TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 34
Paragraph: 34
Verse: 1
Sentence: a
यज्जाग्र॑तो दू॒रमुदैति दैवं॒ तदु॑ सु॒प्तस्य॒ तथैवैति ।
Sentence: b
दू॑रंग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
Verse: 2
Sentence: a
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑ ।
Sentence: b
यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
Verse: 3
Sentence: a
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
Sentence: b
यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
Verse: 4
Sentence: a
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्व॑म् ।
Sentence: b
येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
Verse: 5
Sentence: a
यस्मि॒न्नृचः॒ साम॒ यजूँ॑षि॒ यस्मि॒न्प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।
Sentence: b
यस्मिँ॑श्चि॒त्तँ सर्व॒मोतं॑ प्र॒जानं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
Verse: 6
Sentence: a
सु॑षार॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॑न्नेनी॒यते॒ भीशु॑भिर्वा॒जिन॑ इव ।
Sentence: b
हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।।
Verse: 7
Sentence: a
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् ।
Sentence: b
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ।।
Verse: 8
Sentence: a
अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नस्कृधि ।
Sentence: b
क्रत्वे॒ दक्षा॑य नो हिनु॒ प्र ण॒ आयूँ॑षि तारिषः ।।
Verse: 9
Sentence: a
अनु॑ नो॒ द्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् ।
Sentence: b
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तं दा॒शुषे॒ मयः॑ ।।
Verse: 10
Sentence: a
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।
Sentence: b
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ।।
Verse: 11
Sentence: a
पञ्च॑ न॒द्यः॒ सर॑स्वती॒मपि॑ यन्ति॒ सस्रो॑तसः ।
Sentence: b
सर॑स्वती॒ तु प॑ञ्च॒धा सो दे॒शे भ॑वत्स॒रित् ।।
Verse: 12
Sentence: a
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ ।
Sentence: b
तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सो जा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ।।
Verse: 13
Sentence: a
त्वं नो॑ अग्ने॒ तवे॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य ।
Sentence: b
त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषँ॒ रक्ष॑ण॒स्तव॑ व्र॒ते ।।
Verse: 14
Sentence: a
उ॑त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।
Sentence: b
अ॑रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इडा॑यास्पु॒त्रो व॒युने॑ जनिष्ट ।।
Verse: 15
Sentence: a
इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ ।
Sentence: b
जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे ।।
Verse: 16
Sentence: a
प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
Sentence: b
सु॑वृ॒क्तिभि॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ।।
Verse: 17
Sentence: a
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यँ॑ शवसा॒नाय॒ साम॑ ।
Sentence: b
येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ।।
Verse: 18
Sentence: a
इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयाँ॑सि ।
Sentence: b
तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ।।
Verse: 19
Sentence: a
न ते॑ दू॒रे प॑र॒मा चि॒द्रजाँ॑स्य॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् ।
Sentence: b
स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अग्नौ ।।
Verse: 20
Sentence: a
अषा॑ढं यु॒त्सु पृत॑नासु॒ पप्रिँ॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् ।
Sentence: b
भ॑रेषु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ।।
Verse: 21
Sentence: a
सोमो॑ धे॒नुँ सोमो॒ अर्व॑न्तमा॒शुँ सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति ।
Sentence: b
सा॑द॒न्यं॑ विद॒थ्यँ॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ।।
Verse: 22
Sentence: a
त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः ।
Sentence: b
त्वमा त॑तन्थो॒र्व॒न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ।।
Verse: 23
Sentence: a
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गँ स॑हसावन्न॒भि यु॑ध्य ।
Sentence: b
मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ।।
Verse: 24
Sentence: a
अष्टौ॒ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
Sentence: b
हि॑रण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ।।
Verse: 25
Sentence: a
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
Sentence: b
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ।।
Verse: 26
Sentence: a
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृडी॒कः स्ववा॑ यात्व॒र्वाङ् ।
Sentence: b
अ॑प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ।।
Verse: 27
Sentence: a
ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ रे॒णवः॒ सुकृ॑ता अ॒न्तरि॑क्षे ।
Sentence: b
तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ।।
Verse: 28
Sentence: a
उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् ।
Sentence: b
अ॑विद्रि॒याभि॑रू॒तिभिः॑ ।।
Verse: 29
Sentence: a
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा॒ वृष॑णा मनी॒षाम् ।
Sentence: b
