ न मा॒ता ।।
Verse: 87
Sentence: a
कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भि॒र्यस्मि॒न्नग्रे॒ योन्यां॒ गर्भो॑ अ॒न्तः ।
Sentence: b
प्ला॒शिर्व्य॑क्तः श॒तधा॑र॒ उत्सो॑ दु॒हे न कु॒म्भी स्व॒धां पि॒तृभ्यः॑ ।।
Verse: 88
Sentence: a
मुखँ॒ सद॑स्य॒ शिर॒ इत्सते॑न जि॒ह्वा प॒वित्र॑म॒श्विना॒सन्त्सर॑स्वती ।
Sentence: b
चप्यं॒ न पा॒युर्भि॒षग॑स्य॒ वालो॑ व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ।।
Verse: 89
Sentence: a
अ॒श्विभ्यां॒ चक्षु॑र॒मृतं॒ ग्रहा॑भ्यां॒ छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ ।
Sentence: b
पक्ष्मा॑णि गो॒धूमैः॒ कुव॑लैरु॒तानि॒ पेशो॒ न शु॒क्रमसि॑तं वसाते ।।
Verse: 90
Sentence: a
अवि॒र्न मे॒षो न॒सि वी॒र्या॑य प्रा॒णस्य॒ पन्थ॒मृतो॒ ग्रहा॑भ्याम् ।
Sentence: b
सर॑स्वत्युप॒वाकै॑र्व्या॒नं नस्या॑नि ब॒र्हिर्बद॑रैर्जजान ।।
Verse: 91
Sentence: a
इन्द्र॑स्य रू॒पं वृ॑ष॒भो बला॑य॒ कर्णा॑भ्याँ॒ श्रोत्र॑म॒मृतं॒ ग्रहा॑भ्यां ।
Sentence: b
यवा॒ न ब॒रिर्भ्रु॒वि केस॑राणि क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा॑त् ।।
Verse: 92
Sentence: a
आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॒ मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒म ।
Sentence: b
केशा॒ न शी॒र्षन्यश॑से श्रियै॒ शिखा॑ सिँ॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ ।।
Verse: 93
Sentence: a
अङ्गा॑न्या॒त्मन्भि॒षजा॒ तद॒श्विना॒त्मान॒मङ्गैः॒ सम॑धा॒त्सर॑स्वती ।
Sentence: b
इन्द्र॑स्य रू॒पँ श॒तमा॑न॒मायु॑श्च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑नाः ।।
Verse: 94
Sentence: a
सर॑स्वती॒ योन्यां॒ गर्भ॑म॒न्तर॒सर॑स्भ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति ।
Sentence: b
अ॒पाँ रसे॑न॒ वरु॑णो॒ न साम्नेन्द्रँ॑ श्रियै ज॒नय॑न्न॒प्सु राजा॑ ।।
Verse: 95
Sentence: a
तेजः॑ पशू॒नाँ ह॒विरि॑न्द्रि॒याव॑त्परि॒स्रुता॒ पय॑सा सार॒घं मधु॑ ।
Sentence: b
अ॒श्विभ्यां॑ दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म॒मृतः॒ सोम॒ इन्दुः॑ ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.