TITUS
Hitopadesa: Part No. 4

Paragraph: 4 


Sentence: 1 
   atʰa sā mattakāśinī tatʰā tam artʰam anvatiṣṭʰat \
   
atʰa sā matta-kāśinī tatʰā tam artʰam anvatiṣṭʰat \

Sentence: 2 
   atiṣṭʰac ca tanmate sa durmatiḥ \
   
atiṣṭʰac+ ca tan-mate sa+ dur-matiḥ \

Sentence: 3 
   abʰramac ca paurajānapadeṣv iyam adbʰutāyamānā vārtā - "rājā Page of edition: 118 kila vikaṭavarmā devīmantrabalena devayogyaṃ vapur āsādayiṣyati \
   
abʰramac+ ca paura-jānapadeṣv+ iyam adbʰutāyamānā vārtā - "rājā Page of edition: 118 kila vikaṭa-varmā devī-mantra-balena deva-yogyaṃ+ vapur+ āsādayiṣyati \

Sentence: 4 
   nūnam eṣa vipralambʰo nātikalyāṇaḥ \
   
nūnam eṣa+ vipralambʰo+ na_ati-kalyāṇaḥ \

Sentence: 5 
   kaiva katʰā pramādasya \
   
kā_eva katʰā pramādasya \

Sentence: 6 
   svasminn evāntaḥpuropavane svāgramahiṣyaiva sampādyaḥ kilāyam artʰaḥ \
   
svasminn+ eva_antaḥ-pura-upavane sva-agra-mahiṣyā_eva sampādyaḥ kila_ayam artʰaḥ \

Sentence: 7 
   tatʰā hi br̥haspatipratimabuddʰibʰir mantribʰir apy abʰyūhyānumataḥ \
   
tatʰā hi br̥haspati-pratima-buddʰibʰir+ mantribʰir+ apy+ abʰyūhya_anumataḥ \

Sentence: 8 
   yady evaṃ bʰāvi nānyad ataḥ param asti kiñcid adbʰutam \
   
yady+ evaṃ+ bʰāvi na_anyad+ ataḥ param asti kiñ=cid+ adbʰutam \

Sentence: 9 
   acintyo hi maṇimantrauṣadʰīnāṃ prabʰāvaḥ" \
   
a=cintyo+ hi maṇi-mantra-auṣadʰīnāṃ+ prabʰāvaḥ" \

Sentence: 10 
   iti prasr̥teṣu lokapravādeṣu prāpte parvadivase pragāḍʰāyāṃ prauḍʰatamasi pradoṣavelāyām antaḥpurodyānād udairayad dʰūrjaṭikaṇṭʰadʰūmro dʰūmodgamaḥ \
   
iti prasr̥teṣu loka-pravādeṣu prāpte parva-divase pragāḍʰāyāṃ+ prauḍʰa-tamasi pradoṣa-velāyām antaḥ-pura-udyānād+ udairayad+ dʰūrjaṭi-kaṇṭʰa-dʰūmro+ dʰūma-udgamaḥ \

Sentence: 11 
   kṣīrājyadadʰitilagaurasarṣapavasāmāmsarudʰira āhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt \
   
kṣīra-ājya-dadʰi-tila-gaura-sarṣapa-vasā-māmsa-rudʰira -āhutīnāṃ+ ca parimalaḥ pavana-anusārī diśi diśi prāvātsīt \

Sentence: 12 
   praśānte ca sahasā dʰūmodgame tasminn aham aviśam \
   
praśānte ca sahasā dʰūma-udgame tasminn+ aham aviśam \

Sentence: 13 
   niśāntodyānam āgamac ca gajagāminī \
   
niśānta-udyānam āgamac+ ca gaja-gāminī \

Sentence: 14 
   āliṅgya ca māṃ sasmitaṃ samabʰyadʰatta - "dʰūrta siddʰaṃ te samīhitam \
   
āliṅgya ca māṃ+ sa-smitaṃ+ samabʰyadʰatta - "dʰūrta siddʰaṃ+ te samīhitam \

Sentence: 15 
   avasitaś ca paśur asau \
   
avasitaś+ ca paśur+ asau \

Sentence: 16 
   amuṣya pralobʰanāya tvadādiṣṭayā diśā mayoktam - "kitava na sādʰayāmi te saundaryam \
   
amuṣya pralobʰanāya tvad-ādiṣṭayā diśā mayā_uktam - "kitava na sādʰayāmi te saundaryam \

Sentence: 17 
   evaṃ sundaro hi tvam apsarasām api spr̥haṇīyo bʰaviṣyasi kim uta mānuṣīṇām \
   
evaṃ+ sundaro+ hi tvam apsarasām api spr̥haṇīyo+ bʰaviṣyasi kim uta mānuṣīṇām \

Sentence: 18 
   madʰukara Page of edition: 119 iva nisargacapalo yatra kvacid āsajjati bʰavādr̥śo nr̥śamsaḥ" iti \\
   
madʰu-kara+ Page of edition: 119 iva nisarga-capalo+ yatra kva=cid+ āsajjati bʰavādr̥śo+ nr̥-śamsaḥ" iti \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.