अ॑द्यू॒त्ये व॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ।।
Verse: 30
Sentence: a
द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना सौभगेभिः ।
Sentence: b
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः॑ ।।
Verse: 31
Sentence: a
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
Sentence: b
हि॑र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ।।
Verse: 32
Sentence: a
आ रा॑त्रि॒ पर्थि॑वँ॒ रजः॑ पि॒तुर॑प्रायि॒ धम॑भिः ।
Sentence: b
दि॒वः सदाँ॑सि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तमः॑ ।।
Verse: 33
Sentence: a
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति ।
Sentence: b
येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ।।
Verse: 34
Sentence: a
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रँ॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
Sentence: b
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रँ हु॑वेम ।।
Verse: 35
Sentence: a
प्रा॑त॒र्जितं॒ भग॑मु॒ग्रँ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
Sentence: b
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ।।
Verse: 36
Sentence: a
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः ।
Sentence: b
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ।।
Verse: 37
Sentence: a
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
Sentence: b
उ॒तोदि॑ता मघव॒न्सूर्य॑स्य व॒यं दे॒वानाँ॑ सुमतौ स्याम ।।
Verse: 38
Sentence: a
भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम ।
Sentence: b
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ।।
Verse: 39
Sentence: a
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
Sentence: b
अ॑र्वाची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ।।
Verse: 40
Sentence: a
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः ।
Sentence: b
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
Verse: 41
Sentence: a
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न ।
Sentence: b
स्तो॒तार॑स्त इ॒ह स्म॑सि ।।
Verse: 42
Sentence: a
प॒थस्॑पथः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् ।
Sentence: b
स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियँ सीषधाति॒ प्र पू॒षा ।।
Verse: 43
Sentence: a
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः ।
Sentence: b
अतो॒ धर्मा॑णि धा॒रय॑न् ।।
Verse: 44
Sentence: a
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाँसः॒ समि॑न्धते ।
Sentence: b
विष्णो॒र्यत्प॑र॒मं प॒दम् ।।
Verse: 45
Sentence: a
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।
Sentence: b
द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ।।
Verse: 46
Sentence: a
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
Sentence: b
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ।।
Verse: 47
Sentence: a
आ ना॑सत्या त्रि॒भिरे॑कादशैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना ।
Sentence: b
प्रायु॒स्तारि॑ष्टं॒ नी रपाँ॑सि मृक्षतँ॒ सेध॑तं॒ द्वेषो॒ भव॑तँ सचा॒भुवा॑ ।।
Verse: 48
Sentence: a
ए॒ष व॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
Sentence: b
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ।।
Verse: 49
Sentence: a
स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः ।
Sentence: b
पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒ न र॒श्मीन् ।।
Verse: 50
Sentence: a
आ॑यु॒ष्यं॑ वर्च॒स्यँ॑ रा॒यस्पोषऔद्भिदम् ।
Sentence: b
इ॒दँ हिर॑ण्यं॒ वर्च॑स्वज्जैत्रा॒या वि॑शतादु॒ माम् ।।
Verse: 51
Sentence: a
न तद्रक्षाँ॑सि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोजः॑ प्रथम॒जँ ह्ये॒तत् ।
Sentence: b
यो बि॒भर्ति॑ दाक्षाय॒णँ हिर॑ण्यँ॒ स दे॒वेषु॑ कृणुते दी॒र्घमायुः॒ स म॑नु॒ष्ये॑षु कृणुते दी॒र्घमायुः॑ ।।
Verse: 52
Sentence: a
यदाब॑ध्नन्दाक्षाय॒णा हिर॑ण्यँ श॒तानी॑काय सुमन॒स्यमा॑नाः ।
Sentence: b
त न्मआ ब॑ध्नामि श॒तशा॑रदा॒यायु॑ष्मान्ज॒रद॑ष्टि॒र्यथास॑म् ।।
Verse: 53
Sentence: a
उ॒त नो हि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।
Sentence: b
विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒ना स्तु॒ता मन्त्राः॑ कविश॒स्ता अ॑वन्तु ।।
Verse: 54
Sentence: a
इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि ।
Sentence: b
शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अँशः॑ ।।
Verse: 55
Sentence: a
स॒प्त ऋष॑यः॒ प्रति॑हिताः॒ शरी॑रे स॒प्त र॑क्षन्ति॒ सद॒मप्र॑मादम् ।
Sentence: b
स॒प्तापः॒ स्वप॑तो लो॒कमी॑यु॒स्तत्र॑ जागृतो॒ अस्व॑प्नजौ सत्र॒सदौ॑ च देवौ ।।
Verse: 56
Sentence: a
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे ।
Sentence: b
उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ।।
Verse: 57
Sentence: a
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् ।
Sentence: b
यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकाँ॑सि चक्रि॒रे ।।
Verse: 58
Sentence: a
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
Sentence: b
विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।
Sentence: c
य इ॒मा विश्वा॑ ।
Sentence: d
वि॒श्वक॑र्मा ।
Sentence: e
यो नः॑ पि॒ता ।
Sentence: f
अन्न॑प॒ते न्न॑स्य नो देहि ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.